Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ।।
हु-या-मा-श्रु-वसि-भसि-गु-वी-पचि-वचि-धृ- लक्षयति । आदिग्रहणादन्येऽपि ॥४५५।। यम्यमि-मनि- तनि-सदि-छादि- क्षि-क्षदि-लुपि-पति- वृग-नक्षि-पचि-वच्यमि-नमि-वमि-वपि-वधि-यजि धूभ्यत्रः ॥४५१॥
। पति-कडिभ्योऽत्रः ॥४५६॥ एभ्यस्त्रः प्रत्ययो भवति । हंक दानादनयोः, होत्र-हवनं, एभ्यः अत्रः प्रत्ययो भवति । वृगटु वरणे, वरत्रा5 होत्रा-ऋचः । यांक प्रापणे, यात्रा-प्रस्थानं, यापनम्, चर्मरज्जः । णक्ष गतौ, नक्षत्रम्-अश्विन्यादि । ड्रपची पाके 45
उत्सवश्च । मांक माने, मात्रा-प्रमाणं, कालविशेषः, स्तोकः, पचत्रं-रन्धनस्थाली । वचं भाषणे, वचत्रं-वचनम् । अम गणना च । श्रृंट श्रवणे, श्रोत्रं-कर्णः । वसिक् आच्छादने, गती, अमत्रं-भाजनम् । णमं प्रह्वत्वे, नमत्रवस्त्रं-वासः । भसि जुहोत्यादी स्मरन्ति, भस्त्रा- कर्मारोपकरणम् । द्रवमू उदिरण, वमत्र-प्रक्षेपः । टुपी
चर्ममयम्-आवपनम्, उदर च । गुंङ् शब्दे, गोत्र:-पर्वतः, बीजसंताने, वपत्रं-क्षेत्रम् । बधि बन्धने, बधत्रम्-आयुधं, 10 गोत्रा-पृथ्वी, गोत्रम्-अन्वयः । बींक प्रजननादो, वेत्र- वस्त्र, विष, शरन । यजी देवपूजादौ, यजत्र:-यज्वा, 50
वीरुद्विशेष: । द्रुपची पाके, पक्त्रं-पिठर, गार्हपत्यं च । यजत्रम्-अग्निहोत्रम् । पत्लु गती, पतत्रं-बह, वाहनम्, वचंक भाषणे, वक्त्रम्-आस्यम्, छन्दोजातिश्च । धृङत् व्योम च । कडत् मदे, कड-दारा: । लत्वे कलत्रं-दारा:, स्थाने, धत्र:-धर्मः, वृक्षः, रविश्च । धत्रं-नभः, गृहसूत्रं च, जघनं च ॥४५६॥ धा-द्यौः। यमं उपरमे, यंत्रं-शरीरसंधानम्-अरघट्टादि
___ सोविदः कित् ॥४५७॥ 15 च । अम गती, अन्त्रं-पुरीतत् । मनिच ज्ञाने, मन्त्र:
सुपूर्वाद् विद: किद् अत्र: प्रत्ययो भवति । सुष्ठु वेत्ति 55 छन्दः । तनयी विस्तारे, तन्त्र-प्रसारितास्तन्तवः, शास्त्रं
विन्दति विद्यते वा सुविदत्रं-कुटुम्ब, धनं, मङ्गलं च ॥४५७।। समूहः, कुटुम्बं च । षद्ल विशरणगत्यवसादनेषु, सत्र-यज्ञ:सदः, दानं, छम, यागविशेषश्च । छदण-संवरण, छादय
कृतेः कृन्त च ॥४५८॥ तीति छात्र:-शिक्षकः । क्षित् निवासगत्योः, क्षेत्र-कर्षण
कृतच् छेदने, इत्यस्माद् अत्र: प्रत्ययो भवति । अस्य च 20 भूमिः, भार्या, शरीरम् आकाश च । क्षद संवरण सौत्रः, कृन्तादेशो भवति । कृन्तत्र:-मशक: । न्तत्र-छेदनं, क्षत्र-राजबीजम् । लुप्लं ती छेदने, लोत्रम्-अपहृतं- लाङ्गलागं च ।।४५८।।
___60 द्रव्यम् । पत्लु गती, पत्र-पर्णं, यानं च । धूगश् कम्पने, बन्धि-वहि-कट्यश्यादिभ्य इत्रः ॥४५६।। धोत्रं-रज्जुः ।।४५१॥
एभ्य इत्र: प्रत्ययो भवति । बन्धश् बन्धने, बान्धत्रंश्वितेवश्च मोवा॥४५२॥
मन्थः । वहीं प्रापणे, वहि-वाहनं वहनं च । कटे वर्षा25 श्विता वणे. इत्यस्मात् त्र: प्रत्ययो भवति, वकारस्य ।
वरणयोः, कटित्र-लेख्यचर्म । अशौटि व्याप्ती, अशश च मकारो वा भवति । श्मेत्रं, श्वेतं च-रोगी ॥४५२।।
भोजने वा। अशित्रं-रश्मि:, हवि:, अग्नि:, अन्नपानं च। 65 गमेरा च ॥४५३॥
आदिग्रहणाद् लुनाते: लवित्रम्-कर्मद्रव्यम्, पुनाते:-पवित्रगम्लू गती, इत्यस्मात् त्र: प्रत्ययो भवति ।
मङ्गल्यम् । भटतेः भटित्रं-शूले, पक्वमांसम् । कटतेः आकारश्चान्तादेशो भवति । गात्र-शरीरम् । गात्रा- | कडिन-कटित्रमेव । अमतेः अमित्र:-रिपुः इत्यादि 30 खट्वावयवः ।।४५३।।
॥४५॥ चि-मि-दि-शंसिभ्यः कित् ॥४५४॥
भू-ग-वद-चरिभ्यो णित् ॥४६०॥
70 एभ्य: कित् त्र: प्रत्ययो भवति । चिगट चयने, चित्रम्
एभ्यो णिद् इत्र: प्रत्ययो भवति । भू सत्तायाम्, आश्चर्यम्, आलेख्यं , वर्णश्च । त्रिमिदाच् स्नेहने, मित्रं
| भावित्रं-त्रैलोक्यं, निधानं, भद्रंच । गत् निगरणे, गारित्रसुहृत्, अमित्र:-शत्रुः, मित्र:-सूर्यः । शंसू स्तुतौ च, शस्त्रं35 स्तोत्रम्, आयुधं च ॥४५४।।
नभः, अन्नपानम, आश्चर्यम् च । वद व्यक्तायां वाचि,
वादित्रम्-आतोद्यम् । चर भक्षणे। चारित्रं-वृत्तं, स्थित्यपुत्रादयः ॥४५॥ भेदश्च ।।४६०॥
75 पुत्र इत्यादयः शब्दाः त्रप्रत्ययान्ता निपात्यन्ते । पुनाति पवते च पितपूतिमिति पूत्रः-सूतः, यदाहः-प्रतीति तनि-त-ला-पात्रादिभ्य उत्रः॥४६१।।
नरकस्याख्या दुःखं च नरकं विदुः । पुन्नाम्नो नरकात् एभ्य उत्रः प्रत्ययो भवति । तनूयी विस्तारे, तनुत्रं40 त्रायत इति व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा व्याख्यानं कवचम् । त प्लवनतरणयोः, तरुत्रं-प्लव:, घासहारी च।
Aho! Shrutgyanam

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132