SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ afa - दसि - घसि नसि- हस्यसि वासि दहि- बुद्धिः । चुप मन्दायां गतौ, चुप्र:- वायुः । क्षिपत् प्रेरणे, सहिभ्यो रः ॥ ३८७॥ क्षिप्रं - शीघ्रम् | क्षुपि सादने सौत्र, क्षुप्रं तुहिनं, कण्टकिगुल्मकश्च । क्षुपी संपेषे, क्षद्रम्-अणु, जलगर्तश्र्च, क्षुद्रा मधुकर्यः, क्षुद्रः, हिंस्रः । मुदि हर्षे, मुद्रा-चिह्नकरणम् । रुदृक् अश्रुविमोचने, रुद्रः - शम्भुः । छिपी द्वैधीक- 45 रणे, छिद्र - विवरम् । भिपी विदारणे, भिद्रम् - अदृढम् भिद्रः शरः । खिदंत् परिघाते, खिद्रम् - विघ्नः, खिद्र:विषाणम् विषादः, चन्द्रः, दीन । उन्दै क्लेदने, उद्र:ऋषिः, मत्स्यश्व । संपूर्वात् समुन्दन्ति - आर्द्रीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः सागरः । भीमादित्वाद - 50 पादाने । दम्भूट् दम्भे, दभ्रः - अल्पः, चन्द्रः, कुशः, कुशल:, सूर्यश्व । शुभि दीप्ती शुभ्रः - अवदात: । उम्भत् पूरणे, उभ्रः - मेघः पेलवव । दंशं दशने दश्र:- दन्तः, सर्पश्च । चिगट् चयने. चिरम् - अशीघ्रम् । षिग्ट् बन्धने, सिरा- रुधिरस्रोतोवाहिनी नाडी । वहीं प्रापणे, उह:- 55 अनवान् । विसच् प्रेरणे विस्त्रम् - आमगन्धि । वसं निवासे, उस्र:- रश्मिः । बाहुलकात् षत्वं न भवति । उस्त्रा-गौः । शुच शोके, शुक्र :- ग्रहः मासः, शुक्लश्च, शुक्रं- रेतः, लत्वे शुक्लः- वर्ण:, कत्वं न्यङ्कादित्वात् । षिवू गत्याम्, सिघ्रःसाधुः, वृक्षः, मांसप्रभेदश्च । गृधूच् अभिकाङ्क्षायाम्, 60 गृध्रः- श्येनः, लुब्धकः कङ्कश्च । ञिइन्धैपि दीप्ती, विपूर्वात्, वीध्रः - अग्नि, वायुः, नभः, निर्मल:, पूर्णचन्द्रमण्डलं च । श्विताङ् वरणे, श्वित्रं श्वेतकुष्ठम् । वृतङ् वर्तने । वृत्र: - दानवः - बलवान् रिपुश्च वृत्रं - पापम् । णीं‍ प्रापणे, नीरं जलम् । शी स्वप्ने, शीर:- 65 अजगरः । पुंग्ट् अभिषवे, सुर:-देवः, बुङौच् प्राणिप्रसवे सूरः - आदित्यः रश्मिश्र इ-धाग्भ्यां वा ॥ ३८६ ॥ आभ्यां रः प्रत्ययो भवति, स च किद्वा । इंण्क् गतौ, इरा-मदनीयपानविशेषः मेदिनी च, एरा - एडका । दुधां- 70 ग्क् धारणे च धीरः सत्त्ववान् धृतिमांच, धाराजलयष्टि:-खड्गावयवः, अश्वगतिविशेषश्च ।। ३८६ ।। एभ्यः रः प्रत्ययो भवति । त्रिभक् भये, भेर:- भेदः, करभ:, शरः, मण्डूकः, दुन्दुभिः कातरश्च । ऋफिडादित्वाद् 5 लत्वे, भेल:- चिकित्साग्रन्थकारः, शरः, मण्डूकः, प्रहीण:अप्राज्ञश्व । वृधूङ् वृद्धौ, वर्ध: - चर्मविकारः, चन्द्रः मेघच । रुपी आवरणे, रोधः - वृक्षविशेषः । वज गतौ, वज्र - कुलिशम्, रत्नविशेषश्च । अग कुटिलायां