Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
सुखं च ॥३६१॥
गुपच व्याकुलत्वे, आदे: कत्वं च, कुप्रं-गहनम्, गृहाच्छादनं चि-जि-शु-सि-मि-तम्यमर्दोश्च ॥३६॥ च । ट्वोश्वि गतिवृद्ध्यो: अकार: भोऽन्तश्च, श्वभ्रं- 40
बिलम्, आकाशं च आप्लुट व्याप्ती, अभादेशश्च अभ्रं... एभ्यो रः प्रत्ययो भवति दीर्घश्चषां भवति । चिंगट चयने, चीरं-जीणं वस्त्रं, वल्कलं च । जि अभिभवे.
मेघः । ध्र गश कम्पने, मोऽन्तश्च, धूम्र:-वर्णविशेषः ।
अहुङगतौ, धश्च अन्ध्रः-क्षत्रजातिः । रधेः स्वरान्नोऽन्तश्च, 5 जीर:-अजाजी, अग्नि:, वायुः, अश्वश्च, जीरम्-अन्नम्,
रन्ध्र-छिद्रम् । जिइन्धपि दीप्तो, अस्य च तालव्यादिलत्वे जील:-चर्मपुटः । शं गतो, शूरः-विकान्तः ।
शिलश्चादिः, शिलिन्ध्रम्-उद्भिद्विशेषः, ओणेः उश्च, 45 षिग्ट् बन्धने, सीरं-हलम, सीरा-हलविलेखिता लेखा।
औड्रः-क्षत्रजातिः। पुणेः स्वरान्नोऽन्तो डश्च, पुण्ड्रःडुर्मिग्ट प्रक्षेपणे, मीरः-समुद्रः, मीरं--जलम्, मीरा
क्षत्रजातिः, तिलकश्च । पुण्डेर्वा रूपम्। तिजेवो दीर्घश्च, मांस्पचनी, देवसीमा च । तमूच काङ्क्षायाम्, ताम्र:-वर्णः,
तीवते, तीव:-तीक्षण, उत्कृष्टश्च । नियो वोऽन्तश्च, 10 शुल्वं च । अम गतो, आम्रः-वृक्षः । अर्द गतियाचनयोः,
नीवतेर्वा, नीव-गृहच्छदिरुपान्तः । श्यैङ ईत्व यलोपो आर्द्र-सरसम् ।।३६२॥
घश्चान्तः, शीघ्रः-त्वरितः। उवेरुळ ग: कित्, उग्रः- 50 चकि-रमि-विकसे-रुच्चास्य ॥३६३॥
रुद्रः, रौद्रश्च । तूदीत् व्यथने, ग: किच्च तुग्रं- शङ्गम् । चकि-रमिभ्यां विपूर्वाच्च कसे र: प्रत्ययो भवति । भुजा पालनाभ्यवहारयोः गः किच्च, भुग्रः-रश्मिसमूहः । अकारस्य चैषामुकारो भवति। चकि तप्तिप्रतिघातयो: णिदु कुत्सायाम्, किन्नलोपश्च, निद्रा-स्वापः । तमूच 15 चुक्र:-अम्लो रसः, बीजपुरकम् इञ्जिका, असुरः, नि- | काङ्क्षयाम्, दोऽन्तश्च, तन्द्रा-आलस्यम् । षद्लू विशरण
मन्त्रणं च । रमि क्रीडायाम, झम्रः--सुन्दरः, आदित्यसारथिः । गत्यवसादनेषु, अस्य स्वरान्नोऽन्तो वृद्धिश्च; सान्द्र-धनम् । 55 ब्राह्मणः, विनाशश्च । कस गती, विकून:-चन्द्रः, समुद्र श्व,
गुदे: स्वरान्नोऽन्तश्च, गुन्द्रा-जलतणविशेष: । राजे रजेर्वा विकुस्र-पुष्पितम् । बाहुलकाद् विकसेविकल्पः, विकस्रः किच्चेच्चोपान्त्यस्य, रिज्रः- नायकः । आदिग्रहणादन्येऽपि ।।३६३॥
॥३६६॥ 20 शदेरूच्च ॥३६४॥
