SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ ३३ 3 10 कार्मुकं, कोमल:, चौरः, कान्तश्च । षम वैक्लव्ये, समर:- | मकर:-ग्राहः । शंपूर्वात् किरतेडिच्च, शङ्कर:-रुद्रः । कृपेसंग्रामः । चमू अदने, चमर:-आरण्यपशुः । टुवमू उगिरणे, | रुपान्त्यस्य उर्च वा, कपर-कपालम् । कूपरं-कफोणी। वमर:-दुर्मेधाः । भ्रमुच् अनवस्थाने, भ्रमरः-षट्पदः । ताम्यतेरत ओच्च, तोमरः-आयुधम् । पातेर्मोन्तश्च, पामरःअम गतौ, अमर:-सुरः । देवृङ् देवने, देवर:-पत्यनुजः । ग्रामीणः । प्रपूर्वादमतेः प्रामर:-ग्राम्यमन्दजातिः । प्रपूर्वा5 वसं निवासे, णो वासरः-दिवसः, कामः, अग्निः, प्रावृट् | दत्तोऽन्तश्च प्रामर:-नरपशुः। सहिनश्योर्ग च, सगर:- 45 च । अन्ये वाशिच शब्दे इत्यस्मादपि तालव्यान्तादिच्छन्ति, द्वितीयश्चक्रवर्ती । नगरं-पुरम् । तङ्गेर्नलोपश्च, तगर:-वृक्षवाशरः-अग्निः, मेघ:, दिवसश्च । कासृङ् शब्दकुत्सायाम् | बिशेषः । ऊर्जः पराद् दृणातडित् जलूक च, ऊर्जा-बलेन कासर:-महिषः । ऋक गतौ, अरर:-कपाटः, बुधः, दृणाति बिभेति । ऊर्दर:-दुर्बलः। अदु बन्धने, नलुक च, भ्रमरः, गृहं, हरणं, शलाका च । जीव प्राणधारणे, जीवर:- अदरं-वृक्षः, वृक्ष:, सग्रामः, चञ्चुसमूहः, मातृवाहश्च । दीर्घायुः । बर्ब गती, बर्बर:-म्लेच्छजाति:, बर्बरी-कुञ्चिताः शश् हिंसायाम्। दश विदारणे अनयोह्रस्वत्वं दश्चान्त:, 50 केशाः । कुक शब्दे, कबर:-वर्णः, कबरी-वेणिः । शुं गतो, शृदर:-सर्पः । दृदरः- भयं विषं च । दुकंग करणे, शबर:-म्लेच्छजातिः । शव गती इत्यस्येत्यन्ये । टुकुंद | दोऽन्तश्च कुदर:- वृक्ष:- सर्वकर्मप्रवृत्तो दस्युजनः, कुशूलश्च । उपतापे, दबर:- गुण: ॥३६७॥ कुपूर्वात् स्कुदुङ् आप्रवणे, सलोपश्च, कुकुन्दरं-श्रोणीकूपकः । अवेध च वा ।।३९८॥ गोपूर्वाद् वृगो डिद् रश्चादिः, गोर्वर:-करीषः । अमेोऽन्तश्च, 15 अव रक्षणादी, इत्यस्माद् अरः प्रत्ययो भवति-धकार- अम्बरं-वस्त्रम्, आकाशं च । महे: ख च, मुखर:-वाचालः। 55 श्वान्तादेशो वा भवति । अधर:-हीन:, उपरिभागस्य खनेडिच्च, खर:-रासभः । दहेरादेर्डश्च, डहरं-हृत्कमलम् । प्रतियोगी दन्तच्छदश्च । अवर:-परप्रतियोगी ॥३६॥ कूज अव्यक्ते शब्दे, ह्रस्व: स्वरान्नोऽन्तश्च, कुञ्जरः-हस्ती। मृधुन्दि-पिठि-कुरि-कुहिभ्यः कित् ॥३६॥ अजेरगश्चान्त: वीभावाभावश्च । अजगरः-शयुः । आदिएभ्य अरः प्रत्यय: किद् भवति । मृदश् क्षोदे, मृदरःग्रहणात् कोठराडङ्गरशाङ्गरपाण्डरवानरादयो भवन्ति 60 20 व्याधिः, अतिकाय:, क्षोदश्च । उन्दप् क्लेदने, उदरं-जठर, ॥४०३॥ व्याधिश्च । पिठ हिंसासक्लेशयोः, पिठरं-भाण्डम् । कुरत् मुदि-गरिभ्यां टिद्रजौ चान्तौ ॥४०४॥ शब्दे, कुरर:-जलपक्षिजातिः । कूहणि विस्मापने, कुहर ___ आभ्यां टिद् अरः प्रत्ययो भवति गकार-जकारौ वा गम्भीरगर्त: ।।३६६।। यथासंख्यमन्ती भवतः । मुदि हर्षे, मुद्गरः-प्रहरणविशेषः, शाखेरिदेतौ चातः॥४००॥ मुद्री-स्त्री । गूरैचि गतौ, गुर्जरः-सौराष्ट्रादिः, गूर्जरी स्त्री ॥४०४॥ 65 25 शाख व्याप्ती, इत्यस्माद् अर: प्रत्ययो भवति-आका ___ अग्यङ्गि-मदि-मन्दि- कडि-कसि- कासि-मजिरस्य च इकार-एकारी भवतः । शिखरम्-अग्रम्, शेखर: कञ्जि- कलि-मलि-कचिभ्य आरः ॥४०॥ आपीडः ।।४००॥ एभ्यः आर: प्रत्ययो भवति । अग कुटिलायां गतो, शपेः फ् च ॥४०१॥ अगारं-वेश्म । अगु गतो. अङ्गार:-निर्वातज्वाल:, निर्वाणशपीं आक्रोशे, इत्यस्माद् अर: प्रत्ययो भवति । श्वोल्मकावयवः, भूमिसुतश्च । मदेच् हर्षे, मदार:- 70 30 फकाराश्चान्तादेशो भवति । शफर:-क्षुद्रमत्स्य: ।।४०१।। पानशौण्डः, वराहः, हस्ती, अलसश्च । मदुङ् स्तुत्यादी, दमेणिद्वा दश्च डः ॥४०२॥ मन्दारः-वृक्षविशेषः । कडत् मदे, कडार:-पिङ्गल:, दमूच उपशमे, इत्यस्माद् अर: प्रत्ययो भवति, सच विषमदशनश्च । कस गतो, कसार:- हिंस्रः । कासङ् शब्दणिद् वा दकारस्य च डकारो भवति । डामरः-भयानकः, कुत्सायाम्, कासार:-पल्वलम् । मुजोक् शुद्धौ, मार्जार:डमरः स एव ।।४०२।। बिडालः। कञ्जिः सौत्रः, कार:-कुशूल जातिः, यूपः, 75 35 जठर-क्रकर-मकर-शंकर-कर्पर-कर्पर-तोमर-पामर- व्यञ्जनं च । कलि शब्दसंख्यानयोः, कलार:-विषमरूपः । प्रादर-सगर-नगर-तगरोदरा-दर-शदर-दर-कृदर- मलि धारणे, मलार:-अलस । मलमिवारा तोदोऽस्येति कुकुन्दर-गोर्वराम्बर-मुखर-खर-डहर-कुञ्जराजगरा- वा मलारः । कचि बन्धने, कचारः-अपनेयः, तृणबुसपांशुदयः ।।४०३।। विकारः ॥४०॥ एते किदरप्रत्ययान्ता निपात्यन्ते । जनेष्ठ च, जठर- त्रः कादिः ॥४०६॥ 40 कोष्ठम् । क्रमेक च, ककर:-गौरतित्तिरः । मकेर्नलोपश्च, तु प्लवनतरणयोः, इत्यस्मात् ककारादिरारः प्रत्ययो Aho ! Shrutgyanam 80
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy