________________
३०
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
आसनं-च । वृषयः-आशयः ॥३६६॥
वींक प्रजननादौ इत्यस्मात्तकारादिणिद् आलीयः प्रत्ययो गय-हृदयादयः ॥३७०॥ भवति । वैतालीयं-छन्दोजातिः ॥३७८।।
40 गय-हृदयादयः शब्दा: किदयप्रत्ययान्ता निपात्यन्ते। गमे- धाग-राजि-श-रमि-याज्यर्तेरन्यः ॥३७॥ डिच्च, गयः-प्राणः, गया-तीर्थम् । हरतेर्दोऽन्तश्च, हृदयं- एभ्यः अन्यः प्रत्ययो भवति । डुधांगक धारणे च, 5 मनः, स्तनमध्यम् च । आदिशब्दात् गणेरेयः, गणेयं गण- धान्यं सस्यजातिः । राजग दीप्तौ, राजन्यः-ज्योतिः, नीयमित्यादि ।।३७०॥
अग्निः, क्षत्रियश्च । शश हिंसायाम, शरण्यः-बाता। रमि मुचे ध्य-घुयौ ॥३७१॥
क्रीडायाम्, रमण्यं-शोभनम् । यजी देवपूजादौ, याजन्य:- 45 मुचलंती मोक्षणे, इत्यस्माद् धितौ अय उय इति प्रत्ययौ क्षत्रियः, यज्ञश्च । ऋक् गतौ अरण्यं-वनम् ॥ ३७६।। किती भवतः। मुकय: मुकुयश्च-अश्वतरादश्वायां जातः । हिरण्य-पर्जन्यादयः ॥३०॥ 10 घित्करणं कत्वार्थम् ॥३७१।।
हिरण्यादयः शब्दा अन्यप्रत्ययान्ता निपात्यन्ते। हरतेकुलि-लुलि-कलि-कषिभ्यः कायः ॥३७२॥
रिचातः । हिरण्यं-सुवर्णादि द्रव्यम् । परिपूर्वस्य पृषू एभ्य: किद् आयः प्रत्ययो भवति । कुल बन्धुसंस्त्या
सेचने इत्यस्योपसर्गान्तलोपो धातोश्च जः समस्तादेशः, 50 नयोः, कुलायः-नीडम् । लुलि: सौत्रः, लुलाय:-महिषः ।
| गर्जतेर्वा गकारस्य पकारः। पर्जन्यः-इन्द्रः, मेघः, शकुः, कलि शब्दसंख्यानयोः, कलाय:-त्रिपुटः । कष हिसायाम्,
पुण्यं, कुशलं च कर्म । आदि ग्रहणादन्येऽपि ।।३८०॥ 15 कषाय:-कल्कादिः ॥३७२।।
वदि-सहिम्यामान्यः ॥३८१॥ श्रु-दक्षि-गृहि-स्पृहि-महेराय्यः ॥३७३ ।
आभ्याम् आन्यः प्रत्ययो भवति । वद व्यक्तायां वाचि, एभ्यः आय्यः प्रत्ययो भवति । श्रंट श्रवणे, श्रवाय्यः
वदान्य:-दाता, गुणवान्, चारुभाषी वा। षहि मर्षणे, 55 यज्ञपशुः, ग्रहणसमर्थश्च श्रोता । दक्षि हिंसागत्योः दक्षाय्य:- सहान्यः-शैलः ॥३८१॥
अग्निः , गृध्रः, वैनतेयः, दक्षतमश्च । गृहणि ग्रहणे, वृङ एण्यः ॥३८२॥ 20 गृहयाय्यः- वैनतेयः, गृहकर्मकुशलश्च । स्पृहण ईप्सायाम्, | वृश् संभक्तो, इत्यस्माद् एण्यः प्रत्ययो भवति ।
स्पृहयाय्य:-स्पृहयालु घृतं च, स्पृहयाय्यानि-तृणानि च, वरेण्यः-परंब्रह्म, धाम, श्रेष्ठः, प्रजापतिः, अन्नं च अहानि च । महण पूजायाम् । महयाय्य:-अश्वमेधः ।।३८२॥ ॥३७३॥
मदेः स्यः ॥३८३॥ दधिषाय्य-दोधीषाय्यौ ॥३७४॥
मदैच् हर्षे, इत्यस्मात् त्स्यः प्रत्ययो भवति । मत्स्य:25 एतो आय्यप्रत्ययान्तौ निपात्येते । दधिपूर्वात् स्यते: । मीनः, धूर्तश्च ।।३८३।।
षत्वं च । दधिषाय्यं-पृषदाज्यम्, मृषावादी च । दीव्यते- रुचि-भूजिभ्यां फिष्यः ॥३८४॥ र्दीधीष च, दीधीषाय्यं तदेव ॥३७४।।
रुचि-भुजिभ्यां किद् इष्य: प्रत्ययो भवति । रुचि 65 कौतेरियः ॥३७॥
अभिप्रीत्यां च, रुचिष्यः-वल्लभः, सुवर्णं च । भुजंप पालनाकुंक शब्दे इत्यस्माद् इयः प्रत्ययो भवति । कवियं- भ्यवहारयोः, भुजिष्यः-आचार्यः, भोक्ता, अन्नं, मृदु, 30 खलीनम् ॥३७॥
ओदन:- दासश्च, भुजिष्यं-धनम् ॥३८४।। । कृगः कित् ॥३७६॥
वार्थभ्यामुष्यः ॥३८॥ डुकंग करणे इत्यस्मात् किद् इयः प्रत्ययो भवति ।। आभ्याम् उष्यः प्रत्ययो भवति । वचंक भाषणे, वचुष्य:- 70 क्रिय:-मेषः ॥३७६।। .
वक्ता । अर्थणि उपयाचने, अर्थष्यः-अर्थी ॥३८॥ मृजेर्णालीयः ॥३७७॥
वचोऽथ्य उत् च ॥३८६॥ 35 मृजौक शुद्धौ, इत्यस्माद् णदालीयः प्रत्ययो भवति। वचंक भाषणे, इत्यस्मादथ्यः प्रत्ययो भवत्यस्य च उद
मार्जालीयम्-पापशोधनम्, मार्जालीय:-अग्निः, मृजोऽस्य इत्यादेशो भवति । उतथ्यः-ऋषिः ॥३८६।। वृद्धिरिति वृद्धिः । णकार उत्तरार्थः ।।३७७।।
भी-वृधि-रुधि- वज्य- गि- रमि- वमि-वपि-75 वेतेस्तादिः ॥३७८॥
| जपि- शकि- स्फायि- वन्दीन्दि- पदि-मदि- मन्दिAho! Shrutgyanam
60