ऋच्छि -चटि-वटि कुटि-कठि-वठि-मठ्यडि-शी-कृ
शी-भृ-कदि-बदि-कन्दि-मन्दि-सुन्दि-मन्थि-मञ्जि-पञ्जि-60 शद्लं शातने, इत्यस्माद् रः प्रत्ययो भवत्यकारस्य जि -कमि-समि-चमि-वमि-भ्रम्यमि-देव-वासिचोकारो भवति । शुद्र:-चतुर्थो वर्णः ।। ३६४॥
काति-जीवि-बबि-कु-शु-दोररः ॥३६॥ कृतेः ऋ- कृच्छौ च ॥३६५॥
एभ्यः अरः प्रत्ययो भवति । ऋच्छत् इन्द्रियप्रलयमूर्तिकृतत् छेदने, इत्यस्माद् र: प्रत्ययो भवत्यस्य च क्रू भावयोः, ऋच्छर:-त्वरावान् ऋच्छरा- वेश्या, कुलटा, 25 कृच्छ्र इत्यादेशो भवतः । करम्-अमृदु, कर:-पापकर्मा ।
त्वरा, अगुलिश्च । चटण भेदे चटर:- तस्करः । वट 65 कृच्छ्रम्-दुःखम् ॥३६५॥
वेष्टने, वटर:-मधुकण्डरा। कुटत् कौटिल्ये, कोटरं-छिद्रम् । खुर-क्षुर-दूर-गौर-विप्र-कुप्र-श्वभ्राभ्र-धूम्रान्ध्र- बाहलकाद् गूणः । कठ कृच्छ्रजीवने, कटरः-दरिद्रः । वठ रन्ध्र-शिलीन्ध्रौड़-पुण्ड-तीव्र-नीत-शीघ्रोग्र-तुग्र-भुन- स्थौल्ये. वठर:-मुर्खः, ब्रहद्देहश्च । मठ मदनिवासयोश्च,
निद्रा-तन्द्रा-सान्द्र-ग्रन्द्रा-रिज्रादयः ॥३६६॥ मठर:-ऋषिः, अज्ञानी, गोत्रम्, अलसश्च । अड उद्यमे, 30 एते रप्रत्ययान्ता निपात्यन्ते। खुरत् छेदने, क्षुरत् विले- अडर:-वृक्ष:- शीकृङ् सेचने, शीकर:-जललबसेकः। 70
खने, अनयो रलोपो गुणाभावश्च । खूर:-शफः, क्षर:-नापित- शीभङ कत्थने, शीभर:- हस्तिहस्तमुक्तो जललवसेकः । भाण्डम् । ननु च खुर-क्षुरशब्दो 'नाम्युपान्त्यप्री-क-ग-ज्ञ: कदिः सौत्रः, कदर:-वृक्षविशेषः । बद स्थर्ये, बदरी-फलकः' [५१.५.४] इति केन सिध्यतः। सत्यम्, तत्र कर्तवार्थ इह ! वृक्षः। कदुइ वैकलव्ये, कन्दरः-गिरिगर्तः। मदुङ् स्तु
तु संप्रदानाच्चान्यत्रोणादय इत्यर्थभेदः असर्वविषयत्वं वाऽन- त्यादौ, कन्दर:-शैलः। सुन्दिः सौत्र: शोभायाम्, सुन्दरः:35 योप्यिते, यथा अदे: परोक्षायां वा धस्लादेशवचनेन घसे: । मनोज्ञः । मन्थश विलोडने, मन्थर:-मन्दः, खर्वश्च । 75
एवमन्यत्रापि स्वयमभ्यूह्यम् दुर्पदिणो लुक च । दुरंमञ्जिपञ्जी सौत्री, मञ्जरी-आम्रादिशाखा । गौरादित्वाद् विप्रकृष्टम् । गवतेर्वृद्धिश्च, गौर:-अवदात: । विपूर्वात्पाते- डी:, पञ्जर:- शुकाधवरोधसद्म। पिजुण-हिसाबलदानलक च विप्रः-ब्राह्मणः । विविध प्रातीति वा विप्रः । निकेतनेषु, पिञ्जर:-पिशङ्गः, कमूङ् कान्ती, कमर:-मूखः,
Aho ! Shrutgyanam

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132