Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
२९
डिमेः सौत्रात् किद् डिम: प्रत्ययो भवति । डिण्डिम:- __ अग- पुलाम्यां स्तम्भेडित् ।।३६३॥
40 वाद्यविशेषः ॥३५६॥
अग- पुल इत्येताम्यां परस्मात् स्तम्भेः सौवात् डिद् स्था-छा-मा-सा-सू-मन्य-नि-कनि-सि-पलि-कलि- यः प्रत्ययो भवति । अगस्त्यः पुलस्त्यश्व-ऋषिः ॥३६३।। शलि-शकीर्ण्य-सहि-बन्धिभ्यो यः ॥३५७॥
शिक्यास्याढ्य- मध्य- विन्ध्य-धिष्ण्याघ्न्य-हर्म्य। एभ्योः यः प्रत्ययो भवति । ष्ठां गतिनिवत्ती. स्थाय:- | सत्य-नित्यादयः॥३६४॥ स्थानम्, स्थाया- भूमिः । दों छोंच छेदने, छाया-तमः, एते यप्रत्ययान्ता निपात्यन्ते । शोंच तक्षणे, इकश्चान्त:, 45 प्रतिरूपम्. कान्तिश्च । मांक माने, माया-छद्म, दिव्या- शिक्यं-लम्बमान: पिठाद्याधार:-परिवाभिक्षाभाजननुभावदर्शनं च । षौंच अन्तकर्मणि, सायं-दिनावसानम् । स्थानम्, असार च । असूच क्षपण-दायत्व
स्थानम्, असारं च । असूच क्षेपणे-दीर्घत्वं च आस्यपूत् प्रेरणे, सव्यः-वामः, दक्षिणश्च । मनिच ज्ञाने, मन्या- मुखम् । आपूर्वाद् ढोकतेडिच्च, आढ्यः-धनवान् । भव 10 धमनिः । अनक प्राणने, अन्य:-परः। कनै दीप्त्यादिष. बन्धने ध च, मध्य-गर्भः। विधत् विधाने, स्वरान्नोऽन्तश्च,
कन्या-कुमारी । षसक स्वप्ने, सत्यं-क्षेत्रस्थं गोधमादि । विन्ध्यः-पर्वतः । जिधृषाट् प्रागल्भ्ये, णोऽन्तो धिष् च, 50 पल गतो, पल्य:-कटकुसूलः । कलि शब्दसंख्यानयोः, कल्यः- धिष्ण्यं-भवनम्, आसनं च, घिष्ण्या-उल्का नपूर्वाद्धन्तेनीरोगः । पल फल शल गती, सल्यमन्तर्गतं लोहादि। शक्लट
रुपान्त्यलोपश्च । अघ्न्यः-धर्मः, गोपतिश्च, अघ्न्या-गौः । शक्ती, शक्यमसारम् । ईष्यिार्थः, ईय॑ण ईष्यति वा ।
हरतेर्मोऽन्तश्च, हयं-सौधम् । अस्ते: सत् च सत्यम्15 ईर्ष्या-मात्सर्यम् । षहि मर्षणे, सह्यः-पश्चादर्णवपार्श्वशैलः।। अमृषा । निपूर्वाद्यमेस्तोऽन्तो धातुलुक च । नित्यं-ध्र वम् । बन्धश् बन्धने, वन्ध्या-अप्रसूतिः ।। ३५७ ।। आदिग्रहणाल्लह्य द्रुह्यादयो भवन्ति ।।३६४॥
55 नजो हलि-पतेः ॥३५८॥
कु-गु-वलि- मलि-कणि-तन्याभ्यक्षेरयः॥३६५॥ नपूर्वाभ्यामाभ्यां यः प्रत्ययो भवति । हल विलेखने, एभ्यः अयः प्रत्ययो भवति । कुक शब्दे, कवयः-ऋषिः, अहल्या-गौतमपत्नी । पत्ल गतौ, अपत्यं-पूत्रसंतानः पुरोडाशश्च । गुङ् शब्दे, गवयः-गवाकृतिः पशुविशेषः । 20 ॥३५॥
वलि संवरणे वलय:-कटकः। मलि धारणे, मलयः-पर्वतः । सजे च ॥३५॥
कण शब्दे, वणयः-आयुधविशेषः । तनूयी विस्तारे, 60 षजं सने इत्यस्माद् यः प्रत्ययो भवति, धकारश्चा
तनयः-पुत्रः, अमण् रोगे णिचि च, आमय:-व्याधिः। न्तादेशो भवति । संध्या-दिननिशान्तरम् ॥३५६।।
अक्षौ व्याप्ती च, अक्षय:-बिष्णः ।।३६५।। मशी-पसि-वस्यनिभ्यस्तादिः ॥३६०॥
चायेः केक च ॥३६६॥ 25 एभ्यस्तकारादियः प्रत्ययो भवति । मंत् प्राणत्यागे,
चायग पूजानिशामनयोः इत्यस्माद् अयः प्रत्ययो भवत्यमर्त्य:-मनुष्यः । शीङ् स्वप्ने, शत्यः-शकुनिः, संवत्सरः,
| स्य च केक् इत्यादेशो भवति । केकय:-क्षत्रियः ॥३६६॥ 65 अजगरश्च । पसि निवासे सौत्री दन्त्यान्तः, पस्त्यं-गहम।। लादिभ्यः कित् ॥३६७॥ वसं निवासे, वस्त्य:-गुरुः । अनक प्राणने, अन्त्य:-निर
लादिभ्यः किद् अय: प्रत्ययो भवति । लांक आदाने, वसितः, चण्डालादिश्च ।।३६०॥
लयः । पा पाने, पयः । ष्णांक शौचे, स्नयः । देङ् पोलने, 30 ऋशि- जनि-पुणि- कृतिभ्यः कित् ॥३६१॥
दयः । धे पाने, धय: । मेंङ् प्रतिदाने, मयः । के शब्दे एभ्यः किद् यः प्रत्ययो भवति । ऋश् गतौ स्तुतौ वा
कयः । खें खदने, खयः। श्रां पाके श्रयः । क्षे-जै-से क्षये, 70 स्वरादिस्तालव्यान्तः, ऋश्य:-मृगजातिः । जनैचि प्रादु
क्षयः जयः सयः । बैङ् पालने त्रयः । ओवै शोषणे वयः । र्भावे, जन्य-संग्रामः । जाया-पत्नी, ये नवा इत्यात्वम् ।
इत्यादि ॥३६७॥ पुणत् शुभे, पुण्यं-सत्कर्म । कृतत् छेदने, कृन्ततीति- कसेरलादिरिन्चास्य ॥३६८॥ 35 कृत्या-दुर्गा ।।३६१।।
कस गती इत्यस्मादलादिरयः प्रत्ययो भवत्यकारस्य कुलेडू च वा ॥३६२।।
चेकारो भवति । किसलयं-प्रवालम् ।।३६८।। कुल बन्धुसंस्त्यानयोः, इत्यस्मात् किद् यः प्रत्ययो वृङः शषौ चान्तौ ॥३६६॥ भवति-डकारश्चान्तादेशो वा भवति । कुड्य-भित्तिः। वृश् संभक्ती इत्यस्मात् कि अयः प्रत्ययो भवति, शकारकुल्या-सारणी ॥३६॥
| षकारी चान्तौ भवतः । वृशयं-देशनाम, आकाशम्, Aho! Shrutgyanam
75

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132