SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४० स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ पिण्डाल:- कन्दजातिः । टुनदु समृद्धी, नन्दालः- राजा । द अव्यक्त शब्दे, नदाल:- नादवान् । शक्लूंट् शक्ती, शकाला:- जनपदः, मूर्खधनी च || ४७५ || कुल- पिलि विशि- बिडि मृणि- कुणि-पी- प्रीभ्यः कित् ॥४७६ ॥ 45 मुरलोरल - विरल- केरल - कपिञ्जल - कज्जलेज्जल5 कोमल- भूमल- सिंहल - काहल- शूकल- पाकल - युगल | भगल - विदल- कुन्तलोत्पलादयः ॥ ४७४ ॥ एभ्यः किद् आल: प्रत्ययो भवति । कुल बन्धुसंस्त्यानयो:, कुलाल:- कुम्भकारः । पिलण्-क्षेपे, पिलालं- श्लिष्टम् । विशंत् प्रवेशने, विशालं विस्तीर्णम् । बिड आक्रोशे, बिडाल : - मार्जारः । मृणत् हिंसायाम्, मृणालं - बिसम् । कुणत् शब्दोपकरणयोः, कुणाल:- कृतमाल:, कटविशेषश्च, 50 कुणालं - नगरं कठिनं च । पीच पाने, पियालः- वृक्षः, पियालं - शाकं वीरुच्च । प्रीङ्च् प्रीतौ प्रियाल : - पियाल: ।।४७६ ॥ | एते अलप्रत्ययान्ता निपात्यन्ते । मुर्व्ययर्व लोपः किञ्च, मुरलाः- जनपदः । उरल: - उत्कटः । विपूर्वाद्रमेडिञ्च विरल : - असंहृतः । किरः केर च केरला - जनपद: । 10 कम्पेरितो नलोपश्च कपिञ्जल:- गौरतित्तिरिः । कषी षो ऽन्तो जश्च कज्जलं - मषी, इजल:- वृक्षविशेषः । कमेरत ओच्च कोमलं - मृदु । भ्रमेर्भम् च भृमलः - वायुः, कृमिजातिश्च भृमलं-चक्रम् । हिंसेरायन्त विपर्यश्व, सिंहला - जनपदः । कणेर्हो दीर्घश्व, काहलः - अव्यक्तवाक्, 15 काहला - वाद्यविशेषः । शकेरूच्चास्य, पचेः पाक् च, पाकल:- हस्तिज्वरः युजेः किद् ग च युगलं - युग्मम् । भातेर्गोऽन्तो ह्रस्वश्च भगल:- मुनिः । विन्देर्नलोपश्च विदलं - वेणुदलम् । कनेरत उत् तोऽन्तश्च, कुन्तला - जनपदः, केशाश्र्व । उन्पूर्वात् पिबते ह्रस्वश्व, 20 उत्पलं - पद्मम् । आदिग्रह्णात् सुवर्चलामुद्गलादयो भवन्ति शूकल: - अश्वाधमः । । ।।४७४ ।। 25 स्थो वा ||४७३|| तिष्ठते: अलः प्रत्ययो भवति स च डिद्वा भवति । स्थलं - प्रदेशविशेषः । स्थालं - भाजनम् ||४७३|| एभ्य आलः प्रत्ययो भवति । ऋक् गतौ, आरालंवक्रम् | डुकूंग् करणे, कर लम्-उच्चम् । मृतु प्राणत्यागे, मराल:- हंसः, महांश्च । वृग्ट् वरणे, वराल:- वदान्यः । तनूयी विस्तारे, तनालं - जलाशयः । तमूच् काङ्क्षायाम्. तमाल:-वृक्षः, ब्यालश्च । चषी भक्षणे, चषालं यूपशिरसि 30 द्रव्यम् । चप सान्त्वने, चपाल - यज्ञद्रव्यम् । कपिः सौत्रः 40 ऋ -कृ- मृ-वृ-तनि-तमि चषि चपि कपि-कोलि-पलि बलि - पश्चिमङ्गि-गण्डि मण्डि - चण्डि तण्डि- पिण्डि - नन्दि नदि- शकिभ्य आलः ॥ ४७५ ।। । कपालं- घटाद्यवयवः, शिरोऽस्थि च । कील बन्धे, कीलालमद्यं, जलम् असृक् च । पल गतौ, पलालम् - अकणो व्रीह्यादिः । बल प्राणनधान्यावरोधयोः बलाल:- वायुः पत्रुङ् व्यक्तीकरणे, पञ्चाल :- ऋषिः, राजा च पञ्चाला 35 जनपद: । मगु गतौ, मङ्गाल: - देश: । गडु वदनैकदेशे, गण्डाल:- मत्तहस्ती । मडु भूषायाम्, मण्डालः - ऋषिः राजा च । चडु कोपे, चण्डाल:- श्वपचः । अकृतज्ञमकार्यज्ञ दीर्घ रोषमनार्जवम् । भजेः कगौ च ॥ ४७७॥ भजी सेवायाम् इत्यस्मात् किद् आलः प्रत्ययो भवति, 55 कौ चान्तादेशौ भवतः । भकालं भगालम् उभयं - कपालम् ।।४७७।। चतुरो विद्धि चण्डालान् जन्मना चेति पञ्चमम् ||१|| तडुङ् आघाते, तण्डाल:- क्षुपः । पिडुङ् सङ्घाते, सर्तेर्गोऽन्तश्च ॥ ४७८ ॥ सृ गतौ इत्यस्मात् किद् आल: प्रत्ययो भवति, गश्चान्तः । सृगालः - क्रोष्टा ॥१४७८|| 60 पति- कृ-लुभ्यो णित् ॥ ४७६ ॥ एभ्यो णिद् आल: प्रत्ययो भवति । पत्लृ गतौ पातालंरसातलम् । डुकंग करणे, कारालं- लेपद्रव्यम् । लुग्श् छेदने, लावाल:- उद्दन्तः || ४७६ ॥ चात्वाल- कङ्काल- हिन्ताल- वेताल- जम्बाल - 65 शब्दाल- ममाप्तालादयः ||४८० ॥ एते आलप्रत्ययान्ता निपात्यन्ते । चतेर्वोन्तो दीर्घश्च । चात्वालः - यज्ञगर्तः । कचेः स्वरान्नोऽन्तः कश्श्र्च, कङ्कालःकलेवरम् । हिंसेस्तश्व हिन्ताल:- वृक्षविशेषः । वियस्तोऽन्तो गुणश्च, वेताल :- रजनीचरविशेषः । जनेर्वोऽन्तश्च, जम्बाल:- 70 कर्दमः - शैवलं च । शमेर्ऋबेर्वा शब्दभावश्च, शब्दालःशब्दनशीलः । मवेर्वलोपो माप्तश्चान्तः मतिः स्नेहःपुत्रादिषु स्नेहबन्धनं च । आदिशब्दाच्चक्रवालकरवालालवालादयो भवन्ति ॥ ४७०। कल्यनि-महि-द्रमि-जटि भटि कुटि - चण्डि - शण्डि- 75 तुण्डि - पिण्ड भू-कु-किभ्य इलः ॥४८१ ॥ एभ्य इल: प्रत्ययो भवति । कलि शब्दसंख्यानयोः, कलिलं - गहनं, पापम्, आत्माधिष्ठितं च शुक्रार्तवम् । अनक् प्राणने, अनिल:- वायुः । मह पूजायाम्, महिला - स्त्री । Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy