Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 49
________________ 15 5 घविश- पुटि कुरिकुलिकाभ्यः कित् ॥४१६ ॥ एम्य: किदुईरः प्रत्ययो भवति । घस्लूं अदने क्षीरंदुग्धं मेघव । वशक् कान्तो, उशीरं वीरणीमूलम् । पुटत् संश्लेषणे, पुटीरः-कूर्मः । कुरत् शब्दे, कुरीरं-मैथुनं वेश्म च, कुरीर:- मालाविशेषः, कम्बलश्च । कुल बन्धुसंस्त्यानयोः, कुलीर:- कर्कटः । के शब्दे, कीर:- शुकः, 10 काश्मीरकश्च ॥ ४१६।। स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ 20 स्फिक् च । कडु मदे, कण्डीरं - हरितकम् । शौण्ड गर्वे, शौण्डीर:- गर्वितः सत्त्ववान्, तीक्ष्णश्च । हिसुप् हिंसा याम्, हिंसी:- श्वापदः, हिंस्रव ||४१८ ॥ 30 एते ईरप्रत्ययान्ता निपात्यन्ते । जनेर्बोऽन्तश्च, जम्बीर:वृक्षविशेष: । आप्नोतेर्भश्च आभीर :- शूद्रजातिः । गमेर्भः स्वरान्नस्तु वा, गभीर:- अगाधः, अचपलश्व । गम्भीरः स एव । स्कुम्भेः सौत्रात् सलोपश्च कुम्भीर:- जलचरः । भङ परिभाषणे, अस्य नलुक् 'वा, भडीर : भण्डीरव - | 25 योद्धृवचने । डोङो डित् द्वित्वं पूर्वस्य नोऽन्तव, डिण्डीर :फेनः । किरतेर्मोऽन्तश्च, किर्मीर:- कर्बुर: । आदिग्रहणात् तूणीर नासीर-मन्दीर-करवीरादयो भवन्ति ॥४२२|| | वनि वपिभ्यां णित् ॥४२१॥ आभ्यां णिद् ईरः प्रत्ययो भवति । वन-भक्ती, वानीर:वेतसः । डुवपीं बीजसंताने, वापीर:- मेघः, अमोघ - निष्पत्तिक्षेत्रं च ॥ ४२१ ॥ कशेर्मोऽन्तश्च ॥ ४२० ॥ श्वशुर- कुकुन्दुर-दर्दुर-निचुर- प्रचुर- चिकुर कुकुर कश शब्दे इत्यस्मात्तालव्यान्ताद् ईरः प्रत्ययो मश्चान्तो कुक्कुर कुर्कुर शर्कर- नूपुर- निष्ठुर- विथुर- मद्गुर- 50 भवति । कश्मीरा - जनपदः ॥४२० ॥ वागुरादयः ॥४२६। एते किद् उरप्रत्ययान्ता निपात्यन्ते । आशुपूर्वात् शुप्पूर्वाद्वा अश्नोतेरश्न तेर्वा आकारलोपश्च । श्वशुरः- जम्पत्योः पिता । कुपूर्वात् स्कुदुङ् आप्रवणे, इत्यस्मात् सलुक् च, कुकुन्दरी - नितम्बकूपौ । दृणातेर्दोऽन्तश्च, दर्दुर:- मण्डूकः, 55 जम्बीराभीर- गभीर- गम्भीर - कुम्भीर - भडोर- मेघा निपूर्वात् प्रपूर्वात् चिनोतेः चरतेर्वा डिम्ब निचुर:भण्डीर - डिण्डीर- किर्मीरादयः ॥४२२ ॥ तरुविशेषः । लत्वे निचुलः प्रचुरं प्रायम् । चकेरिच्चास्य चिकुर युवतीनामीपन्निमीलितमक्षि, चिकुरा:- केशाः । कुकेः कोन्तो वा, कुकुरः- यादवः, कुक्कुरः- श्वा किरः कुर् कोऽन्तश्च कुर्कुरः-श्वा । शृश् हिंसायाम्, गुणः कोऽन्तश्च । शर्करस्तरुणः । 