________________
15
5
घविश- पुटि कुरिकुलिकाभ्यः कित् ॥४१६ ॥ एम्य: किदुईरः प्रत्ययो भवति । घस्लूं अदने क्षीरंदुग्धं मेघव । वशक् कान्तो, उशीरं वीरणीमूलम् । पुटत् संश्लेषणे, पुटीरः-कूर्मः । कुरत् शब्दे, कुरीरं-मैथुनं वेश्म च, कुरीर:- मालाविशेषः, कम्बलश्च । कुल बन्धुसंस्त्यानयोः, कुलीर:- कर्कटः । के शब्दे, कीर:- शुकः, 10 काश्मीरकश्च ॥ ४१६।।
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
20
स्फिक् च । कडु मदे, कण्डीरं - हरितकम् । शौण्ड गर्वे, शौण्डीर:- गर्वितः सत्त्ववान्, तीक्ष्णश्च । हिसुप् हिंसा याम्, हिंसी:- श्वापदः, हिंस्रव ||४१८ ॥
30
एते ईरप्रत्ययान्ता निपात्यन्ते । जनेर्बोऽन्तश्च, जम्बीर:वृक्षविशेष: । आप्नोतेर्भश्च आभीर :- शूद्रजातिः । गमेर्भः स्वरान्नस्तु वा, गभीर:- अगाधः, अचपलश्व । गम्भीरः स एव । स्कुम्भेः सौत्रात् सलोपश्च कुम्भीर:- जलचरः । भङ परिभाषणे, अस्य नलुक् 'वा, भडीर : भण्डीरव - | 25 योद्धृवचने । डोङो डित् द्वित्वं पूर्वस्य नोऽन्तव, डिण्डीर :फेनः । किरतेर्मोऽन्तश्च, किर्मीर:- कर्बुर: । आदिग्रहणात् तूणीर नासीर-मन्दीर-करवीरादयो भवन्ति ॥४२२||
|
वनि वपिभ्यां णित् ॥४२१॥
आभ्यां णिद् ईरः प्रत्ययो भवति । वन-भक्ती, वानीर:वेतसः । डुवपीं बीजसंताने, वापीर:- मेघः, अमोघ - निष्पत्तिक्षेत्रं च ॥ ४२१ ॥
कशेर्मोऽन्तश्च ॥ ४२० ॥
श्वशुर- कुकुन्दुर-दर्दुर-निचुर- प्रचुर- चिकुर कुकुर
कश शब्दे इत्यस्मात्तालव्यान्ताद् ईरः प्रत्ययो मश्चान्तो कुक्कुर कुर्कुर शर्कर- नूपुर- निष्ठुर- विथुर- मद्गुर- 50 भवति । कश्मीरा - जनपदः ॥४२० ॥
वागुरादयः ॥४२६।
एते किद् उरप्रत्ययान्ता निपात्यन्ते । आशुपूर्वात् शुप्पूर्वाद्वा अश्नोतेरश्न तेर्वा आकारलोपश्च । श्वशुरः- जम्पत्योः पिता । कुपूर्वात् स्कुदुङ् आप्रवणे, इत्यस्मात् सलुक् च, कुकुन्दरी - नितम्बकूपौ । दृणातेर्दोऽन्तश्च, दर्दुर:- मण्डूकः, 55 जम्बीराभीर- गभीर- गम्भीर - कुम्भीर - भडोर- मेघा निपूर्वात् प्रपूर्वात् चिनोतेः चरतेर्वा डिम्ब निचुर:भण्डीर - डिण्डीर- किर्मीरादयः ॥४२२ ॥
तरुविशेषः । लत्वे निचुलः प्रचुरं प्रायम् । चकेरिच्चास्य चिकुर युवतीनामीपन्निमीलितमक्षि, चिकुरा:- केशाः । कुकेः कोन्तो वा, कुकुरः- यादवः, कुक्कुरः- श्वा किरः कुर् कोऽन्तश्च कुर्कुरः-श्वा । शृश् हिंसायाम्, गुणः कोऽन्तश्च । शर्करस्तरुणः । 60 णूत स्तवने, पोऽन्तश्च । नूपुर:- तुलाकोटि: । निपूर्वात् तिष्ठतेः निष्ठुरः कर्कशः, निष्ठुर- काहलम् । व्यथेविथ् च, व्यथन्तेऽस्माज्जनाः इत्यपादानेऽपि विथुर:- राक्षसः । मदि वात्योर्गोऽन्तश्च मद्गुरः- मत्स्यविशेषः वागुरा-मृगानायः । आदिग्रहणान्मन्यतेर्धश्र, मधुरः- रसविशेष इत्यादि ॥ ४२६ । । 65 मीमसि पखिटि - खडि खजि - कजि सजि- कृपिवल्लि मण्डिभ्य ऊरः ॥ ४२७॥
वायसि वासिमसिमथ्युन्दि- मन्दि- चति चङ्auf -afa - चक-बन्धिभ्य उरः ॥४२३॥
एम्य उरः प्रत्ययो भवति । वाशिच् शब्दे वाशुरःशकुनिः, गर्दभश्व, वाशुरा - रात्रिः । असूच् क्षेपणे, असुर:दानवः । वासण् उपसेवायाम्, वासुरा-रात्रिः । मच् परिमाणे, मसुरा - पण्यस्त्री; मसुरं चर्मासनम् धान्यविशेषश्च । मथे विलोडने, मथुरा नगरी । उन्दै क्लेदने उन्दर:ॐ मूषिकः । मदुङ् स्तुत्यादी, मन्दुरा- वाजिशाला । चतेग् याचने, चतुर:- विदग्धः । चह्निः सौत्रः, चङ्कति चेष्टते, चङ्कुरः - रथः, अनवस्थितश्च । अकुङ् लक्षणे अङ्कुरःप्ररोहः तरुप्रतानभेदश्च । घञ्युपसर्गस्य बहुलमिति बहुलवचनाद् दीर्घत्वे अङ्करः । कबं गतौ, कर्बुरः - शबलः ।
३५
चकि तृप्ति प्रतिघातयोः, चकुरः- दशनः । बन्धश् बन्धने, 40 बन्धुरः- मनोज्ञः, नम्रश्च ॥४२३॥
मङ्केलुक् वोचास्य ॥४२४॥
मकुङ् मण्डन इत्यस्मादुरः प्रत्ययो भवति, नकारस्य लुक् अकारस्य चोकारो वा भवति । मुकुरः - आदर्शः, मुकुलं च, मकुरः- आदर्श:, कल्कः, बालपुष्पं च ॥५२४ ॥ विधेः कित् ॥४२५॥
45
विधत् विधाने, इत्यस्मात् किद् उरः प्रत्ययो भवति । विधुरं - वैशसम् ||४२५।।
|
एभ्य ऊर: प्रत्ययो भवति । मींच् हिंसायाम्, मयूर:शिखी । मह्यां रौति मयूर इति पृषोदरादिषु संज्ञाशब्दानामनेकधा व्युत्पत्ति लक्षयति । मच् परिमाणे, मसूर :- 70 अवर धान्यजातिः चर्मासनं च । पशिः सौत्रः पश्यते गम्यते इति पशूर:- ग्रामः । खट काङ्क्ष, खटूर:- मणिविशेषः । खडण् भेदे, खड्डूर:-खुरलीस्थानम् । खर्जं मार्जने च, खर्जूरः- वृक्षविशेषः । कर्ज व्यथने, कर्जूरः - स एव, मलिनश्च । सर्ज अर्जने, सर्जूरः - अहः । कृपौ सामर्थ्ये, 65 कर्पूर:- गन्धद्रव्यम् । वल्लि संवरणे, वल्लूरः - शुष्कमांसम् । मडु भूषायाम्, मण्डूरः- धातुविशेष: ।। ४२७ ।। Aho Shrutgyanam