Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
૪૪
5
शृशु हिंसायाम्, इत्यस्माद् आवः प्रत्ययो भवति । शराव:- मल्लकः ।। ५२० ।।
प्रथेरिव पृथ् च ॥५२१॥
प्रथिषु प्रख्याने इत्यस्मादिवट्प्रत्ययो भवत्यस्य च पृथ् इत्यादेशो भवति । पृथिवी - भूः ।। ५२१ ।।
10
पलि - सचेरिवः ।।५२२॥
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
कृगोऽण्डोऽन्तो वृद्धिश्च कारण्डव:- जलपक्षी । आङ्पूर्वाद् दीङो नोऽन्तश्च । आदीनवः- दोषः । आदिग्रहणात् कोद्रव - कोटवादयोपि भवन्ति ।। ५१ ।।
शृणातेरावः ।।५२०।।
30
स्पृशत् संस्पर्श, इत्यस्मात् श्वः प्रत्ययो भवत्यस्य च 15 पार् इत्यादेशो भवति । पार्श्व-स्वाङ्गम्, समीपं च । पार्श्वः - भगवांस्तीर्थंकरः ||५२३|| कुडितुड्यडेरुवः ॥ ५२४॥
एभ्य उवः प्रत्ययो भवति । कुडत् बाल्ये च, कुडुवं प्रसृतं हस्तमानं च । तुडत् तोडने, तुडुवम्-अपनेयद्रव्यम् । 20 अड उद्यमे, अडुव:-प्लवः ॥५२४॥
35
पण रक्षणे, षचि सेवने, इत्याभ्यामिवः प्रत्ययो भवति । पलिवः - गोप्ता । सचिव :-सहायः ॥ ५२२ ।। स्पृशेः श्वः पार् च ॥५२३॥
नी ह्वी ध्य-प्या-पा-दा-माभ्यस्त्वः ||५२५॥
एम्य: त्व: प्रत्ययो भवति । णींग प्रापणे, नेत्वं - द्यावा - पृथिव्यौ चन्द्रश्च । हुं दानादनयोः होत्वंयजमानः, समुद्रश्च । इण्क् गतौ, एत्वम्- गमनपरम् । 25 ध्यै चिन्तायाम्, ध्यात्वं - ब्राह्मणः । प्यैङ् वृद्धौ, प्यात्वं ब्राह्मणः समुद्रः, नेत्रं च । पां पाने, पात्वम्, पात्रम् । डुदांग्क् दाने, दात्व:- आयुक्तः, यज्वा यज्ञश्च । मां माने, मात्वम् - प्रमेयद्रव्यम् ।। ५२५||
कृ-जन्येधि- पाभ्य इत्वः ||५२६ ॥
एभ्य इत्व: प्रत्ययो भवति । डुकूंग् करणे, करित्व:करणशीलः । जनचि प्रादुर्भावे, जनित्व:-लोकः, मातापितरी द्यावापृथिव्यौ च, जनित्वं - कुलम् । एधि वृद्धी, एधित्व:- अग्निः समुद्रः, शैलश्च । पां पाने, पेत्वम् तप्तभूमिप्रदेशः, अमृतं, नेत्रं सुखं मानं च ॥ ५२६ ॥ पा-दा-वम्यमिभ्यः शः ॥ ५२७॥
कृ-वृ-भू-वनिभ्यः कित् ॥ ५२८ ॥
एभ्यः कित्शः प्रत्ययो भवति । डुकूंग् करणे, कृश: - 40 तनुः । वृग्ट् वरणे, वृशं शृङ्गबेरम्, मूलकं, लशुनं च । sir पोषणे च भृशम् - अत्यर्थम् । वन भक्तो, वश:आयत्तः ।। ५२८ ||
एभ्य: श: प्रत्ययो भवति । पांक् रक्षणे, पाशः-बन्धनम् । डुदांग्क् दाने, दाश:- कैवर्तः । टुवमू उद्भिरणे, वंश:वेणुः । अम गतौ, अंशः - भाग : ।। ५२७ ॥
कोर्वा ॥ ५२६ ॥
कुङ् शब्दे, इत्यस्मात् शः प्रत्ययो भवति, स च किद्वा 45 भवति । कुशः - दर्भः । कोश:- सारम्, कुड्मलं च ।। ५२६ ॥
क्लिशः के च ॥५३०॥
क्लिशीश विबाधने इत्यस्मात् शः प्रत्ययो भवत्यस्य च के इत्यादेशो भवति । केशाः - मूर्धजाः ॥ ५३०|| उरेरशक् ।।५३१||
50
उरगती, इत्यस्मात् सौत्राद् अशक् प्रत्ययो भवति । उरशः - ऋषिः ।। ५३१ ॥
कलेष्टित् ॥५३२॥
कलि शब्द संख्यानयो:, इत्यस्मात् टि अशक् प्रत्ययो भवति । कलश:- कुम्भः । कलशी - दधिमन्थनभाजनम् 55 ॥ ५३२॥
पले राशः ॥५३३॥
पल गतौ इत्यस्माद् आशः प्रत्ययो भवति । पलाश:ब्रह्मवृक्षः ।।५३३।
कनेरीश्चातः ||५३४॥
कर्न दीप्त्यादी, इत्यस्माद् आशः प्रत्ययो भवति, ईकारश्चाकारस्य भवति । कीनाशः - कर्षकः, वर्णसङ्करः, कदर्यश्च तथा
लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च । योsनात्यानं मांसं स च कीनाशो यमश्चैव ॥ ५३४ ||
60
65
कुलि-कनि कणि-पलि- वडिभ्यः किशः ।। ५३५||
एभ्यः किद् इश: प्रत्ययो भवति । कुल बन्धु संस्त्यानयोः कुलिशं वज्रम् । कनै दीप्त्यादौ, कण शब्दे, कनिशं कणिशं च-सस्यमञ्जरी । पल गतौ पलिशं यत्र स्थित्वा 70 व्यापाद्यन्ते मृगाः । वड आग्रहणे सौत्रः, बडिशं - मत्स्य
ग्रहणम् ।।५३५ ।।
बणिद्वा ।।५३६॥
बल प्राणन-धान्यावरोधयोः इत्यस्मात् किशः स च fear भवति । बालिश:- मूर्खः, बलिश:- मूर्खः, बलिशं - 75 बडिशम् ||५३६ ॥
Aho! Shrutgyanam

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132