गतौ, अग्र:प्राग्भागः, श्रेष्ठश्च । रमि क्रीडायाम्, रम्रः - कामुकः 10 टुवमू उद्गिरणे, वम्र :- धर्मविशेष: घूमश्र, वम्री - उपदेहिका । डुवपी बीजसंताने, वप्रः - केदार:, प्राकारः, वास्तुभूमिश्च । जप मानसे च, जत्र: - ब्राह्मणः, मण्डूकच । शक्लृट् शक्ती, शक्रः- इन्द्रः । स्फार्य वृद्धी, स्फारम्उवणं, प्रभूतं च । वदुङ् स्तुत्यभिवादनयोः, वन्द्र:- वन्दी, 15 केतु:, कामश्च वन्द्र - समूहः । इदु परमैश्वर्ये, इन्द्रः - शक्रः पदिच् गतौ, पद्रं - ग्रामादिनिवेशः, शून्यं च । मदैच् हर्षे मद्राजनपदः, क्षत्रियश्व मद्र - सुखम् । मदुङ्, स्तुत्यभिवादनयो:, मन्द्रः- मधुरः स्वरः, मन्द्रं गभीरम् । चदु दीप्त्याह्लादनयोः, चन्द्र:- शशी, सुवर्णं च । दसूच् उपक्षये, दस्र:20 शिशरम्, चन्द्रमाः, अश्विनोर्ज्येष्ठव, दस्रौ - अश्विनौ । घस्लृ अदने घस्र:- दिवस: । णसि कौटिल्ये नस्र:नासिकापुटः, ऋषिव । हसे हसने, हस्र:-दिनं, घातुकः, हर्षलच, हस्रं - बलाघानं संनिपातश्च सहस्त्र - दश शतानि । असूच् क्षेपणे, अस्त्रम् - अश्रु । वासिच् शब्दे, 25 वास्र: पुरुष:, शब्द:, संघातः, शरभः, रासभः पक्षी च वास्त्रा- धेनुः । दहं भस्मीकरणे, दहः अग्निः शिशुःसूर्यच । षहि मर्षणे, सहः शैलः ।। ३८७।। । ऋज्यजितश्चि वश्चि रिपि सृपितृपि दृपि चुपक्षिपि क्षुपि क्षुद- मुदि- रुदि- छिदि- भिदि- खिद्यु30 न्दि- दम्भ- शुम्पुम्भ- दंशि चि सि वहि विसि afe शुचि - सिधि गृधि- वीन्धि- शिवति वृति- नी शी- सु- सुभ्यः कित् ॥ ३८८ ॥ एभ्यः किद्रः प्रत्ययो भवति । ऋषि गतिस्थानार्जनोपार्जनेषु, ऋज्रः - नायकः इन्द्रः, अर्थश्च । अज क्षेपण 35 च, अज्र : - वीरः, विक्रान्तः । तञ्चू वञ्चु गतौ तक्रम्उदश्वित्, वक्र:- कुटिलः, अङ्गारकः, विष्णुश्च । उभयत्र न्यङ्कादित्वात् कत्वम् । रिपिः सौत्रः रिप्रं कुत्सितम् । सृप्लृ गतौ, सृप्र: - चन्द्रः, सृप्रं-मधु, सृप्रा-नाम नदी । तृपौच् प्रीतौ, तृप्रं-मेघान्तधर्मः, आज्यं, काष्ठं, पापं, 40 दुःखं वा । दृपौच् हर्षमोहनयो:, दृप्रं बलं दुःखं च दृप्रा | सुरा - मद्यम् । ॥३८८|| ३१ चुम्बि-कुम्बि-तुम्बेर्नलुक् च ।। ३६०|| एभ्यः किद्रः प्रत्ययो भवति, नकारस्य चैषां लुग् भवति । चुबु वक्त्रसंयोगे चुबं वक्त्रम्, चुम्ब्रः- रश्मिः । 75 कुबु आच्छादने, कु-संकटम्, भग्नपृष्ठः, फल्गुहस्ती, चर्म, गृहाच्छादनं च । तुबु अर्दने, तु कुटिलम् ||३०|| भन्देव || ३६१ ॥ भदुङ् सुख कल्याणयो:, इत्यस्माद्रः प्रत्ययो भवति, नकारस्य च लुग्वा भवति । भद्रं भन्द्रं च - कल्याणम्, 80 Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy