Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
एभ्य: किद् ईष: प्रत्ययो भवति । ऋजि गत्यादौ, च । हनक हिंसा-गत्योः, हनूष:-राक्षसः। अगु, गतौ, ऋजीष:-अवस्करः, ऋजीषम्-धनम् । शृश् हिंसायाम्, | अङ्गुषः, शकुनिजाति;, हस्ती, बाणः, वेगश्च । मगु गतौ, शिरीष:-वृक्षः । पृश् पालनपूरणयोः, पुरीष-शकृत् ॥५५४।। मङ्गुषः-जलचरशकुनिः । गट्ठ वदनैकदेशे, गण्डूष:- 40 अमेर्वरादिः ॥५५॥
द्रवकवलः । ऋक् गतौ, अरुष:-रविः ।।५६०॥ 5 अम गतौ, इत्यस्माद् वरादि: ईषः प्रत्ययो भवति । ।
कोरदूषाटरूष-कारूष-शैलूष-पिञ्जूषादयः ॥५६१॥ अम्बरीषं- भ्राष्ट्र, व्योम च । अम्बरीष:-आदिनृपः |
___एते ऊषप्रत्ययान्ता निपात्यन्ते । कुरेरदोऽन्तश्च, ॥५५॥
कोरदूष:-कोद्रवः । अटेराङपूर्वस्य चारोऽन्तश्च, आटरूष:
वासा । अटन रूषतीति तु अटरूषः, पृषोदरादित्वात् । 45 उषेोऽन्तश्च ॥५५६।।
कृगो वृद्धिश्च, कारूषा:-जनपदः । शलेरै चातः, शैलूषःउषू दाहे, इत्यस्माद् ईषः प्रत्ययो भवति, णकारश्चान्तो नट: । पिजुण हिंसादौ, पिञ्जूष:-कर्णशष्कुल्याभोगः । 10 भवति । उष्णीष:-मुकुटं, शिरोवेष्टनं च ॥५५६।। आदिशब्दात् प्रत्यूषाभ्यूषादयो भवन्ति ।।५६१।।
ऋ-प-नहि-हनि-कलि-चलि-चपि-वपि-कृपि- कलेर्मषः ॥५६२॥ हयिभ्य उषः ।।५५७॥
कलि शब्दसंख्यानयोः, इत्यस्मात् मषः प्रत्ययो भवति । 50 एभ्यः उषः प्रत्ययो भवति । ऋश गतौ, अरुष:-व्रण:,
कल्मषं-पापम् ।।५६२॥ हयः, आदित्यः, वर्णः, रोषश्च। पशु पालनपूरणयो., परुषः- कुलेश्च माषक् ॥५६३॥ 15 कर्कशः । णहीच बन्धने, नहष:-पूर्वः राजा । हनक कुल बन्धुसंस्त्यानयोः, इत्यस्मात् कलेश्च किद् माषः
हिंसागत्योः, हनुष:-क्रोधः, राक्षसश्च । कलि शब्दसंख्या- प्रत्ययो भवति । कल्माषः-अर्धस्विन्नं माषादिः, कल्माष:नयोः, कलुषम्-अप्रसन्न-पापं च । चल कम्पने, चलुषः- | शबल: ॥५६३।।
55 वायुः । चप सान्त्वने, चपुषः-शकुनिः। डुवपीं बीजसंताने,
मा-वा-बद्यमि-कमि-हनि-मानि-कष्यशि-पचिवपुषः-वर्णः । कृपौङ् सामर्थ्य, कल्पुष:-क्रियानुगुणः ।
| मुचि-जि-वृ-तभ्यः सः ॥५६४॥ 20 हय क्लान्ती च, हयुषा-औषधिः ।।५५७।।
___ एभ्यः स: प्रत्ययो भवति । मांक माने, मास:वि-दि-पभ्यां कित् ॥५५॥
त्रिंशद्रात्रः। वांक गतिगन्धनयोः. वासा-आटरूषकः । 'आभ्यां किद् उषः प्रत्ययो भवति । विदक ज्ञाने, . वद व्यक्तायां वाचि, वत्सः-तर्णकः, ऋषिः, प्रियस्य च 60 विदुषो-विद्वान् । पश् पालनपूरणयोः, पुरुषः-पमान, पुत्रस्याख्यानम् । अम गती, अंस:-भुजशिखरम् । काङ् आत्मा च ॥५५८॥
कान्ती, कंस:-लोहजाति: विष्णोरराति:, हिरण्यमानं च ।
हनक हिंसा-गत्योः, हंस:-श्वेतच्छदः। मानि पूजायाम्, 25 अपुष-धनुषादयः ॥५५६।।
मासं-तृतीयो धातु: । कष हिंसायाम्, कक्ष:-तृणम्, अपुषादयः शब्दा उषप्रत्ययान्ता निपात्यन्ते । आप्नोते
गहनारण्यं, शरीरावयवश्च । अशौटि व्याप्ती, अक्षा:- 65 हस्वश्च, अपुषः-अग्निः , सरोगश्च । दधातेधंन् च, धनुष:
प्रासका: (पाशका: ), अक्षाणि-इन्द्रियाणि, रथशैलः । आदिग्रहणाल्लसुषादयो भवन्ति ॥५५६॥
चक्राणि च । इपची पाके, पक्ष:-अर्धमास., वर्गः, खलि-फलि-वृ-पक ज-लम्बि-मञ्जि-पी-यि-हन्यङ्गि- शकुन्यवयवः, सहायः, साध्यं च। मुच्लूती मोक्षणे, 30 मङ्गि-गण्ड्यतिभ्य ऊषः ॥५६०॥
मोक्ष:-मुक्तिः । यजी देवपूजादौ, यक्ष:-गुह्यकः । एभ्यः ऊष: प्रत्ययो भवति । खल संचये च, खलूष:
वगश् वरणे, वर्स:-देशः, समुद्रश्च । त प्लवनतरणयोः, 70 म्लेच्छ जाति: । फल निष्पत्ती, फलूषः-वीरुत् । वृगट्
तर्स:-बीतंसः, सूर्यश्च । वर्स-तर्सयोर्बाहुलकान्न षत्वम् वरणे, वरूष:-भाजनम् । पृश् पालनपूरणयो:-परूष;,
॥५६४॥ वृक्षविशेषः । कृत् विक्षेपे, करूषा:-जनपदः । जष्च्
व्यवाभ्यां तनेरीन वेः ॥५६॥ 35 जरसि, जरूप:-आदित्यः । लबूङ अवस्र सने च, लम्बूष:- वि अव इत्येताभ्यां परात् तनोतेः सः प्रत्ययो भवति ।
नीरकदम्बः, निचुलश्च । मजिः , पीयिश्च सौत्रौ, मञ्जूषा- वेरीकारश्चान्तादेशो भवति । वीतंसः-शकुन्यवरोधः । 75 काष्ठकोष्ठः, पीयूषं-प्रत्यग्रप्रसवक्षीरविकारः, अमृतं, घृतं अवतंस:-कर्णपूरः ॥५६॥
Aho! Shrutgyanam

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132