Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 45
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ afa - दसि - घसि नसि- हस्यसि वासि दहि- बुद्धिः । चुप मन्दायां गतौ, चुप्र:- वायुः । क्षिपत् प्रेरणे, सहिभ्यो रः ॥ ३८७॥ क्षिप्रं - शीघ्रम् | क्षुपि सादने सौत्र, क्षुप्रं तुहिनं, कण्टकिगुल्मकश्च । क्षुपी संपेषे, क्षद्रम्-अणु, जलगर्तश्र्च, क्षुद्रा मधुकर्यः, क्षुद्रः, हिंस्रः । मुदि हर्षे, मुद्रा-चिह्नकरणम् । रुदृक् अश्रुविमोचने, रुद्रः - शम्भुः । छिपी द्वैधीक- 45 रणे, छिद्र - विवरम् । भिपी विदारणे, भिद्रम् - अदृढम् भिद्रः शरः । खिदंत् परिघाते, खिद्रम् - विघ्नः, खिद्र:विषाणम् विषादः, चन्द्रः, दीन । उन्दै क्लेदने, उद्र:ऋषिः, मत्स्यश्व । संपूर्वात् समुन्दन्ति - आर्द्रीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः सागरः । भीमादित्वाद - 50 पादाने । दम्भूट् दम्भे, दभ्रः - अल्पः, चन्द्रः, कुशः, कुशल:, सूर्यश्व । शुभि दीप्ती शुभ्रः - अवदात: । उम्भत् पूरणे, उभ्रः - मेघः पेलवव । दंशं दशने दश्र:- दन्तः, सर्पश्च । चिगट् चयने. चिरम् - अशीघ्रम् । षिग्ट् बन्धने, सिरा- रुधिरस्रोतोवाहिनी नाडी । वहीं प्रापणे, उह:- 55 अनवान् । विसच् प्रेरणे विस्त्रम् - आमगन्धि । वसं निवासे, उस्र:- रश्मिः । बाहुलकात् षत्वं न भवति । उस्त्रा-गौः । शुच शोके, शुक्र :- ग्रहः मासः, शुक्लश्च, शुक्रं- रेतः, लत्वे शुक्लः- वर्ण:, कत्वं न्यङ्कादित्वात् । षिवू गत्याम्, सिघ्रःसाधुः, वृक्षः, मांसप्रभेदश्च । गृधूच् अभिकाङ्क्षायाम्, 60 गृध्रः- श्येनः, लुब्धकः कङ्कश्च । ञिइन्धैपि दीप्ती, विपूर्वात्, वीध्रः - अग्नि, वायुः, नभः, निर्मल:, पूर्णचन्द्रमण्डलं च । श्विताङ् वरणे, श्वित्रं श्वेतकुष्ठम् । वृतङ् वर्तने । वृत्र: - दानवः - बलवान् रिपुश्च वृत्रं - पापम् । णीं‍ प्रापणे, नीरं जलम् । शी स्वप्ने, शीर:- 65 अजगरः । पुंग्ट् अभिषवे, सुर:-देवः, बुङौच् प्राणिप्रसवे सूरः - आदित्यः रश्मिश्र इ-धाग्भ्यां वा ॥ ३८६ ॥ आभ्यां रः प्रत्ययो भवति, स च किद्वा । इंण्क् गतौ, इरा-मदनीयपानविशेषः मेदिनी च, एरा - एडका । दुधां- 70 ग्क् धारणे च धीरः सत्त्ववान् धृतिमांच, धाराजलयष्टि:-खड्गावयवः, अश्वगतिविशेषश्च ।। ३८६ ।। एभ्यः रः प्रत्ययो भवति । त्रिभक् भये, भेर:- भेदः, करभ:, शरः, मण्डूकः, दुन्दुभिः कातरश्च । ऋफिडादित्वाद् 5 लत्वे, भेल:- चिकित्साग्रन्थकारः, शरः, मण्डूकः, प्रहीण:अप्राज्ञश्व । वृधूङ् वृद्धौ, वर्ध: - चर्मविकारः, चन्द्रः मेघच । रुपी आवरणे, रोधः - वृक्षविशेषः । वज गतौ, वज्र - कुलिशम्, रत्नविशेषश्च । अग कुटिलायां गतौ, अग्र:प्राग्भागः, श्रेष्ठश्च । रमि क्रीडायाम्, रम्रः - कामुकः 10 टुवमू उद्गिरणे, वम्र :- धर्मविशेष: घूमश्र, वम्री - उपदेहिका । डुवपी बीजसंताने, वप्रः - केदार:, प्राकारः, वास्तुभूमिश्च । जप मानसे च, जत्र: - ब्राह्मणः, मण्डूकच । शक्लृट् शक्ती, शक्रः- इन्द्रः । स्फार्य वृद्धी, स्फारम्उवणं, प्रभूतं च । वदुङ् स्तुत्यभिवादनयोः, वन्द्र:- वन्दी, 15 केतु:, कामश्च वन्द्र - समूहः । इदु परमैश्वर्ये, इन्द्रः - शक्रः पदिच् गतौ, पद्रं - ग्रामादिनिवेशः, शून्यं च । मदैच् हर्षे मद्राजनपदः, क्षत्रियश्व मद्र - सुखम् । मदुङ्, स्तुत्यभिवादनयो:, मन्द्रः- मधुरः स्वरः, मन्द्रं गभीरम् । चदु दीप्त्याह्लादनयोः, चन्द्र:- शशी, सुवर्णं च । दसूच् उपक्षये, दस्र:20 शिशरम्, चन्द्रमाः, अश्विनोर्ज्येष्ठव, दस्रौ - अश्विनौ । घस्लृ अदने घस्र:- दिवस: । णसि कौटिल्ये नस्र:नासिकापुटः, ऋषिव । हसे हसने, हस्र:-दिनं, घातुकः, हर्षलच, हस्रं - बलाघानं संनिपातश्च सहस्त्र - दश शतानि । असूच् क्षेपणे, अस्त्रम् - अश्रु । वासिच् शब्दे, 25 वास्र: पुरुष:, शब्द:, संघातः, शरभः, रासभः पक्षी च वास्त्रा- धेनुः । दहं भस्मीकरणे, दहः अग्निः शिशुःसूर्यच । षहि मर्षणे, सहः शैलः ।। ३८७।। । ऋज्यजितश्चि वश्चि रिपि सृपितृपि दृपि चुपक्षिपि क्षुपि क्षुद- मुदि- रुदि- छिदि- भिदि- खिद्यु30 न्दि- दम्भ- शुम्पुम्भ- दंशि चि सि वहि विसि afe शुचि - सिधि गृधि- वीन्धि- शिवति वृति- नी शी- सु- सुभ्यः कित् ॥ ३८८ ॥ एभ्यः किद्रः प्रत्ययो भवति । ऋषि गतिस्थानार्जनोपार्जनेषु, ऋज्रः - नायकः इन्द्रः, अर्थश्च । अज क्षेपण 35 च, अज्र : - वीरः, विक्रान्तः । तञ्चू वञ्चु गतौ तक्रम्उदश्वित्, वक्र:- कुटिलः, अङ्गारकः, विष्णुश्च । उभयत्र न्यङ्कादित्वात् कत्वम् । रिपिः सौत्रः रिप्रं कुत्सितम् । सृप्लृ गतौ, सृप्र: - चन्द्रः, सृप्रं-मधु, सृप्रा-नाम नदी । तृपौच् प्रीतौ, तृप्रं-मेघान्तधर्मः, आज्यं, काष्ठं, पापं, 40 दुःखं वा । दृपौच् हर्षमोहनयो:, दृप्रं बलं दुःखं च दृप्रा | सुरा - मद्यम् । ॥३८८|| ३१ चुम्बि-कुम्बि-तुम्बेर्नलुक् च ।। ३६०|| एभ्यः किद्रः प्रत्ययो भवति, नकारस्य चैषां लुग् भवति । चुबु वक्त्रसंयोगे चुबं वक्त्रम्, चुम्ब्रः- रश्मिः । 75 कुबु आच्छादने, कु-संकटम्, भग्नपृष्ठः, फल्गुहस्ती, चर्म, गृहाच्छादनं च । तुबु अर्दने, तु कुटिलम् ||३०|| भन्देव || ३६१ ॥ भदुङ् सुख कल्याणयो:, इत्यस्माद्रः प्रत्ययो भवति, नकारस्य च लुग्वा भवति । भद्रं भन्द्रं च - कल्याणम्, 80 Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132