SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ । कृ-धू-तन्युषिभ्यः कित् ॥४४०॥ गुहेरच्चोत: गह्वरं-गहनं, महाबिलं, भयानक, प्रत्यन्तदेशश्च । एभ्य: कित् सर: प्रत्ययो भवति । डुकंग करणे, कृसरः | उपपूर्वात् ह्वो वादेलक च, उपह्वर-संधिः, समीपं, रह:-. कृसरा वा विलेपिकाविशेष: वर्णविशेषश्च । धूत विधूनने स्थान च । सम्पूर्वाद्य मेर्दश्च, संयद्वर:-रणः, संयमी, नृपश्च । धूसर:-भिन्नवर्णः-वायु:-धान्यविशेषश्च । तनूयी विस्तारे, | उन्दे: किदुम् चान्तः, उदुम्बर:-वृक्षविशेषः । आदिग्रहणाद् । तसर: कौशेयसत्रम । त गती अक्षर:-कण्टकः । उम्बरशम्बरादयो भवन्ति ।।४४४।। ऋत्विक् च, ऋक्षरा-तोयधारा ॥४४०।। कडेरेवराङ्गरौ ॥४४४॥ क-ग-श-दृ वृग-चति-खटि-कटि-निषदिभ्यो वरद कडन् मदे, इत्यस्माद् एवर अङ्गर इति प्रत्ययौ भवतः । ॥४४१॥ कडेवर-मतशरीरम् । लत्वे कलेवरम् । कडङ्गरः-वनस्पतिः एभ्यष्टिद्वर: प्रत्ययो भवति । कृत् विक्षेपे, कर्बर: ॥४४५॥ 10 व्याघ्रः, विष्किरः, अञ्जलिश्च, कर्बरी-भूमिः, शिवा च । । त्रट् ॥४४६॥ गत निगरण, गर्वर:-अहंकारः, महिषश्च, गर्वरी-महिषी, । सर्वधातुभ्यस्त्रट प्रत्ययो भवति । छादयतीति छत्रम् छत्री 50 संध्या च । शश हिसायाम्, शर्वर:-सायाह्नः-रुद्रः, वा धर्मवारणम् । पातीति पात्रम् ऊजितगुणाधारः साध्वादिः। हिस्रश्च, शर्वर-तमः, अन्नं च, शवरी-रात्रिः । दश | पात्री-भाजनम् । सायते:-स्नात्रं-स्नानम् । राजते इति विदारणे, दर्वरं-वज्रम, दर्वरी-सेवा-गट वरण, राष्ट्र-देश । शिष्यतेऽनेन-शास्त्र-ग्रन्थः । असूच क्षेपण, 15 वर्वर:-कामः, चन्दनं, देशविशेष:-लुब्धकश्च, वर्वरी-नदी, अस्त्रं-धनु: ।।४४६॥ भार्या च । चतेग याचने, चत्वरं-चतुष्पथम् अरण्यं च । जि-भ- स- भ्रस्जि- गमि- नमि- नश्यशि-हनि- 55 चत्वरी-रथ्या, देवता, वेदिश्च । खट काझे, खट्वरं- विषेर्वद्धिश्च ॥४४७॥ रससंकीर्णशाकपाकः । कटे वर्षावरणयोः, कट्वर:- एयरट प्रत्ययो भवति वद्धिश्चैषां भवति । जि अभिभवे, व्यालाश्वः, कटवरी-दधिविकारः । षद्लू विशरणादौ, । पद्लू विशरणादा, जैत्र:-जयनशील:, जैत्र-छूतम् । टुडुमँगक पोषणे च, 20 निपूर्वः, निषद्वरः-कर्दमः-वह्निः, कर्मकरः, कन्दर्पः, भात्र-पोषः, यश्च भूति गृहीत्वा वहति । स गता, सत्र:इन्द्रश्च । निषद्वरम्--आसनम्, निषदरी-प्रपा, रात्रि:, प्रमदा आलयः । भ्रस्जीत् पाके, भाट्रम्-अम्बरीषम् । गम्लं गतौ, 60 इन्द्राणी च ।।४४१।। गान्त्रं-मनः, शरीर, लोकश्च । णमं प्रह्वत्वे, नान्त्रं-शिरः, अश्नोतेरीचादेः ॥४४२॥ शाखा, वैचित्र्यं च । नशौच अदर्शने नशो धूटीति नोन्त:, अशोटि व्याप्ती, इत्यस्माद्वरट प्रत्ययो भवति । नाष्टा:-यातुधाना: । अश्रोतेरश्नातेर्वा आष्टम् आकाशः, 25 ईकारश्चार्देभवति । ईश्वर:-विभ्रः । ईश्वरी-स्त्री ।। ४४२॥ रश्मिश्च । हनं हिंसागत्योः, हान्त्रं-रक्षः, युद्धं, वधश्च । नो-मी-कुतु-चेर्दीर्घश्च ॥४४३॥ विष्लूकी व्याप्तौ, वैष्ट:-विष्णः, वायुश्च । वैष्ट्र-यकृत्, 65 एभ्यो वरट् प्रत्ययो दीर्घश्चैषां भवति । णींग प्रापणे, | त्रिदिवं, वेश्म च ॥४४७।। नीवर:-पुरुषकारः। मींग्श् हिंसायाम्, मीवरः-हिंस्रः- | दिवेद्यौ च ॥४४८॥ समुद्रश्च । कुंङ् शब्दे, कूवर:-रथावयवः । तुंक वृत्त्यादिषु, दीव्यतेस्त्रट प्रत्ययो भवति द्यौ चास्यादेशो भवति । 30 तुवर:-मन्दश्मश्रुः, अजननीकश्च । चिग्ट् चयने, दौत्र-त्रिदिवं. ज्योतिः, विमानं, प्रमाण, प्रतोदश्च ।। ४४८।। चीवरं-मुनिजनवास:, निःसारकन्था च ।।४४३।। सू-मू-खन्युषिभ्यः कित् ॥४४६॥ 70 तीवर-धीवर-पीवर-छित्वर- छत्वर-गह्वरोपहरसंयद्वरोदुम्बरादयः ॥४४४॥ एभ्यः कित् त्रट् प्रत्ययो भवति । पुत् प्रेरणे, सूत्रं तन्तुः, शास्त्रं च । मूङ् बन्धने, मूत्र-प्रसावः । खनूग एते वरट् प्रत्ययान्ता निपात्यन्ते । तिम्यतेस्ती च अवदारणे, खान-कूल:, तडाक, ग्रामाधानमृत्, चौरकृतं 35 तीवतेर्वा, तीवरं-जलं, व्यञ्जनं च । ध्यायते( च । | च छिद्रम् । उषू दाहे, उष्ट्र:-क्रमेलकः ॥४४६।। धीवर:, कैवर्तः। प्यायः प्यङो वा पी च, पीवतेर्वा किदरः, पीवर:-मांसलः । छिनतेस्त:-किच्च, छित्वरः-शठः, जर्जरः, स्त्री ॥४५०॥ पिटकश्च छादेणिलुकि ह्रस्वश्च, छत्वर:-निर्भर्त्सकः, स्यतेः सूते: स्त्यायतेस्तृणातेर्वा त्रट् स्यात् डिच्च । स्त्रीनिकुञ्जश्च । छत्वरं-कुड्यहीनं गृहम्, शयनप्रच्छदः, छदिश्च। । योषित् ॥४५०।। Aho! Shrutgyanam 75
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy