SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ २९ डिमेः सौत्रात् किद् डिम: प्रत्ययो भवति । डिण्डिम:- __ अग- पुलाम्यां स्तम्भेडित् ।।३६३॥ 40 वाद्यविशेषः ॥३५६॥ अग- पुल इत्येताम्यां परस्मात् स्तम्भेः सौवात् डिद् स्था-छा-मा-सा-सू-मन्य-नि-कनि-सि-पलि-कलि- यः प्रत्ययो भवति । अगस्त्यः पुलस्त्यश्व-ऋषिः ॥३६३।। शलि-शकीर्ण्य-सहि-बन्धिभ्यो यः ॥३५७॥ शिक्यास्याढ्य- मध्य- विन्ध्य-धिष्ण्याघ्न्य-हर्म्य। एभ्योः यः प्रत्ययो भवति । ष्ठां गतिनिवत्ती. स्थाय:- | सत्य-नित्यादयः॥३६४॥ स्थानम्, स्थाया- भूमिः । दों छोंच छेदने, छाया-तमः, एते यप्रत्ययान्ता निपात्यन्ते । शोंच तक्षणे, इकश्चान्त:, 45 प्रतिरूपम्. कान्तिश्च । मांक माने, माया-छद्म, दिव्या- शिक्यं-लम्बमान: पिठाद्याधार:-परिवाभिक्षाभाजननुभावदर्शनं च । षौंच अन्तकर्मणि, सायं-दिनावसानम् । स्थानम्, असार च । असूच क्षपण-दायत्व स्थानम्, असारं च । असूच क्षेपणे-दीर्घत्वं च आस्यपूत् प्रेरणे, सव्यः-वामः, दक्षिणश्च । मनिच ज्ञाने, मन्या- मुखम् । आपूर्वाद् ढोकतेडिच्च, आढ्यः-धनवान् । भव 10 धमनिः । अनक प्राणने, अन्य:-परः। कनै दीप्त्यादिष. बन्धने ध च, मध्य-गर्भः। विधत् विधाने, स्वरान्नोऽन्तश्च, कन्या-कुमारी । षसक स्वप्ने, सत्यं-क्षेत्रस्थं गोधमादि । विन्ध्यः-पर्वतः । जिधृषाट् प्रागल्भ्ये, णोऽन्तो धिष् च, 50 पल गतो, पल्य:-कटकुसूलः । कलि शब्दसंख्यानयोः, कल्यः- धिष्ण्यं-भवनम्, आसनं च, घिष्ण्या-उल्का नपूर्वाद्धन्तेनीरोगः । पल फल शल गती, सल्यमन्तर्गतं लोहादि। शक्लट रुपान्त्यलोपश्च । अघ्न्यः-धर्मः, गोपतिश्च, अघ्न्या-गौः । शक्ती, शक्यमसारम् । ईष्यिार्थः, ईय॑ण ईष्यति वा । हरतेर्मोऽन्तश्च, हयं-सौधम् । अस्ते: सत् च सत्यम्15 ईर्ष्या-मात्सर्यम् । षहि मर्षणे, सह्यः-पश्चादर्णवपार्श्वशैलः।। अमृषा । निपूर्वाद्यमेस्तोऽन्तो धातुलुक च । नित्यं-ध्र वम् । बन्धश् बन्धने, वन्ध्या-अप्रसूतिः ।। ३५७ ।। आदिग्रहणाल्लह्य द्रुह्यादयो भवन्ति ।।३६४॥ 55 नजो हलि-पतेः ॥३५८॥ कु-गु-वलि- मलि-कणि-तन्याभ्यक्षेरयः॥३६५॥ नपूर्वाभ्यामाभ्यां यः प्रत्ययो भवति । हल विलेखने, एभ्यः अयः प्रत्ययो भवति । कुक शब्दे, कवयः-ऋषिः, अहल्या-गौतमपत्नी । पत्ल गतौ, अपत्यं-पूत्रसंतानः पुरोडाशश्च । गुङ् शब्दे, गवयः-गवाकृतिः पशुविशेषः । 20 ॥३५॥ वलि संवरणे वलय:-कटकः। मलि धारणे, मलयः-पर्वतः । सजे च ॥३५॥ कण शब्दे, वणयः-आयुधविशेषः । तनूयी विस्तारे, 60 षजं सने इत्यस्माद् यः प्रत्ययो भवति, धकारश्चा तनयः-पुत्रः, अमण् रोगे णिचि च, आमय:-व्याधिः। न्तादेशो भवति । संध्या-दिननिशान्तरम् ॥३५६।। अक्षौ व्याप्ती च, अक्षय:-बिष्णः ।।३६५।। मशी-पसि-वस्यनिभ्यस्तादिः ॥३६०॥ चायेः केक च ॥३६६॥ 25 एभ्यस्तकारादियः प्रत्ययो भवति । मंत् प्राणत्यागे, चायग पूजानिशामनयोः इत्यस्माद् अयः प्रत्ययो भवत्यमर्त्य:-मनुष्यः । शीङ् स्वप्ने, शत्यः-शकुनिः, संवत्सरः, | स्य च केक् इत्यादेशो भवति । केकय:-क्षत्रियः ॥३६६॥ 65 अजगरश्च । पसि निवासे सौत्री दन्त्यान्तः, पस्त्यं-गहम।। लादिभ्यः कित् ॥३६७॥ वसं निवासे, वस्त्य:-गुरुः । अनक प्राणने, अन्त्य:-निर लादिभ्यः किद् अय: प्रत्ययो भवति । लांक आदाने, वसितः, चण्डालादिश्च ।।३६०॥ लयः । पा पाने, पयः । ष्णांक शौचे, स्नयः । देङ् पोलने, 30 ऋशि- जनि-पुणि- कृतिभ्यः कित् ॥३६१॥ दयः । धे पाने, धय: । मेंङ् प्रतिदाने, मयः । के शब्दे एभ्यः किद् यः प्रत्ययो भवति । ऋश् गतौ स्तुतौ वा कयः । खें खदने, खयः। श्रां पाके श्रयः । क्षे-जै-से क्षये, 70 स्वरादिस्तालव्यान्तः, ऋश्य:-मृगजातिः । जनैचि प्रादु क्षयः जयः सयः । बैङ् पालने त्रयः । ओवै शोषणे वयः । र्भावे, जन्य-संग्रामः । जाया-पत्नी, ये नवा इत्यात्वम् । इत्यादि ॥३६७॥ पुणत् शुभे, पुण्यं-सत्कर्म । कृतत् छेदने, कृन्ततीति- कसेरलादिरिन्चास्य ॥३६८॥ 35 कृत्या-दुर्गा ।।३६१।। कस गती इत्यस्मादलादिरयः प्रत्ययो भवत्यकारस्य कुलेडू च वा ॥३६२।। चेकारो भवति । किसलयं-प्रवालम् ।।३६८।। कुल बन्धुसंस्त्यानयोः, इत्यस्मात् किद् यः प्रत्ययो वृङः शषौ चान्तौ ॥३६६॥ भवति-डकारश्चान्तादेशो वा भवति । कुड्य-भित्तिः। वृश् संभक्ती इत्यस्मात् कि अयः प्रत्ययो भवति, शकारकुल्या-सारणी ॥३६॥ | षकारी चान्तौ भवतः । वृशयं-देशनाम, आकाशम्, Aho! Shrutgyanam 75
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy