Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 56
________________ ४२ स्बोपज्ञोणादिगणसूत्रविवरणम् ॥ - ॥४६२॥ | तुल्वलेल्वलादयः ॥५००॥ कटि-पटि-कण्डि-गण्डि-शकि-कपि-चहिभ्य ओलः । तुल्वलादयः शब्दा वलप्रत्ययान्ता निपात्यन्ते । 40 ॥४६३॥ । तुलील्योणि-लुग्गुणाभावश्च । तुल्वल:- ऋषिः, यस्य एभ्य ओल: प्रत्ययो भवति । कटे वर्षावरणयोः, तौल्वलिः पुत्रः । इल्वल:--असूरो, योऽगस्त्येन जग्धः, 5 कटोल:-कटविशेषः, वादिनविशेषश्च, कटोला-औषधिः। मत्स्यः, यूपश्च । इल्वला:-तिस्रो मृगशिर: शिरस्ताराः । पट गतो, पटोला-वल्ली विशेषः । कद्र मदे, कण्डल:- आदिग्रहणात् शाल्वलादयो भवन्ति ।।५००॥ विदलभाजनविशेषः । गद्र वदनैकदेशे, गण्डोल:-कृमि- । शोडस्तलकपाल-वालग-वलणवलाः॥५०॥ 45 विशेषः । शक्लूट शक्ती, शकोल:-शक्तः। कपिः सौत्रः, । शीक स्वप्ने, इत्यस्मात् तलक-पाल-वालण्-वलणकपोल:-गण्डः । चह कल्कने, चहोल:-उपद्रवः ।।४६३।।। वल, इत्येते प्रत्यया भवन्ति । शीतल-अनुष्णम्, शेपालम्, 10 ग्रह्याभ्यः कित् ॥४६४॥ जपादित्वात् पस्य वत्वे शेवालम्, शैवालम्, शैवलम्, ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोल: प्रत्ययो भवति ।। पञ्चकमपि जलमलवाचि ।।५०१।। ग्रहीश उपादाने, गृहोल:-बालिश: । कायते:, कोल:-बदरी, रुचि-कुटि-कुषि-कशि-शालि-द्रुभ्यो मलक् ॥५०२॥ 50 वराहश्च । गायते: गोल:-वृत्ताकृतिः, गोला-गोदावरी, एभ्यः किन् मल: प्रत्ययो भवति । रुचि अभिप्रीत्यां च, बालरमणकाष्ठं च । पाते: पोला-तालाख्यं-कषाट बन्धनं रुक्मलं-सुवर्णम्, न्यङ्कादित्वात् कत्वम् । कुटत् कौटिल्ये, 15 परिखा च । लाते: लोल:-चपल: । ददातेर्दयतेद्यते दोला-प्रेङ्खणम् ॥४६४॥ कुड्मलम्-मुकुलम् । कुष्श् निष्कर्ष, कूष्मल-तदेव, बिलं च । कश शब्दे तालव्यान्तः, कश्मलं-मलिनम् । शाडङ् पिञ्छोल-कल्लोल-कक्कोल-मक्कोलादयः ॥४६५॥ श्लाघायाम्, लत्वे शाल्मल:-वृक्षविशेषः । द्रु गती, द्रुमल- 55 पिञ्छोलादय: शब्दा ओलप्रत्ययान्ता निपात्यन्ते । पीडे: | जलं, वनं च ।।५०२।। पिच्छ् च, पिञ्छोल:-वादिनविशेष: । कलेर्लोऽन्तश्च, | कुशि-कमिभ्यां कुल-कुमौ च ॥५०३॥ 20 कल्लोल:-अमिः । कचि-मच्योः कादिः, कक्कोली-लताविशेषः, मक्कोल:-सुधाविशेषः। आदिग्रहणादन्येऽपि ॥४६५।। आभ्यां मलक प्रत्ययो भवति । अनयोश्च यथासंख्यं कुल-कुम इत्यादेशौ च । कुशच श्लेषणे, कल्मलं-छेदनम् । वलि-पुषेः कलक् ॥४६६॥ | कमूङ कान्ती, कुम्मलं--पद्मम् ॥५०३।। आभ्यां कित् कल: प्रत्ययो भवति । वलि संवरणे, पतेः सलः ॥५०४॥ वल्कलं-तरुत्वक । पुष् पुष्टौ, पुष्कलं, समग्रं, युद्ध, शोभनं, 25 हिरण्यं, धान्यं च ।।४६६॥ पत्ल गती इत्यस्मात् सल: प्रत्ययो भवति । पत्सल: प्रहारः, गोमान्, आहारश्च ॥५०४।। मिगः खलश्चैच्च ॥४९७॥ लटि-खटि-खलि-नलि-कण्यशौ-सृ-श-कृ-ग-द-पडुमिगट प्रक्षेपणे, इत्यस्मात् खलश्चकारात् कलश्च प्रत्ययौ भवतः, एकारश्चान्तादेशो भवति । मेखला शपि-श्या-शाला-पदि-हसीणभ्यो वः ॥५०॥ 65 गिरिनितम्ब:, रशना च । मेकल:-नर्मदाप्रभवोऽद्रिः । मिग एभ्यः वः प्रत्ययो भवति । लट बाल्ये, लट्वा30 एत्ववचनामात्वबाधनार्थम् ।।४६७।। क्षुद्रचटका कुसुम्भं च। खट काक्षे खट्वा-शयनयन्त्रम् । श्री नोऽन्तो ह्रस्वश्च ॥४६॥ खल संचये च, खल्वं-निम्नं, खलीनं च, खल्वा-दतिः । शश् हिंसायाम् इत्यस्मात् खलः प्रत्ययो भवति, णल गन्धे, नल्व:-भूमानविशेषः । कण शब्दे, कण्व:-ऋषिः, नकारोऽन्तो ह्रस्वश्च भवति । शङ्खला--लोहरज्जुः, शङ्खलः, कण्वं-पापम् । अशौटि व्याप्ती, अश्व:-तरगः । सृ गती 70 शृङ्खलं वा ॥४६८॥ । सर्व:-शम्भुः । सर्वादिश्च कृत्स्नार्थे । शश् हिंसायाम्, शर्वः35 शमि-कमि-पलिभ्यो बलः ॥४९॥ शम्भुः । कृन विक्षेपे, कर्व:-आखूः, समुद्रः, निष्पत्तिक्षेत्र च । गत् निगरणे, गर्व:-अहंकारः । दश विदारणे, दर्वा:एभ्यो बल: प्रत्ययो भवति । शमूच उपशमे, शम्बलं- जनपदः, दर्व:-हिंस्रः। पशु पालन-परणयोः, पर्व:-रुद्रः, काण्ड पाथेयम् । कमङ कान्तौ, कम्बल:-ऊर्णापट: । पल गतो, च। शपी आक्रोशे. शप्व:-आक्रोशः । श्येङ् गतौ, श्याव:- 75 पल्वलम्-अकृत्रिमोदकस्थानविशेषः ।।४६६।। | वर्णः । शोंच तक्षणे, शाव:- तिर्यग्बालः । लांक् आदाने, Aho! Shrutgyanam 60

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132