Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
३३
3
10
कार्मुकं, कोमल:, चौरः, कान्तश्च । षम वैक्लव्ये, समर:- | मकर:-ग्राहः । शंपूर्वात् किरतेडिच्च, शङ्कर:-रुद्रः । कृपेसंग्रामः । चमू अदने, चमर:-आरण्यपशुः । टुवमू उगिरणे, | रुपान्त्यस्य उर्च वा, कपर-कपालम् । कूपरं-कफोणी। वमर:-दुर्मेधाः । भ्रमुच् अनवस्थाने, भ्रमरः-षट्पदः । ताम्यतेरत ओच्च, तोमरः-आयुधम् । पातेर्मोन्तश्च, पामरःअम गतौ, अमर:-सुरः । देवृङ् देवने, देवर:-पत्यनुजः । ग्रामीणः । प्रपूर्वादमतेः प्रामर:-ग्राम्यमन्दजातिः । प्रपूर्वा5 वसं निवासे, णो वासरः-दिवसः, कामः, अग्निः, प्रावृट् | दत्तोऽन्तश्च प्रामर:-नरपशुः। सहिनश्योर्ग च, सगर:- 45
च । अन्ये वाशिच शब्दे इत्यस्मादपि तालव्यान्तादिच्छन्ति, द्वितीयश्चक्रवर्ती । नगरं-पुरम् । तङ्गेर्नलोपश्च, तगर:-वृक्षवाशरः-अग्निः, मेघ:, दिवसश्च । कासृङ् शब्दकुत्सायाम् | बिशेषः । ऊर्जः पराद् दृणातडित् जलूक च, ऊर्जा-बलेन कासर:-महिषः । ऋक गतौ, अरर:-कपाटः, बुधः, दृणाति बिभेति । ऊर्दर:-दुर्बलः। अदु बन्धने, नलुक च, भ्रमरः, गृहं, हरणं, शलाका च । जीव प्राणधारणे, जीवर:- अदरं-वृक्षः, वृक्ष:, सग्रामः, चञ्चुसमूहः, मातृवाहश्च । दीर्घायुः । बर्ब गती, बर्बर:-म्लेच्छजाति:, बर्बरी-कुञ्चिताः शश् हिंसायाम्। दश विदारणे अनयोह्रस्वत्वं दश्चान्त:, 50 केशाः । कुक शब्दे, कबर:-वर्णः, कबरी-वेणिः । शुं गतो, शृदर:-सर्पः । दृदरः- भयं विषं च । दुकंग करणे, शबर:-म्लेच्छजातिः । शव गती इत्यस्येत्यन्ये । टुकुंद | दोऽन्तश्च कुदर:- वृक्ष:- सर्वकर्मप्रवृत्तो दस्युजनः, कुशूलश्च । उपतापे, दबर:- गुण: ॥३६७॥
कुपूर्वात् स्कुदुङ् आप्रवणे, सलोपश्च, कुकुन्दरं-श्रोणीकूपकः । अवेध च वा ।।३९८॥
गोपूर्वाद् वृगो डिद् रश्चादिः, गोर्वर:-करीषः । अमेोऽन्तश्च, 15 अव रक्षणादी, इत्यस्माद् अरः प्रत्ययो भवति-धकार- अम्बरं-वस्त्रम्, आकाशं च । महे: ख च, मुखर:-वाचालः। 55
श्वान्तादेशो वा भवति । अधर:-हीन:, उपरिभागस्य खनेडिच्च, खर:-रासभः । दहेरादेर्डश्च, डहरं-हृत्कमलम् । प्रतियोगी दन्तच्छदश्च । अवर:-परप्रतियोगी ॥३६॥ कूज अव्यक्ते शब्दे, ह्रस्व: स्वरान्नोऽन्तश्च, कुञ्जरः-हस्ती। मृधुन्दि-पिठि-कुरि-कुहिभ्यः कित् ॥३६॥
अजेरगश्चान्त: वीभावाभावश्च । अजगरः-शयुः । आदिएभ्य अरः प्रत्यय: किद् भवति । मृदश् क्षोदे, मृदरःग्रहणात् कोठराडङ्गरशाङ्गरपाण्डरवानरादयो भवन्ति
60 20 व्याधिः, अतिकाय:, क्षोदश्च । उन्दप् क्लेदने, उदरं-जठर,
॥४०३॥ व्याधिश्च । पिठ हिंसासक्लेशयोः, पिठरं-भाण्डम् । कुरत्
मुदि-गरिभ्यां टिद्रजौ चान्तौ ॥४०४॥ शब्दे, कुरर:-जलपक्षिजातिः । कूहणि विस्मापने, कुहर
___ आभ्यां टिद् अरः प्रत्ययो भवति गकार-जकारौ वा गम्भीरगर्त: ।।३६६।।
यथासंख्यमन्ती भवतः । मुदि हर्षे, मुद्गरः-प्रहरणविशेषः, शाखेरिदेतौ चातः॥४००॥
मुद्री-स्त्री । गूरैचि गतौ, गुर्जरः-सौराष्ट्रादिः, गूर्जरी स्त्री ॥४०४॥
65 25 शाख व्याप्ती, इत्यस्माद् अर: प्रत्ययो भवति-आका
___ अग्यङ्गि-मदि-मन्दि- कडि-कसि- कासि-मजिरस्य च इकार-एकारी भवतः । शिखरम्-अग्रम्, शेखर:
कञ्जि- कलि-मलि-कचिभ्य आरः ॥४०॥ आपीडः ।।४००॥
एभ्यः आर: प्रत्ययो भवति । अग कुटिलायां गतो, शपेः फ् च ॥४०१॥
अगारं-वेश्म । अगु गतो. अङ्गार:-निर्वातज्वाल:, निर्वाणशपीं आक्रोशे, इत्यस्माद् अर: प्रत्ययो भवति ।
श्वोल्मकावयवः, भूमिसुतश्च । मदेच् हर्षे, मदार:- 70 30 फकाराश्चान्तादेशो भवति । शफर:-क्षुद्रमत्स्य: ।।४०१।।
पानशौण्डः, वराहः, हस्ती, अलसश्च । मदुङ् स्तुत्यादी, दमेणिद्वा दश्च डः ॥४०२॥
मन्दारः-वृक्षविशेषः । कडत् मदे, कडार:-पिङ्गल:, दमूच उपशमे, इत्यस्माद् अर: प्रत्ययो भवति, सच
विषमदशनश्च । कस गतो, कसार:- हिंस्रः । कासङ् शब्दणिद् वा दकारस्य च डकारो भवति । डामरः-भयानकः,
कुत्सायाम्, कासार:-पल्वलम् । मुजोक् शुद्धौ, मार्जार:डमरः स एव ।।४०२।।
बिडालः। कञ्जिः सौत्रः, कार:-कुशूल जातिः, यूपः, 75 35 जठर-क्रकर-मकर-शंकर-कर्पर-कर्पर-तोमर-पामर- व्यञ्जनं च । कलि शब्दसंख्यानयोः, कलार:-विषमरूपः ।
प्रादर-सगर-नगर-तगरोदरा-दर-शदर-दर-कृदर- मलि धारणे, मलार:-अलस । मलमिवारा तोदोऽस्येति कुकुन्दर-गोर्वराम्बर-मुखर-खर-डहर-कुञ्जराजगरा- वा मलारः । कचि बन्धने, कचारः-अपनेयः, तृणबुसपांशुदयः ।।४०३।।
विकारः ॥४०॥ एते किदरप्रत्ययान्ता निपात्यन्ते । जनेष्ठ च, जठर- त्रः कादिः ॥४०६॥ 40 कोष्ठम् । क्रमेक च, ककर:-गौरतित्तिरः । मकेर्नलोपश्च, तु प्लवनतरणयोः, इत्यस्मात् ककारादिरारः प्रत्ययो
Aho ! Shrutgyanam
80

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132