SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 50 55 स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ महि-कणि-चण्यणि-पल्यलि-तलि-मलि-शलिभ्यो ॥४३३।। णित् ॥४२८॥ । कोर- चोर- मोर-किशोर-घोर-होरा-दोरादयः एभ्यो णिद् ऊरः प्रत्ययो भवति । मह पूजायाम, ॥४३४॥ माहूरः-शैलः। कण गती काणर:-नाग: । चण हिंसा- कोर इत्यादयः शब्दा ओरप्रत्ययान्ता निपात्यन्ते । 5 दानयोश्च, चाणर:-मल्लो विष्णहतः । अण शब्दे, आणूर:- कायतेश्चरतेम्रियतेश्च डिच्च, कोर:-बालपुष्पम् । चोरः- 45 ग्राम: । पल गतौ, पालूरं नाम नगरमान्ध्रराज्ये । अली तस्करः। मोर:-मयूरः । कृशेरिच्चोपान्त्यस्य, किशोर:भूषणादी, आलूर:-विट: । तलण् प्रतिष्ठायाम्, तालूर:- तरुणः, बालाश्वश्च । हन्तेडित् घश्च घोरं-कष्टम् । हंग जलावर्तः । मलि धारणे, मालूरः-दानवः, बिल्वश्च । हरणे, होरा-निमित्तवादिनां चक्ररेखा । हुदांग दाने, शल गतो, शालूरः-दुर्दुरः ।।४२८।। दोच् छेदने वा, दोरः-कटिसूत्र-तन्तुगुणश्च । आदिग्रहणा10 स्था-विडेः कित॥४२६॥ दन्येऽपि ।।४३४॥ आभ्यां किद् ऊरः प्रत्ययो भवति । ष्ठां गतिनिवृत्ती।। कि-श-वृभ्यः करः ॥४३५॥ स्थूर:-बठरः, उच्चश्व, स्थूरा-जयाप्रदेशः । विड आक्रोशे, एभ्यः करः प्रत्ययो भवति । कि: सौत्र:, केकर:-बक्रविडूर-बालवाये ग्रामः ॥४२६।। दृष्टि: । शश हिंसायाम्, शर्करा-मत्स्यण्डिकादि:, कर्कश:, सिन्दूर-कच्चूर-पत्तूर-धुत्तूरादयः ।।४३०॥ क्षुद्रपाषाणावयवश्च । वगट वरणे, वर्कर.-छागशिशुः 15 एते ऊरप्रत्ययान्ता निपात्यन्ते । स्यन्दे: सिन्दू च, ।।४३५॥ सिन्दरं-चीनपिप्रम । करोतेश्चोऽन्तश्च, । कर्चर:- औषध- स-पषिभ्यां कित॥४३॥ विशेषः । पतेस्तोऽन्तश्च, पत्तरं-गन्धदव्यम् । धुवो द्विरुक्त- आभ्यां कित् कर: प्रत्ययो भवति । षूत् प्रेरणे, सूकरःस्तोऽन्तो ह्रस्वश्च, धुत्तर:-उन्मत्तकः, दधाते,त्तूर इत्यन्ये । वराहः । पुष पुष्टौ, पुष्कर, पद्म, तूर्यमुखं, हस्तिहस्ताग्रम्, आदिग्रहणात् कस्तूरहरादयो भवन्ति ।।४३०॥ आकाशं, मुरजः-तीर्थनाम च ॥४३६॥ 20 कु-गु-पति- कथि-कुथि-कठि-कुठि-कुटि-गडि-गुडि- __अनि-काभ्यां तरः ॥४३७॥ मुदि-मूलि-दंशिभ्यः केरः ॥४३१॥ आभ्यां कित् तरः प्रत्ययो भवति । अनक प्राणने, एभ्यः किद् एरः प्रत्ययो भवति । कुंङ् शब्दे, कुबेर:-- अन्तरं-बहिर्योगोपसंव्यानयोः,छिद्रमध्यविरहविशेषेषु च । के धनदः । गुंत् पुरीषोत्सर्गे, गुबेरं-युद्धम् । पतलू गतौ, शब्दे, कातरः-भीरुः ।।४२७॥ पतेर:- पक्षी, पवनश्च । कथण वाक्यप्रबन्धे, कथेर:- इण-पूभ्यां कित् ॥४३८॥ 25 कथकः, कुहकः, शकुन्तश्च । कुथच् पूतिभावे, कुथर:- आभ्यां कित् तर: प्रत्ययो भवति । इण्क् गतो, इतर:- 65 शिडाकीसंभारः । कठ कृच्छजीवने, कठेर:- दरिद्रः । कुठिः निर्दिष्टप्रतियोगी । पूग्श् पवने, पूतर:-जलतन्तुः सौत्रः, कुठेर:-निःमतसारः, अर्जकश्च । कुटत् कौटिल्ये, ॥४३८।। कुटेर:-शठः । गड सेचने, गडेर:-मेघः प्रस्रवणशीलश्च । मो-ज्यजि-मा-मद्य-शौ-वसि-किभ्यः सरः ॥४३६॥ गुडत् रक्षायाम्, गुडेर:-राजा, पण्यं च बालभक्ष्यम् । मुदि एभ्यः सरः प्रत्ययो भवति । मीङच् हिंसायाम्, मेसर:30 हर्षे, मुदेर:-मूर्खः । मूल प्रतिष्ठायाम्, मूलेरः-वनस्पतिः । वर्णविशेषः । जि अभिभवे, जेसर:-शूरः । अज क्षेपणे च, 70 मूलेरं-पण्यम् । दशं दशने, दशेर:-सपः, सारमेय:, वेसर:-अश्वतरः । वेस गतो, इत्यस्य वा जठरेत्यादिजनपदश्च ॥४३१॥ निपातनादरे रूपम् । मांक माने, मासरः-आयामः । मदेच शतेरादयः ॥४३२॥ हर्षे, मत्सर.-क्रोधविशेषः । अशौटि व्याप्ती, अक्षरं-वर्णः, शतेर इत्यादयः शब्दा: केरप्रत्ययान्ता निपात्यन्ते । मोक्षपदम्, आकाशं च । अक्षेर्वा अरे रूपम् । वसं निवासे, 35 शद्लू शातने तश्च, शतेर:-वायुः, तुषारश्च । आदिग्रहणाद् वत्सरः, संवत्सरः, परिवत्सरः, अनुवत्सरः, विवत्सरः, 75 गुधेर-शङ्गबेर-नालिकेरादयो भवन्ति ।।४३२।। उद्वत्सर:-वर्षाभिधानानि । इडामानेन वसन्त्यत्र कालाकठ-चकि-सहिभ्य ओरः ॥४३३॥ वयवा इति इडमंवत्सरः, इडया मानेन वसन्त्यत्रेति इडाएभ्य ओरः प्रत्ययो भवति । कठ-कृच्छ्रजीवने, कठोर:- वत्सर:-वर्ष विशेषाभिधाने परिवत्सरादीन्यपि वर्षविशेषाअमृदुः, चिरंतनश्च । चकि तृप्तौ च, चकोर:- पक्षिविशेषः भिधानानीत्येके । कि इत्यदादी स्मरन्ति, केसर:-सिंहसटः, 40 पर्वतविशेषश्च । षहि मर्षणे, सहोर:-विष्णः, पर्वतश्च | पुष्पावयवः, बकुलश्च । बाहुलकान्न षत्वम् ।।४३६॥ Aho ! Shrutgyanam 60 NO
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy