________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
सुखं च ॥३६१॥
गुपच व्याकुलत्वे, आदे: कत्वं च, कुप्रं-गहनम्, गृहाच्छादनं चि-जि-शु-सि-मि-तम्यमर्दोश्च ॥३६॥ च । ट्वोश्वि गतिवृद्ध्यो: अकार: भोऽन्तश्च, श्वभ्रं- 40
बिलम्, आकाशं च आप्लुट व्याप्ती, अभादेशश्च अभ्रं... एभ्यो रः प्रत्ययो भवति दीर्घश्चषां भवति । चिंगट चयने, चीरं-जीणं वस्त्रं, वल्कलं च । जि अभिभवे.
मेघः । ध्र गश कम्पने, मोऽन्तश्च, धूम्र:-वर्णविशेषः ।
अहुङगतौ, धश्च अन्ध्रः-क्षत्रजातिः । रधेः स्वरान्नोऽन्तश्च, 5 जीर:-अजाजी, अग्नि:, वायुः, अश्वश्च, जीरम्-अन्नम्,
रन्ध्र-छिद्रम् । जिइन्धपि दीप्तो, अस्य च तालव्यादिलत्वे जील:-चर्मपुटः । शं गतो, शूरः-विकान्तः ।
शिलश्चादिः, शिलिन्ध्रम्-उद्भिद्विशेषः, ओणेः उश्च, 45 षिग्ट् बन्धने, सीरं-हलम, सीरा-हलविलेखिता लेखा।
औड्रः-क्षत्रजातिः। पुणेः स्वरान्नोऽन्तो डश्च, पुण्ड्रःडुर्मिग्ट प्रक्षेपणे, मीरः-समुद्रः, मीरं--जलम्, मीरा
क्षत्रजातिः, तिलकश्च । पुण्डेर्वा रूपम्। तिजेवो दीर्घश्च, मांस्पचनी, देवसीमा च । तमूच काङ्क्षायाम्, ताम्र:-वर्णः,
तीवते, तीव:-तीक्षण, उत्कृष्टश्च । नियो वोऽन्तश्च, 10 शुल्वं च । अम गतो, आम्रः-वृक्षः । अर्द गतियाचनयोः,
नीवतेर्वा, नीव-गृहच्छदिरुपान्तः । श्यैङ ईत्व यलोपो आर्द्र-सरसम् ।।३६२॥
घश्चान्तः, शीघ्रः-त्वरितः। उवेरुळ ग: कित्, उग्रः- 50 चकि-रमि-विकसे-रुच्चास्य ॥३६३॥
रुद्रः, रौद्रश्च । तूदीत् व्यथने, ग: किच्च तुग्रं- शङ्गम् । चकि-रमिभ्यां विपूर्वाच्च कसे र: प्रत्ययो भवति । भुजा पालनाभ्यवहारयोः गः किच्च, भुग्रः-रश्मिसमूहः । अकारस्य चैषामुकारो भवति। चकि तप्तिप्रतिघातयो: णिदु कुत्सायाम्, किन्नलोपश्च, निद्रा-स्वापः । तमूच 15 चुक्र:-अम्लो रसः, बीजपुरकम् इञ्जिका, असुरः, नि- | काङ्क्षयाम्, दोऽन्तश्च, तन्द्रा-आलस्यम् । षद्लू विशरण
मन्त्रणं च । रमि क्रीडायाम, झम्रः--सुन्दरः, आदित्यसारथिः । गत्यवसादनेषु, अस्य स्वरान्नोऽन्तो वृद्धिश्च; सान्द्र-धनम् । 55 ब्राह्मणः, विनाशश्च । कस गती, विकून:-चन्द्रः, समुद्र श्व,
गुदे: स्वरान्नोऽन्तश्च, गुन्द्रा-जलतणविशेष: । राजे रजेर्वा विकुस्र-पुष्पितम् । बाहुलकाद् विकसेविकल्पः, विकस्रः किच्चेच्चोपान्त्यस्य, रिज्रः- नायकः । आदिग्रहणादन्येऽपि ।।३६३॥
॥३६६॥ 20 शदेरूच्च ॥३६४॥
ऋच्छि -चटि-वटि कुटि-कठि-वठि-मठ्यडि-शी-कृ
शी-भृ-कदि-बदि-कन्दि-मन्दि-सुन्दि-मन्थि-मञ्जि-पञ्जि-60 शद्लं शातने, इत्यस्माद् रः प्रत्ययो भवत्यकारस्य जि -कमि-समि-चमि-वमि-भ्रम्यमि-देव-वासिचोकारो भवति । शुद्र:-चतुर्थो वर्णः ।। ३६४॥
काति-जीवि-बबि-कु-शु-दोररः ॥३६॥ कृतेः ऋ- कृच्छौ च ॥३६५॥
एभ्यः अरः प्रत्ययो भवति । ऋच्छत् इन्द्रियप्रलयमूर्तिकृतत् छेदने, इत्यस्माद् र: प्रत्ययो भवत्यस्य च क्रू भावयोः, ऋच्छर:-त्वरावान् ऋच्छरा- वेश्या, कुलटा, 25 कृच्छ्र इत्यादेशो भवतः । करम्-अमृदु, कर:-पापकर्मा ।
त्वरा, अगुलिश्च । चटण भेदे चटर:- तस्करः । वट 65 कृच्छ्रम्-दुःखम् ॥३६५॥
वेष्टने, वटर:-मधुकण्डरा। कुटत् कौटिल्ये, कोटरं-छिद्रम् । खुर-क्षुर-दूर-गौर-विप्र-कुप्र-श्वभ्राभ्र-धूम्रान्ध्र- बाहलकाद् गूणः । कठ कृच्छ्रजीवने, कटरः-दरिद्रः । वठ रन्ध्र-शिलीन्ध्रौड़-पुण्ड-तीव्र-नीत-शीघ्रोग्र-तुग्र-भुन- स्थौल्ये. वठर:-मुर्खः, ब्रहद्देहश्च । मठ मदनिवासयोश्च,
निद्रा-तन्द्रा-सान्द्र-ग्रन्द्रा-रिज्रादयः ॥३६६॥ मठर:-ऋषिः, अज्ञानी, गोत्रम्, अलसश्च । अड उद्यमे, 30 एते रप्रत्ययान्ता निपात्यन्ते। खुरत् छेदने, क्षुरत् विले- अडर:-वृक्ष:- शीकृङ् सेचने, शीकर:-जललबसेकः। 70
खने, अनयो रलोपो गुणाभावश्च । खूर:-शफः, क्षर:-नापित- शीभङ कत्थने, शीभर:- हस्तिहस्तमुक्तो जललवसेकः । भाण्डम् । ननु च खुर-क्षुरशब्दो 'नाम्युपान्त्यप्री-क-ग-ज्ञ: कदिः सौत्रः, कदर:-वृक्षविशेषः । बद स्थर्ये, बदरी-फलकः' [५१.५.४] इति केन सिध्यतः। सत्यम्, तत्र कर्तवार्थ इह ! वृक्षः। कदुइ वैकलव्ये, कन्दरः-गिरिगर्तः। मदुङ् स्तु
तु संप्रदानाच्चान्यत्रोणादय इत्यर्थभेदः असर्वविषयत्वं वाऽन- त्यादौ, कन्दर:-शैलः। सुन्दिः सौत्र: शोभायाम्, सुन्दरः:35 योप्यिते, यथा अदे: परोक्षायां वा धस्लादेशवचनेन घसे: । मनोज्ञः । मन्थश विलोडने, मन्थर:-मन्दः, खर्वश्च । 75
एवमन्यत्रापि स्वयमभ्यूह्यम् दुर्पदिणो लुक च । दुरंमञ्जिपञ्जी सौत्री, मञ्जरी-आम्रादिशाखा । गौरादित्वाद् विप्रकृष्टम् । गवतेर्वृद्धिश्च, गौर:-अवदात: । विपूर्वात्पाते- डी:, पञ्जर:- शुकाधवरोधसद्म। पिजुण-हिसाबलदानलक च विप्रः-ब्राह्मणः । विविध प्रातीति वा विप्रः । निकेतनेषु, पिञ्जर:-पिशङ्गः, कमूङ् कान्ती, कमर:-मूखः,
Aho ! Shrutgyanam