SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ समि- निकषिभ्यामाः ॥ ५६८ ॥ सम्पूर्वादिण्क् गती, इत्यस्माद् निपूर्वात् कष हिंसायाम्, इत्यस्माच्च आः प्रत्ययो भवति । समया पर्वतम्, निकषा पर्वतम् । समीप असूयावाचिनावेती ।। ५६८ ।। 5 दिवि-पुरि-वृषि- मृषिभ्यः कित् ॥५६॥ एभ्यः किदु आः प्रत्ययो भवति । दिवच क्रीडा-जयेच्छापणि-द्युति-स्तुति-गतिषु दिवा - अहः । पुरत् अग्रगमने, पुराभूतकालवाचि । वृषू - सेचने, वृषा - प्रबलमित्यर्थः । मृषीच् तितिक्षायाम्, मृषा - अभूतमित्यर्थः ॥५६६ ।। 10 वेः साहाभ्याम् ॥ ६००॥ 15 स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 20 विपूर्वाभ्यां षच् अन्तकर्मणि, ओहां त्यागे, इत्येता भ्याम् आः प्रत्ययो भवति । विसा:- चन्द्रमाः, बुद्धिश्च । तालव्यान्तोऽयमित्येके विहा:- विहगः, स्वर्गश्च ॥ ६०० || वृ- मिथि - दिशिभ्यस्थ-य-ट्याश्वान्ताः ॥ ६०१॥ एभ्यः किद् आः प्रत्ययो भवति । यथासंख्यं थकार-यकारट्यकाराश्चान्ता भवन्ति । वृग्ट् वरणे, वृथा - अनर्थकम् । मिथूग् मेघा हिंसयोः, मिथ्या मृषा, निष्फलं च । दिशींत् अतिसर्जने, दिष्टया - प्रीतिवचनम् ॥ ६०१ ॥ मुचि-स्वदेर्ध च ॥ ६०२॥ आभ्यां किद् आः प्रत्ययो भवति, घकारश्चान्तस्य भवति । मुच्लूती मोक्षणे, मुधा - अनिमित्तम् । ष्वदि आस्वादने, स्वधा - पितृबलिः ॥ ३०२ ॥ सोग आह च ||६०३ || पूर्वात् ब्रूतेः आः प्रत्ययो भवत्यस्य चाहादेशो भवति । 25 स्वाहा - देवतातर्पणम् ।। ६०३ || सनि क्षमि - दुषेः ॥ ६०४ ॥ एभ्यो धातुभ्य आ : प्रत्ययो भवति । षणूयी दाने, सना - नित्यम् | क्षमौषि सहने, क्षमा-भूः क्षान्तिव । दुषं च वैकृत्ये, दोषा - रात्रिः ॥ ६०४ ॥ 30 सः ।।६०५।। डित् ॥ ६०५ ॥ धातोर्बहुलम् आः प्रत्ययो भवति, स च डिद् भवति । मनिच् ज्ञाने मा-निषेधे । षच् अन्तकर्मणि, सा-अव सानम् । अनक् प्राणने, आ-स्मरणादौ । प्रीङ्च् प्रीती, प्रास्मयने । हनंक् हिंसागत्योः, हा विषादे । वन भक्ती, वा35 विकल्पे । शंकु दाने, रा- दीप्ति: । भांक् दीप्तौ भा - कान्तिः, सहपूर्वः सभा - परिषत् । नाम्नीति सहस्य ૪૨ स्वरेभ्य इः ||६०६ ॥ स्वरान्तेभ्यो धातुभ्य इ: प्रत्ययो भवति । जि अभिभवे, जयि:- राजा | हिंदू गति-वृद्ध्योः, हथिः कामः । रुक् शब्दे, 40 रवि - सूर्यः । कुंकु शब्दे, कविः - काव्यकर्ता । ष्टुंग स्तुती, स्तविः - उद्गाता । लूग्श् छेदने, लवि :- दात्रम् । पूग्‍ पवने, पविः - वायुः, वज्र, पवित्रं च । भू सत्तायाम्, भविः - सत्ता चन्द्रः, विधिश्व । ऋक् गतो, अरिः शत्रुः । हंग् हरणे, हरिः - इन्द्रः, विष्णुः, चन्दनम्, मर्कटादिव । हरयः- 45 शक्राश्वाः । द्रुडुभृ ंग्क् पोषणे च भरिः- वसुधा । सृ ंगती, सरि:- मेघः । पृश् पालनपूरणयो:, परि:-भूमिः । तु लवनतरणयोः, तरि:- नौः । दृश् विदारणे, दरिः - महाभिदा । मृश् हिंसायाम्, ण्यन्तः, मारि:- अशिवम् । वृग्श् वरणे, वर:- विष्णु: । ण्यन्ताद् वारिः- हस्तिबन्धनम्, वारि-जलम् 50 ।।६०६।। पद - पठि - पचि - स्थलि - हलि - कलि- बलि - वलि - वल्लि पल्लि कटि-चटि - वटि-वधि-गार्थ्यांचवन्दिनन्द्यवि वशि-वाशि- काशि- छर्दि तन्त्रि मन्त्रि- खण्डमण्डि - चण्डि - यत्यञ्जि-मस्यसि - वनि-ध्वनि - सनि - 55 गमि तमि-ग्रन्थि - श्रन्थि- जनि-मण्यादिभ्यः ।। ६०७ ॥ एभ्यः इः प्रत्ययो भवति । पदिच् गतौ पदि:-राशिः, मोक्षमार्गच । पठ व्यक्तायां वाचि, पठिः- विद्वान् । डुपचीप पाके, पचिः अग्निः । ष्ठल स्थाने, स्थलि:- दानशाला । हल विलेखने, हलि:- हलः । कलि शब्दसंख्यानयोः, कलि:- 60 कलहः, युगं च । बल प्राणनधान्यावरोधयोः, बलिः - देवतोपहार: दानवच । वलि वल्लि संवरणे, वलिः- त्वक्तरङ्गः । लि:- हिरण्यशलाका, लता च । पल्ल गतौ, पल्लि - मुनीनामाश्रमः, व्याधसंस्त्यायश्च । कटे वर्षावरणयो:, कटि:स्वाङ्गम् । चटण् भेदे, चटि:-वर्णः । वट वेष्टने, वटि :- 65 गुलिका, तन्तुः, शूना च, नाभिः, वर्णश्च । वत्र बन्धने, बधि:- क्रियाशब्दः । गाधृङ् प्रतिष्ठालिप्साग्रन्थेषु, गाधिःविश्वामित्रपिता । अर्च पूजायाम्, अचि:- अग्निशिखा । वङ् स्तुत्यभिवादनयोः वन्दि:- ग्रहणिः । टुनदु समृद्धी, नन्दि - ईश्वरप्रतीहारः, भेरिव । अव रक्षणादौ, अवि:- 70 ऊर्णायुः । वशक् कान्तौ वशि:- वशिता । वाशिच् शब्दे, वाशि:- प्रकान्तिः, रश्मिः - गोमायुः, अग्निः शब्दः, प्रजननप्राप्ता चतुष्पात् जलदच । काशृङ् दीप्ती, काशयः - जनपदः । छर्दण् वमने, छर्दि :- वमनम् । तन्त्रिण् कुटुम्बधारणे, तन्त्रिः| वीणासूत्रम् । मन्त्रिण गुप्तभाषणे, मन्त्रिः सचिवः । खडुण् 75 Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy