________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ।
-
भवति । तारः-वृक्षः ॥४०६॥
प्लुतिगतो, शिशिरं-शीतलम्, ऋतुश्च ॥४१३॥ कृगो मादिश्च ॥४०७॥
श्रन्थेः शिथ् च ॥४१४॥
40 करोतेर्मकारादि: ककारादिश्च आरः प्रत्ययो भवति । - श्रथुङ् शैथिल्ये, इत्यस्माद् इरः प्रत्ययो भवत्यस्य च कर्मार:-लोहकारः। कर्कार:-वृक्षः ॥४०७।।
शिथ् इत्यादेशो भवति । शिथिर-श्लथम् । लत्वे-शिथिलम् 5 तुषि-कुठिभ्यां कित् ॥४०॥
।।४१४।। आभ्यां किद् आर: प्रत्ययो भवति । तुषंच तुष्टी, अणित् ।।४१५॥ । तुषार:-हिमम् । कुठिः सौत्रः, कुठार:-परशुः ॥४०॥ . अश्नातेरश्नोतेर्वा णिद् इरः प्रत्ययो भवति । आशिर:- 45 कमेरत उच्च ॥४०॥
| विष्णुः, आदित्यश्च । प्राशिर:-बह्वाशी ।।४१५।। कमूङ् कान्तौ इत्यस्माद् आर: प्रत्ययो भवत्यकारस्य
शुषीषि-बन्धि-रुधि-रुचि-मुचि-मुहि-मिहि-तिमि10 चोकारो भवति । कुमार:-महासेनः, अभ्रष्टः, बालश्च
मुदि-खिदि-च्छिदि-भिदि-स्थाभ्यः कित् ॥४१६॥ ॥४०६।।
एभ्यः किदिरः प्रत्ययो भवति । शुषंच शोपणे, शुषिरकनेः कोविद-कर्बुद-काश्चनाश्च ॥४१०॥
छिद्रम् । इषत् इच्छायाम्, इषरं-तृणम्, इषिरः-अग्निः , 50 कनै दीप्ती इत्यस्माद् आरः प्रत्ययो भवति, अस्य च |
आहारः-क्षिप्रः, सेव्यश्च । बन्धंश बन्धने, बधिरः-श्रुतिकोविद कर्बद काञ्चन इत्यादेशा भवन्ति । कोविदार:,
विकल: । रुपी-आवरणे रुधिरं-द्वितीयो धातुः । रुचि 15 कर्बुदारः, काञ्चनारश्च वृक्षविशेषाः ।।४१०।।
अभिप्रीत्यां च, रुचिरं-दयितं, दीप्तिमञ्च । मुलुंती
मोक्षणे, मुचिर:-धर्मः, सूर्यः, मेघश्च । मुहौच वैचित्ये, द्वार-शङ्गार-भङ्गार- कलार-कान्तार- केदार- महिर:-कन्दर्पः, सर्यश्च, महिरं-तमः । मिहं सेचने, 55 खारडादयः ॥४१॥
मिहिर:-मेघः, सूर्यश्च, मिहिरं-तोयम् । तिमच आर्द्रभावे, ___एते आरप्रत्ययान्ता निपात्यन्ते । उभत् पूरणे द्वादेशश्च, तिमिरं-तमः, तोयं, रोगश्च कश्चित् । मुदि हर्ष, मुदिरः
द्वार-द्वाः। श्रयतेस्तालव्यादिः शृङ्गश्च, शृङ्गार:-रसविशेषः, मेघः, सूर्यश्च । खिदंत् परिघाते, खिदिर:-त्रासः, तस्करश्च। 20 विदग्धता च । भृगो भृङग् च, भृङ्गार:-हस्तिमुखाकार
गा भृङग् च, भृङ्गारः-हास्तमुखाकार- छिपी द्वैधीकरणे, छिदिर:-उन्दुरः, अग्निश्च, छिदिरंगलन्तिका। कलेहश्च स्वरात्परः, कहार:-उत्पलविशेषः । ।
शस्त्रम् । भिदपी विदारणे, भिदिर:-अशनि:, भेदश्च । 60 कमेस्तोऽन्तो दीर्घश्च, कान्तारं-अरण्यम् । कदेः सौत्र- ष्टां गतिनिवृत्ती, स्थिर:-अचलः ।।४१६।। स्यात एच्च, केदारः-वप्रः । खदेडिच्च, खारी-चतुणिम् । स्थविर-पिठिर-
स्फिराजिरादयः ॥४१७॥ खारडिति डकारो ड्यर्थः । आदिग्रहणात् शिशुमारादयो 25 भवन्ति ।।४११॥
एते कित् प्रत्ययान्ता निपात्यन्ते, तिष्ठतेर्वोऽन्तो
ह्रस्वश्च । स्थविरः-वृद्धः। पचतेरत इत्वं ठश्च पिठिरंमदि-मन्दि-चन्दि-पदि-खदि-सहि-वहि-कु-सभ्य |
साधनभाण्डम्, पठेर्वा रूपम् । स्फायतेडिच्च, स्फिर:-- 65 इरः ॥४१२॥
स्फारो, वृद्धिश्च । अजेर्वीभावाभावश्च, अजिरम्-अङ्गणम्, एभ्य इरः प्रत्ययो भवति । मदैच हर्षे, मदिरा-सूरा।। नगरं, देववेश्म च । आदिग्रहणादन्येऽपि ।।४१७।। मदुङ् स्तुत्यादौ, मन्दिरं-वेश्म, नगरं च । चदु दीप्त्या
क-श-प-पूग-मञ्जि-कुटि-कटि-पटि-कण्डि-शौण्डि30 ह्नादनयोः, चन्दिर:-चन्द्रमाः, हस्ती च, चन्दिरं-चन्द्रि-डिसिभ्यः ईरः॥४१॥ कावत्, जलं च । पदिच गतौ, पदिर:-मार्ग: । खद
एभ्य ईरः प्रत्ययो भवति। कत् विक्षेपे, करीरः- 70 हिंसायाम, खदिरः-वृक्षविशेष: । षहि मर्षणे, सहिरःपर्वतः। वहीं प्रापणे, वहिर:-बलीवर्दः। कुंक शब्दे,
वनस्पतिविशेष:, वंशाधङकुरश्च । शश हिमायाम, शरीरंकविर:-अक्षिकोणः। सं. गतौ, लत्वे सलिलम् -जलम्
वपुः । पृश्-पालनपूरणयोः । परीरं-बलं, लाङ्गलमुखं च । 35॥४१२॥
पूगा पवने, पवीरं-रङ्गस्थानं, फलं, पवित्र-बीजावपनं
च । मञ्जिः सौत्रः, मञ्जीरं-नुपूरः । कुटत् कौटिल्ये, कुटीशव-शरिचातः ॥४१३॥
रम्-आलयः, कर्कटक:, चन्द्राश्रयराशिश्च, कोटीरं-मुकुटः। 75 आभ्याम् इरः प्रत्ययो भवत्यकारस्य चेकारो भवति । बाहुलकाद् गुणः । कटे वर्षावरणयोः, कटीरं-जनपदः, शव गतौ तालव्यादिः, शिविरम्-सैन्यसंनिवेशः। शश जघन, जलं च । पट गतो, पटीरः-कन्दपः, पटीरं-कार्मकम् ।
Aho ! Shrutgyanam