Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
४८
5
10
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
पटि-वीभ्यां टिसडिसौ ॥५७६ ॥
आभ्यां यथासंख्यं टिसो डिद् इसश्च प्रत्ययो भवति । पट गती, पट्टिस:- आयुधविशेषः । वीं प्रजननादौ, बिसंमृणालम् ।।५७६ ।।
तसः ।।५८०॥
पटि-वोभ्यां तसः प्रत्ययो भवति । पट्टसः - त्रिशूलम् । वेतसः - वानीरः ॥ ५८० ॥
25
इणः ।।५८१ ॥
एतेस्तसः प्रत्ययो भवति । एतसः - अध्वर्युः ॥ ५८१ ॥ पीङो 'नसक् ||५८२ |
पीच पाने, इत्यस्मात् किन्नसः प्रत्ययो भवति । पीनसः - श्लेष्मा ॥१८२॥
कृ- कुरिभ्यां पासः ॥ ५८३ ॥
आभ्यां पासः प्रत्ययो भवति । डुकंग् करणे, 15 कर्पास : - पिचु प्रकृतिः, वीरुच । कुरत् शब्दे, कूर्पासः - कञ्चुकः
॥५८३॥
कलि-कुलिभ्यां मास ॥ ५८४ ॥
आभ्यां किद् मासः प्रत्ययो भवति । कलि शब्द संख्यानयोः, कल्मासं - शबलम् । कुल बन्धु संस्त्यानयोः, कुल्मास:20 अर्धस्विनं माषादि || ५८४ |
अलेरम्बुसः ॥ ५८५॥
अली भूषणादी, इत्यस्माद् अम्बुसः प्रत्ययो भवति । अलम्बुस: - यातुधानः, अलम्बुसा नाम औषधिः ।। ५८५|| लूगो हः ॥५८६ ॥
नातेः प्रत्ययो भवति । लोहं सुवर्णादि ॥५८६ ॥ कितो गे च ॥५८७॥
कितु निवासे, इत्यस्मात् हः प्रत्ययो भवत्यस्य च गे इत्यादेशो भवति । गेहं गृहम् ||५८७ ||
हिंसेः सिम् च ॥ ५८८ ॥
30 हिसु हिंसायाम्, इत्यस्माद् हः प्रत्ययो भवत्यस्य च सिमित्यादेशो भवति । सिंह:- मृगराजः ॥५६८ ।।
वपनम् । पृश् पालनपूरणयोः, परहः-शंकरः । कटे वर्षा- 35 वरणयो:, कटह: - पर्जन्यः, कर्णवच्च कालायसभाजनम् । पट गतो, पटह: - वाद्यविशेषः । मट सादे सौत्रः, मटह:ह्रस्वः । लट बाल्ये, लटति-विलसति, लटहः - विलासवान् । ललिण् ईप्सायाम्, ललह: - लीलावान् । पल गती, पलह:आवापः । कलि शब्दसंख्यानयोः, कलहः - युद्धम् । अनक् 40 प्राणने, अनहः - नीरोगः । रगे शङ्कायाम्, रगहः- नटः । लगे सङ्गे, लगह: - मन्दः ।। ५८६ ।।
कृ-पू- कटि-पटि -मटि - लटि - ललि - पलि- कल्यनि-रगि- लगेरहः ||५८६ ॥
पुलेः कित् ॥५०॥
पुल महत्वे, इत्यस्मात् किद् अहः प्रत्ययो भवति । पुलहः - प्रजापतिः ।। ५६०।।
वृ- कटि - शमिभ्य आहः ॥५६१ ॥
एम्य आहः प्रत्ययो भवति । वृग्ट् वरणे, वराहःसूकरः । कटे वर्षावरणयो:, कटाहः कर्णवत् कालायस - भाजनम् । शम्रच् उपशमे, शमाहः - आश्रमः ||५६१।।
विलेः कित् ||५६२||
50
विलत् वरणे, इत्यस्मात् किद आहः प्रत्ययो भवति । विलाह: - रहः ।। ५६२ ।।
निर इण ऊहश् ||५६३ ॥
निर्र्वात् इंणक् गतौ इत्यस्मात् शिद् ऊहः प्रत्ययो भवति । निर्यूहः- सौधादिकाष्ठ निर्गमः || ५६३||
दस्त्यूहः ।।५६४।।
दाते: त्यूहः प्रत्ययो भवति । दात्यूहः पक्षिविशेषः
।। ५६४।।
45
वलि संवरणे, इत्यस्माद् अक्षः प्रत्ययो भवति । वलक्ष:शुक्लः ।। ५६६।।
लाक्षा- द्राक्षामिक्षादयः ॥५६७॥
55
अनेरोहः ||५||
अन प्राणने, इत्यस्मादोकहः प्रत्ययो भवति । अनो- 60 कह: - वृक्षः ।। ५६५ ॥
वले रक्षः ||५६६।
65
लाक्षादयः शब्दा अक्षप्रत्ययान्ता निपात्यन्ते । लसेरा च, लाक्षा-जतु । रसेद्र च, द्राक्षा- मृद्वीका । आङ् पूर्वान्मृदेरन्त्यस्वरादेर्लुक् प्रत्ययादेरित्वं च । आमिक्षा - हविर्विशेषः । आदिग्रहणात् चुप मन्दायां गतो इत्यस्य चोक्षः- ग्रामरागः,
एभ्यः अहः प्रत्ययो भवति । कृत् विक्षेपे, करहः- धान्या शुद्धं च । एवं पीयूक्षादयोऽपि भवन्ति ।। ५६७।।
Aho! Shrutgyanam
70

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132