SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ ३६ लोक आदाने, लोत्रम्-अपहतद्रव्यम् । पां पाने, पोत्र- ! बाहुलकाद् गुण: । त प्लवनतरणयोः, तरल:-अधीरः, हलसूकरयोर्मुखम् । बैङ् पालने, त्रोत्रम्-अभयक्रिया । हारमध्यमणिश्च । संगतो, सरल:-अकुटिल:, वृक्षविशेषश्च । : वस्त्रम-अभिप्रेतमित्यादयः ॥४६१।। पिशत अवयवे, पेशल:- मनोज्ञः । तुस शब्दे, तोसला:शा-मा-श्या-शक्यम्ब्यमिभ्यो लः ॥४६२॥ जनपद: । कुशव् श्लषे, कोशला-जनपदः । अनक् प्राणने, 5 एभ्यो ल: प्रत्ययो भवति । शोंच तक्षणे, शाला-सभा। अनल:-अग्निः । द्रम गतो, द्रमल-जलम् ।।४६५।। 45 मांक माने, माला-स्रक। श्यङ्ग गती, श्याल:-पत्नी- | नहि-लङ्गेदीर्घश्च ॥४६६॥ भ्राता। शक्लंट शक्ती, शक्ल:-मनोज्ञदर्शनः, मधुरवाक्, आभ्याम अलः प्रत्ययो भवत्यनयोश्च दीर्घो भवति । शक्तश्च । अम्बुङ शब्दे, अम गतौ अम्ब्ल:, अम्लश्च-रसः णहीच बन्धने, नाहल:-म्लेच्छः । लगु गती, लाङ्गल।।४६२।। हलम् ।।४६६।। 10 शुक-शो-मूभ्यः कित् ॥४६३॥ ऋ-जनेर्गोऽन्तश्च ॥४६७॥ 50 एभ्यः किद् ल: प्रत्ययो भवति । शुक गतो, शुक्लः- आभ्याम अल: प्रत्ययो गकारश्चान्तो भवति । ऋक् सितो वर्णः । शीक स्वप्ने, शील-स्वभावः, व्रतं, गतौ, अर्गला-परिधः । जनैचि प्रादुर्भावे, जङ्गलं-निर्जलो धर्मः, समाधिश्च । मूङ बन्धने, मूलम्-वृक्षपादावयवः, देश: ॥४६७।। आदिः, हेतुश्च ।।४६३।। । तृपि-वपि-कुपि-कुशि- कुटि- वृषि- मुसिभ्यः कित् 15 भिल्लाच्छभल्ल-सोविदल्लादयः ॥४६४॥ | ॥४६८॥ 55 भिल्लादयः शब्दाः किन लप्रत्ययान्ता निपात्यन्ते ।। | एभ्यः किद् अल: प्रत्ययो भवति । तृपौच प्रीती, भिदेलश्च भिल्लः-अन्त्यजातिः। अच्छपूर्वाद भले:, अ तृपला-लता, तृपलं-शुष्कपर्णम्, शुष्कतृणं च । डुवपीं भल्लः-ऋक्षः। सुपूर्वाद्विदेरलोऽन्तः सोश्च वृद्धिः । सोवि बीजसंताने, उपल:-पाषाण: । कुपच कोपे, कुपल:-प्रवालः । दल्लः-कञ्चुकी। आदिग्रहणादल्लपल्लीरल्लादयोऽपि भवन्ति कुशच् श्लेषणे, कुशल:-मेधावी । कुशलम्-आरोग्यम् । 20 ॥४६४॥ | कटत कौटिल्ये, कुटल:-ऋषिः । वृष सेचने, वृषल:- 60 मृदि-कन्दि-कण्डि-मण्डि-मङ्गि-पटि-पाटि-शकि दासजातिः । मुसच् खण्डने, मुसलम्-अवहननम् ।।४६८।। केव-देव-कमि-यमि-शलि-कलि-पलि-गु-ध्वञ्चि-चञ्चिचपि-वहि-दिहि-कुहि-त-सृ.पिशि-तुसि-कु-स्यनि कोर्वा ॥४६६॥ द्रमेरलः ॥४६५॥ ___ कंङ शब्दे इत्यस्माद् अल: स च प्रत्यय: किद्वा भवति । 25 एभ्य: अल: प्रत्ययो भवति । मृश् क्षोदे, मर्दल:- कुवलं-बदरम्, कुवली-क्षुद्र बदरी, कवल:-ग्रास: ।।४६६।। मुरज: । कदु रोदनाह्वानयोः, कन्दल:-प्ररोहः । कुडुङ् दाहे, शमेव च वा ॥४७०॥ . 65 कुण्डलं-कर्णाभरणम् । मदु भूषायाम्, मण्डलं-देशः, शमूच् उपशमे, इत्यस्माद अल: प्रत्ययो भवति मकापरिवारश्च । मगु गतौ, मङ्गलं-शुभम् । पट गतो, पटलं रस्य च बकारो वा भवति । शबल:-कल्माष:, शमलंछदि:. समूहः, आवपनं, नेत्ररोगश्च । ण्यन्तात् पाटल: पुरीषम्, दुरितं च ॥४७०॥ 30 वर्णः । शक्लंट शक्ती, शकलं-भित्तम् असारं च । केवृङ् छोर्डग्गादिर्वा ॥४७१॥ सेवने, केवलं-परिपूर्ण ज्ञानम्, असहायं च । देवृङ् छोंच छेदने, इत्यस्मारिकद् अलःप्रत्ययो भवति । स च 70 देवने, देवल:-ऋषिः, देवत्रातः, क्रीडनश्च । कमू-कान्ती, डगादिर्गादिर्वा भवति । छगल:-छागः, छागल:-ऋषिः। कमल-पद्मम् । णिङि, कामल:-नेत्ररोगः । यमू उपरमे, छल-वचनविघातोऽर्थविकल्पोपपत्त्या ॥४७१॥ यमलं-युग्मम् । शल गतौ, शललं-शेधाङ्गरुहशङ्कु: । कलि 35 शब्दसंख्यानयोः, कललं-गर्भप्रथमावस्था । पल गतौ । मृजि-खन्याहनिभ्यो डित् ॥४७॥ पललम्-भृष्टतिलातसीचूर्णम् । गुंङ् शब्दे, गवल:-महिषः । एभ्यः डिद् अल: प्रत्ययो भवति । मृजौक् शुद्धौ, मलंधूगश् कम्पने, धवल:-श्वेतः । अञ्च गतौ च, अञ्चल:- बाह्यं रज:-अन्तर्दोषश्च । खनूग अवदारणे, खल:-दुर्जनः, 75 वस्त्रान्तः । चञ्चू गतौ, चञ्चल:-अस्थिरः । चप सान्त्वने, निष्पीडितरसं पिण्याकादि, खलं-सस्यफलग्रहणभूमिः । चपल: स एव । वहीं प्रापणे, वहलं-सान्द्रम् । दिहींक लेपे, हनंक हिंसागत्योः, आपूर्वः, आहल:-विषाणं, नखरश्च 40 देहली-द्वाराध: पट्टः, कुहणि विस्मापने, कोहल:-भरतपुत्रः ॥४७२।। Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy