Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
।
कृ-धू-तन्युषिभ्यः कित् ॥४४०॥
गुहेरच्चोत: गह्वरं-गहनं, महाबिलं, भयानक, प्रत्यन्तदेशश्च । एभ्य: कित् सर: प्रत्ययो भवति । डुकंग करणे, कृसरः | उपपूर्वात् ह्वो वादेलक च, उपह्वर-संधिः, समीपं, रह:-. कृसरा वा विलेपिकाविशेष: वर्णविशेषश्च । धूत विधूनने स्थान च । सम्पूर्वाद्य मेर्दश्च, संयद्वर:-रणः, संयमी, नृपश्च । धूसर:-भिन्नवर्णः-वायु:-धान्यविशेषश्च । तनूयी विस्तारे, | उन्दे: किदुम् चान्तः, उदुम्बर:-वृक्षविशेषः । आदिग्रहणाद् । तसर: कौशेयसत्रम । त गती अक्षर:-कण्टकः । उम्बरशम्बरादयो भवन्ति ।।४४४।। ऋत्विक् च, ऋक्षरा-तोयधारा ॥४४०।।
कडेरेवराङ्गरौ ॥४४४॥ क-ग-श-दृ वृग-चति-खटि-कटि-निषदिभ्यो वरद कडन् मदे, इत्यस्माद् एवर अङ्गर इति प्रत्ययौ भवतः । ॥४४१॥
कडेवर-मतशरीरम् । लत्वे कलेवरम् । कडङ्गरः-वनस्पतिः एभ्यष्टिद्वर: प्रत्ययो भवति । कृत् विक्षेपे, कर्बर:
॥४४५॥ 10 व्याघ्रः, विष्किरः, अञ्जलिश्च, कर्बरी-भूमिः, शिवा च । । त्रट् ॥४४६॥
गत निगरण, गर्वर:-अहंकारः, महिषश्च, गर्वरी-महिषी, । सर्वधातुभ्यस्त्रट प्रत्ययो भवति । छादयतीति छत्रम् छत्री 50 संध्या च । शश हिसायाम्, शर्वर:-सायाह्नः-रुद्रः, वा धर्मवारणम् । पातीति पात्रम् ऊजितगुणाधारः साध्वादिः। हिस्रश्च, शर्वर-तमः, अन्नं च, शवरी-रात्रिः । दश | पात्री-भाजनम् । सायते:-स्नात्रं-स्नानम् । राजते इति
विदारणे, दर्वरं-वज्रम, दर्वरी-सेवा-गट वरण, राष्ट्र-देश । शिष्यतेऽनेन-शास्त्र-ग्रन्थः । असूच क्षेपण, 15 वर्वर:-कामः, चन्दनं, देशविशेष:-लुब्धकश्च, वर्वरी-नदी, अस्त्रं-धनु: ।।४४६॥
भार्या च । चतेग याचने, चत्वरं-चतुष्पथम् अरण्यं च । जि-भ- स- भ्रस्जि- गमि- नमि- नश्यशि-हनि- 55 चत्वरी-रथ्या, देवता, वेदिश्च । खट काझे, खट्वरं- विषेर्वद्धिश्च ॥४४७॥ रससंकीर्णशाकपाकः । कटे वर्षावरणयोः, कट्वर:- एयरट प्रत्ययो भवति वद्धिश्चैषां भवति । जि अभिभवे, व्यालाश्वः, कटवरी-दधिविकारः । षद्लू विशरणादौ,
। पद्लू विशरणादा, जैत्र:-जयनशील:, जैत्र-छूतम् । टुडुमँगक पोषणे च, 20 निपूर्वः, निषद्वरः-कर्दमः-वह्निः, कर्मकरः, कन्दर्पः, भात्र-पोषः, यश्च भूति गृहीत्वा वहति । स गता, सत्र:इन्द्रश्च । निषद्वरम्--आसनम्, निषदरी-प्रपा, रात्रि:, प्रमदा
आलयः । भ्रस्जीत् पाके, भाट्रम्-अम्बरीषम् । गम्लं गतौ, 60 इन्द्राणी च ।।४४१।।
गान्त्रं-मनः, शरीर, लोकश्च । णमं प्रह्वत्वे, नान्त्रं-शिरः, अश्नोतेरीचादेः ॥४४२॥
शाखा, वैचित्र्यं च । नशौच अदर्शने नशो धूटीति नोन्त:, अशोटि व्याप्ती, इत्यस्माद्वरट प्रत्ययो भवति । नाष्टा:-यातुधाना: । अश्रोतेरश्नातेर्वा आष्टम् आकाशः, 25 ईकारश्चार्देभवति । ईश्वर:-विभ्रः । ईश्वरी-स्त्री ।। ४४२॥ रश्मिश्च । हनं हिंसागत्योः, हान्त्रं-रक्षः, युद्धं, वधश्च । नो-मी-कुतु-चेर्दीर्घश्च ॥४४३॥
विष्लूकी व्याप्तौ, वैष्ट:-विष्णः, वायुश्च । वैष्ट्र-यकृत्, 65 एभ्यो वरट् प्रत्ययो दीर्घश्चैषां भवति । णींग प्रापणे,
| त्रिदिवं, वेश्म च ॥४४७।। नीवर:-पुरुषकारः। मींग्श् हिंसायाम्, मीवरः-हिंस्रः- | दिवेद्यौ च ॥४४८॥
समुद्रश्च । कुंङ् शब्दे, कूवर:-रथावयवः । तुंक वृत्त्यादिषु, दीव्यतेस्त्रट प्रत्ययो भवति द्यौ चास्यादेशो भवति । 30 तुवर:-मन्दश्मश्रुः, अजननीकश्च । चिग्ट् चयने, दौत्र-त्रिदिवं. ज्योतिः, विमानं, प्रमाण, प्रतोदश्च ।। ४४८।। चीवरं-मुनिजनवास:, निःसारकन्था च ।।४४३।।
सू-मू-खन्युषिभ्यः कित् ॥४४६॥
70 तीवर-धीवर-पीवर-छित्वर- छत्वर-गह्वरोपहरसंयद्वरोदुम्बरादयः ॥४४४॥
एभ्यः कित् त्रट् प्रत्ययो भवति । पुत् प्रेरणे, सूत्रं
तन्तुः, शास्त्रं च । मूङ् बन्धने, मूत्र-प्रसावः । खनूग एते वरट् प्रत्ययान्ता निपात्यन्ते । तिम्यतेस्ती च
अवदारणे, खान-कूल:, तडाक, ग्रामाधानमृत्, चौरकृतं 35 तीवतेर्वा, तीवरं-जलं, व्यञ्जनं च । ध्यायते( च ।
| च छिद्रम् । उषू दाहे, उष्ट्र:-क्रमेलकः ॥४४६।। धीवर:, कैवर्तः। प्यायः प्यङो वा पी च, पीवतेर्वा किदरः, पीवर:-मांसलः । छिनतेस्त:-किच्च, छित्वरः-शठः, जर्जरः,
स्त्री ॥४५०॥ पिटकश्च छादेणिलुकि ह्रस्वश्च, छत्वर:-निर्भर्त्सकः, स्यतेः सूते: स्त्यायतेस्तृणातेर्वा त्रट् स्यात् डिच्च । स्त्रीनिकुञ्जश्च । छत्वरं-कुड्यहीनं गृहम्, शयनप्रच्छदः, छदिश्च। । योषित् ॥४५०।।
Aho! Shrutgyanam
75

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132