60 णूत स्तवने, पोऽन्तश्च । नूपुर:- तुलाकोटि: । निपूर्वात् तिष्ठतेः निष्ठुरः कर्कशः, निष्ठुर- काहलम् । व्यथेविथ् च, व्यथन्तेऽस्माज्जनाः इत्यपादानेऽपि विथुर:- राक्षसः । मदि वात्योर्गोऽन्तश्च मद्गुरः- मत्स्यविशेषः वागुरा-मृगानायः । आदिग्रहणान्मन्यतेर्धश्र, मधुरः- रसविशेष इत्यादि ॥ ४२६ । । 65 मीमसि पखिटि - खडि खजि - कजि सजि- कृपिवल्लि मण्डिभ्य ऊरः ॥ ४२७॥ वायसि वासिमसिमथ्युन्दि- मन्दि- चति चङ्auf -afa - चक-बन्धिभ्य उरः ॥४२३॥ एम्य उरः प्रत्ययो भवति । वाशिच् शब्दे वाशुरःशकुनिः, गर्दभश्व, वाशुरा - रात्रिः । असूच् क्षेपणे, असुर:दानवः । वासण् उपसेवायाम्, वासुरा-रात्रिः । मच् परिमाणे, मसुरा - पण्यस्त्री; मसुरं चर्मासनम् धान्यविशेषश्च । मथे विलोडने, मथुरा नगरी । उन्दै क्लेदने उन्दर:ॐ मूषिकः । मदुङ् स्तुत्यादी, मन्दुरा- वाजिशाला । चतेग् याचने, चतुर:- विदग्धः । चह्निः सौत्रः, चङ्कति चेष्टते, चङ्कुरः - रथः, अनवस्थितश्च । अकुङ् लक्षणे अङ्कुरःप्ररोहः तरुप्रतानभेदश्च । घञ्युपसर्गस्य बहुलमिति बहुलवचनाद् दीर्घत्वे अङ्करः । कबं गतौ, कर्बुरः - शबलः । ३५ चकि तृप्ति प्रतिघातयोः, चकुरः- दशनः । बन्धश् बन्धने, 40 बन्धुरः- मनोज्ञः, नम्रश्च ॥४२३॥ मङ्केलुक् वोचास्य ॥४२४॥ मकुङ् मण्डन इत्यस्मादुरः प्रत्ययो भवति, नकारस्य लुक् अकारस्य चोकारो वा भवति । मुकुरः - आदर्शः, मुकुलं च, मकुरः- आदर्श:, कल्कः, बालपुष्पं च ॥५२४ ॥ विधेः कित् ॥४२५॥ 45 विधत् विधाने, इत्यस्मात् किद् उरः प्रत्ययो भवति । विधुरं - वैशसम् ||४२५।। | एभ्य ऊर: प्रत्ययो भवति । मींच् हिंसायाम्, मयूर:शिखी । मह्यां रौति मयूर इति पृषोदरादिषु संज्ञाशब्दानामनेकधा व्युत्पत्ति लक्षयति । मच् परिमाणे, मसूर :- 70 अवर धान्यजातिः चर्मासनं च । पशिः सौत्रः पश्यते गम्यते इति पशूर:- ग्रामः । खट काङ्क्ष, खटूर:- मणिविशेषः । खडण् भेदे, खड्डूर:-खुरलीस्थानम् । खर्जं मार्जने च, खर्जूरः- वृक्षविशेषः । कर्ज व्यथने, कर्जूरः - स एव, मलिनश्च । सर्ज अर्जने, सर्जूरः - अहः । कृपौ सामर्थ्ये, 65 कर्पूर:- गन्धद्रव्यम् । वल्लि संवरणे, वल्लूरः - शुष्कमांसम् । मडु भूषायाम्, मण्डूरः- धातुविशेष: ।। ४२७ ।। Aho Shrutgyanam

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132