________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ।।
हु-या-मा-श्रु-वसि-भसि-गु-वी-पचि-वचि-धृ- लक्षयति । आदिग्रहणादन्येऽपि ॥४५५।। यम्यमि-मनि- तनि-सदि-छादि- क्षि-क्षदि-लुपि-पति- वृग-नक्षि-पचि-वच्यमि-नमि-वमि-वपि-वधि-यजि धूभ्यत्रः ॥४५१॥
। पति-कडिभ्योऽत्रः ॥४५६॥ एभ्यस्त्रः प्रत्ययो भवति । हंक दानादनयोः, होत्र-हवनं, एभ्यः अत्रः प्रत्ययो भवति । वृगटु वरणे, वरत्रा5 होत्रा-ऋचः । यांक प्रापणे, यात्रा-प्रस्थानं, यापनम्, चर्मरज्जः । णक्ष गतौ, नक्षत्रम्-अश्विन्यादि । ड्रपची पाके 45
उत्सवश्च । मांक माने, मात्रा-प्रमाणं, कालविशेषः, स्तोकः, पचत्रं-रन्धनस्थाली । वचं भाषणे, वचत्रं-वचनम् । अम गणना च । श्रृंट श्रवणे, श्रोत्रं-कर्णः । वसिक् आच्छादने, गती, अमत्रं-भाजनम् । णमं प्रह्वत्वे, नमत्रवस्त्रं-वासः । भसि जुहोत्यादी स्मरन्ति, भस्त्रा- कर्मारोपकरणम् । द्रवमू उदिरण, वमत्र-प्रक्षेपः । टुपी
चर्ममयम्-आवपनम्, उदर च । गुंङ् शब्दे, गोत्र:-पर्वतः, बीजसंताने, वपत्रं-क्षेत्रम् । बधि बन्धने, बधत्रम्-आयुधं, 10 गोत्रा-पृथ्वी, गोत्रम्-अन्वयः । बींक प्रजननादो, वेत्र- वस्त्र, विष, शरन । यजी देवपूजादौ, यजत्र:-यज्वा, 50
वीरुद्विशेष: । द्रुपची पाके, पक्त्रं-पिठर, गार्हपत्यं च । यजत्रम्-अग्निहोत्रम् । पत्लु गती, पतत्रं-बह, वाहनम्, वचंक भाषणे, वक्त्रम्-आस्यम्, छन्दोजातिश्च । धृङत् व्योम च । कडत् मदे, कड-दारा: । लत्वे कलत्रं-दारा:, स्थाने, धत्र:-धर्मः, वृक्षः, रविश्च । धत्रं-नभः, गृहसूत्रं च, जघनं च ॥४५६॥ धा-द्यौः। यमं उपरमे, यंत्रं-शरीरसंधानम्-अरघट्टादि
___ सोविदः कित् ॥४५७॥ 15 च । अम गती, अन्त्रं-पुरीतत् । मनिच ज्ञाने, मन्त्र:
सुपूर्वाद् विद: किद् अत्र: प्रत्ययो भवति । सुष्ठु वेत्ति 55 छन्दः । तनयी विस्तारे, तन्त्र-प्रसारितास्तन्तवः, शास्त्रं
विन्दति विद्यते वा सुविदत्रं-कुटुम्ब, धनं, मङ्गलं च ॥४५७।। समूहः, कुटुम्बं च । षद्ल विशरणगत्यवसादनेषु, सत्र-यज्ञ:सदः, दानं, छम, यागविशेषश्च । छदण-संवरण, छादय
कृतेः कृन्त च ॥४५८॥ तीति छात्र:-शिक्षकः । क्षित् निवासगत्योः, क्षेत्र-कर्षण
कृतच् छेदने, इत्यस्माद् अत्र: प्रत्ययो भवति । अस्य च 20 भूमिः, भार्या, शरीरम् आकाश च । क्षद संवरण सौत्रः, कृन्तादेशो भवति । कृन्तत्र:-मशक: । न्तत्र-छेदनं, क्षत्र-राजबीजम् । लुप्लं ती छेदने, लोत्रम्-अपहृतं- लाङ्गलागं च ।।४५८।।
___60 द्रव्यम् । पत्लु गती, पत्र-पर्णं, यानं च । धूगश् कम्पने, बन्धि-वहि-कट्यश्यादिभ्य इत्रः ॥४५६।। धोत्रं-रज्जुः ।।४५१॥
एभ्य इत्र: प्रत्ययो भवति । बन्धश् बन्धने, बान्धत्रंश्वितेवश्च मोवा॥४५२॥
मन्थः । वहीं प्रापणे, वहि-वाहनं वहनं च । कटे वर्षा25 श्विता वणे. इत्यस्मात् त्र: प्रत्ययो भवति, वकारस्य ।
वरणयोः, कटित्र-लेख्यचर्म । अशौटि व्याप्ती, अशश च मकारो वा भवति । श्मेत्रं, श्वेतं च-रोगी ॥४५२।।
भोजने वा। अशित्रं-रश्मि:, हवि:, अग्नि:, अन्नपानं च। 65 गमेरा च ॥४५३॥
आदिग्रहणाद् लुनाते: लवित्रम्-कर्मद्रव्यम्, पुनाते:-पवित्रगम्लू गती, इत्यस्मात् त्र: प्रत्ययो भवति ।
मङ्गल्यम् । भटतेः भटित्रं-शूले, पक्वमांसम् । कटतेः आकारश्चान्तादेशो भवति । गात्र-शरीरम् । गात्रा- | कडिन-कटित्रमेव । अमतेः अमित्र:-रिपुः इत्यादि 30 खट्वावयवः ।।४५३।।
॥४५॥ चि-मि-दि-शंसिभ्यः कित् ॥४५४॥
भू-ग-वद-चरिभ्यो णित् ॥४६०॥
70 एभ्य: कित् त्र: प्रत्ययो भवति । चिगट चयने, चित्रम्
एभ्यो णिद् इत्र: प्रत्ययो भवति । भू सत्तायाम्, आश्चर्यम्, आलेख्यं , वर्णश्च । त्रिमिदाच् स्नेहने, मित्रं
| भावित्रं-त्रैलोक्यं, निधानं, भद्रंच । गत् निगरणे, गारित्रसुहृत्, अमित्र:-शत्रुः, मित्र:-सूर्यः । शंसू स्तुतौ च, शस्त्रं35 स्तोत्रम्, आयुधं च ॥४५४।।
नभः, अन्नपानम, आश्चर्यम् च । वद व्यक्तायां वाचि,
वादित्रम्-आतोद्यम् । चर भक्षणे। चारित्रं-वृत्तं, स्थित्यपुत्रादयः ॥४५॥ भेदश्च ।।४६०॥
75 पुत्र इत्यादयः शब्दाः त्रप्रत्ययान्ता निपात्यन्ते । पुनाति पवते च पितपूतिमिति पूत्रः-सूतः, यदाहः-प्रतीति तनि-त-ला-पात्रादिभ्य उत्रः॥४६१।।
नरकस्याख्या दुःखं च नरकं विदुः । पुन्नाम्नो नरकात् एभ्य उत्रः प्रत्ययो भवति । तनूयी विस्तारे, तनुत्रं40 त्रायत इति व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा व्याख्यानं कवचम् । त प्लवनतरणयोः, तरुत्रं-प्लव:, घासहारी च।
Aho! Shrutgyanam