Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 59
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ तिनिशेतिशादयः ॥५३७॥ आभ्याम् आषः प्रत्ययो भवति । युक् मिश्रणे, यवाष:-- तिनिशादयः शब्दाः किशप्रत्ययान्ता निपात्यन्ते, तने- | दुरालभा । जल घात्ये, जलाष-जलम् ॥५४५।। रिच्चातः । तिनिशः-वृक्षः । इणस्तोऽन्तश्च, इतिश:- अरिषः ॥५४६॥ गोत्रकृदृषिः । आदिग्रहणादन्येऽपि ॥५३७॥ ऋक् गतो, इत्यस्माण्ण्यन्ताद इषः प्रत्ययो भवति । 40 5 मस्ज्यडिम्यामुशः ॥५३८॥ अपिषम्-आर्द्रमांसम् ।।५४६।। आभ्याम् उश: प्रत्ययो भवति । टुमस्जोंत् शुद्धौ, मह्यविभ्यां टित् ॥५४७॥ 'न्यड्कूद्गमेघादयः' इति गः। मद्गुश:-नकुलः । अकुङ् आभ्यां टिद् इषः प्रत्ययो भवति । मह पूजायाम्, लक्षणे, अकुशः-सृणि: ।।५३८।। महिष:-सरिभः, राजा च, महिषी-राजपत्नी, सैरिभी अर्तीणभ्यां पिश-तशी ॥५३६॥ च । अव रक्षणादौ, अविष:-समुद्रः, राजा, पर्वतश्च । 45 अविषी-द्यौः, भूमिः, गङ्गा च ।।५४७।। 10 आभ्यां यथासंख्यं पिश तश इत्येतौ प्रत्ययो भवतः । ऋक गती, अपिशम्-आद्रमांसम्, बालवत्साया दुग्धं च ।। रुहेवाद्धश्च ॥५४८॥ इंण्क् गती, एतश:-अश्व:, ऋषि:, वायुः, अग्निः, रुहं जन्मनि, इत्यस्मात् टिद् इषः प्रत्ययो भवति, वृद्धिअर्कश्च ।।५३६।। | श्वास्य भवति । रोहिषं-तृणविशेषः, अन्तरिक्षं च, रोहिषःवृ-क-त-मीङ्-माभ्यः षः॥५४०॥ मृगः । रोहिषी-वात्या, मृगी, दूर्वा च ॥५४८।। 50 15 एभ्यः षः प्रत्ययो भवति । वगट वरणे, वर्षः-भर्ता, गत् ॥५४॥ वर्षः-संवत्सरः । वर्षा:-ऋतुः । कृत् विक्षेपे, कर्षः- । आभ्याम् इषः प्रत्ययो भवति, स च णिद् भवति । उन्मानविशेषः । तृ प्लवनतरणयोः, तर्ष:-प्लव:-हर्षश्च । अम गतौ, आमिषं-भक्ष्यम् । मश् हिंसायाम्, मारिष:मीङच हिंसायाम्, मेष:-उरभ्रः। मांक माने, माषः- हिंस्रः ।।५४६।। धान्यविशेषः, हेमपरिमाणं च ॥५४०।। तवेर्वा ॥५५०॥ 56 20 योरुच्च वा ॥५४१॥ तव गती, इत्यस्मात् सौत्रात टिद इषः प्रत्ययो भवति । युक मिश्रणे, इत्यस्मात् ष: प्रत्ययो भवति, ऊकार. स च णिद्वा भवति । ताविषः, तविषश्च-स्वर्गः । श्वान्तादेशो वा भवति । यूष:-पेयविशेषः, यूषा-छाया, | ताविष, तविषं च-बलं, तेजश्न । ताविषी, तविषी चयोषा-स्त्री ॥५४१।। वात्या, देवकन्या च ॥५५०।। स्नु-पू-सूम्वर्कलुभ्यः कित् ।।५४२॥ कलेः किल्व च ॥५५१॥ 60 26 स्वादिभ्योऽर्कपूर्वाच्च लुनातेः कित् षः प्रत्ययो कलि शब्द-संख्यानयोः, इत्यस्मात् टिद् इषः प्रत्ययो भवति । स्नुक प्रस्रवणे, स्नुषा-पुत्रवधूः । पूगश् पवने, | भवत्यस्य च किल्व इत्यादेशो भवति । किल्बिषं-पापम्, पूषः-पवनभाण्डम्, शूर्पादिः । षूत् प्रेरणे, सूष:-बलम्। किल्बिषी-वेश्या, रात्रिः, पिशाची च ॥५५१।। मूड बन्धने मूषा-लोहरक्षणभाजनम् । लूगश् छेदने । नञो व्यथेः ।।५५२॥ अर्कपूर्वः, अर्कलूषः-ऋषिः ॥५४२।। नजपूर्वात् व्यथिषु भय-चलनयोः, इत्यस्मात् टिद् इष: 65 30 श्लिषेः शे च ॥५४३॥ प्रत्ययो भवति । अव्यथिष:-क्षेत्रज्ञः, सूर्यः, अग्निश्च । श्लिषंच आलिङ्गने, इत्यस्मात् षः प्रत्ययो भवत्यस्य | अव्यथिषी-पृथिवी ।।५५२।। च शे इत्यादेशो भवति । शेष:-नागराजः ।।५४३।। कृ-तृभ्यामीषः ॥५५३॥ कोरषः ॥५४४॥ आभ्याम् ईषः प्रत्ययो भवति । कत विक्षेपे, करीष:कुङ शब्दे, इत्यस्माद् अष: प्रत्ययो भवति । कवषः- | शुष्कगोमयरजः । त प्लवनतरणयोः, तरीष:-समर्थः, 70 35 क्रोधी, शब्दकारश्च ॥५४४।। स्तम्भः, प्लवश्व ।।५५३।। युजलेराषः ॥५४५॥ । ऋजि-श-पृभ्यः कित् ॥५५४॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132