Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
BE
45
ऋषभः- वायुः । लुसिः सौत्रः, लुसभ:- हिंस्रः, मत्तहस्ती, कच्छूः । यांक प्रापणे, याम:-प्रहरः । वलि संवरणे, वल्म:वनं च ॥३३॥
ग्रन्थिः । पदिच् गतो, पद्म- कमलम् । णींग प्रापणे, नेमः- 40 सिटि-किभ्यामिभः सर-टिट्टौ च ॥३३२॥ अर्धः, समीपश्च ॥३३॥
आभ्याम् इभः प्रत्ययो भवति, दन्त्यादि: सैर: टिट्टश्चा- प्रसि-हागभ्यां ग्राजिहौ च ॥३३॥ 5 देशौ यथासंख्यं भवतः । पिंगट बन्धने, सरिभ:- महिषः। आभ्यां मः प्रत्ययो भवत्यनयोश्च ग्राजिहावित्यादेशो टिकि गती, टिट्टिभ:- पक्षी ॥३३२।।
यथासंख्यं भवतः । ग्रामः- समूहादिः । जिह्म:- कुटिल: ककेरुभः ॥३३३॥
॥३३६।। ककि लौल्ये, इत्यस्माद् उभः प्रत्ययो भवति । ककुभ:- | विलि-भिलि-सिधीन्धि- धू-सू-श्या-ध्या-रु- सिविअर्जुन: ।।३३३॥
शुषि-मुषोषि-सुहि-युधि-दसिभ्यः कित् ॥३४०॥ 10 कुकेः कोऽन्तश्च ॥३३४॥
एभ्यः किद् मः प्रत्ययो भवति । बिलत् बरणे, विल्म
प्रकाशम् । भिलि: सौत्रः, भिल्म- भास्वरम् । षिधू- गत्याम्, कुकि आदाने, इत्यस्माद् उभः प्रत्ययो भवति, ककार
सिध्म- त्वग्रोगः । बिइन्धपि दीप्तो, इध्मम्- इन्धनम् । 50 श्वान्तादेशो भवति । कुककुभ:-पक्षिविशेषः ।।३३४।।
धूगश् कम्पने, धूम:- अग्निकेतुः । षूडीच् प्राणिप्रसवे, सूमःदमो दुण्ड् च ॥३३॥
कालः, श्वयथुः, रविश्व, सूमम्- अन्तरिक्षम् । श्यङ्गतो, दमूच् उपशमे, इत्यस्माद् उभः प्रत्ययो भवत्यस्य च
श्यामः- वर्णः, श्याम- नमः । श्यामा- रात्रिः, औषधिश्च । 15 दन्त्यादिष्टवर्गततीयान्तो दुण्ड इत्यादेशो भवति । दण्डभ:-
ध्ये चिन्तायाम्, ध्याम:- अव्यक्तवर्णः । रुक शब्दे, रुमा
HTI निविषाहिः ॥३३॥
लवणभूमिः । षिवच् उतौ, स्यूमः- रश्मि:-, दीर्घसूत्र-55 कृ-कलेरम्भः ॥३३६॥
तन्तुश्च, स्यूमम्- जलम् । शुषंच् शोषणे, शुष्म- बलं, जलं, आभ्याम् अम्भः प्रत्ययो भवति । डुकंग करणे, करम्भ:
संयोगश्च । मुषश स्तेये, मुष्म:- मूषिकः । ईष उञ्छे, ईष्म:दधिसक्तव: । कलि शब्दसंख्यानयोः, कलम्भ:- ऋषिः
वसन्तः-, बाणः, वातश्च । षुहच् शक्तो, सुह्मा:- जनपदः, 20 ॥३३६॥
सुहा:- राजा । युधिच संप्रहारे, युध्म:- शरत्काल:- शूरः,
शत्रुः, संग्रामश्च । दसूच उपक्षये, दस्मः- हीनः, वह्नि- 60 का-कुसिभ्यां कुम्भः ॥३३७॥
यज्ञश्च ॥३४०॥ आभ्यां किद् उम्भः प्रत्ययो भवति । के शब्दे, कुम्भः
क्षु-हिन्यां वा ॥३४१॥ घटः, राशिश्च । कुसच् श्लेषणे, कुसुम्भ:- महारजनम्
आभ्यां मः प्रत्ययो भवति, स च किद्वा भवति । टुक्षुक् ॥३३७॥
शब्दे, क्षुमा अतसी, क्षोम- वस्त्रम् । हिंट् गतिवृद्धयोः, ___ अर्तोरि-स्तु-सु-हु-स-घृ-धृ-श-क्षि-यक्षि-भा-वा
हेम-सुवर्णम्, हिम- तुषारः ।।३४१।। व्याधा-पाया-वलि-पदिनीभ्यो मः॥३३॥
अवेह्रस्वश्च वा ॥३४२॥ एभ्यो मः प्रत्ययो भवति। ऋक गती, अर्थ:- अक्षि
अव रक्षणादो, इत्यस्मात किद मः प्रत्ययो भवति, ऊटो रोगः, ग्रामः, स्थलं च । ईरिक् गतिकम्पनयोः, ईर्म- व्रणः ।
ह्रस्वश्च वा भवति । उमा- गौरी, अतसी, कीर्तिश्च । ष्टुंगक स्तुती, स्तोभ:- समूहयज्ञः, स्तोत्रं च । धुंगट
ऊमम्- ऊनम्, आकाशं, नगरम् ।।३४२।। 30 अभिषवे, सोम:- चन्द्रः, वल्ली च । हुंक् दानादनयोः,
सेरी च वा ॥३४३॥
70 होम:- आहुतिः । तूं गतो, सर्म:- नदः, कालश्च; सर्मस्नानं, सुखं च । सेचने, धर्म:- ग्रीष्मः । धंत, स्थाने,
पिंगट् बन्धने, इत्यस्मात् किद् मः प्रत्ययो भवति, धर्म:- उत्तमक्षमादिः, न्यायश्च । शुश हिंसायाम. शर्मः | ईकारश्चान्तादेशो वा भवति। सीमो- ग्रामगोचरभूमिः, सूखम् । क्षित् निवासगत्योः, क्षेमं- कल्याणम् । यक्षिण
क्षेत्रमर्यादा, हयश्च । सिम:- स एव सर्वार्थश्च ॥३४३।। 35 पूजायाम, यक्ष्मः- व्याधिः । भांक दीप्तौ, भामः- क्रोधः, भियः षोऽन्तश्च वा ॥३४४॥
भामा- स्त्री। वाक् गतिगन्धनयोः । वाम:- प्रतिकूल:, त्रिभीक भये, इत्यस्मात् किद् मः प्रत्ययो भवति । 75 सव्यश्च । व्यग् संवरणे, व्यामः- वक्षोभुजायतिः । डुधांग्क | षकारश्चान्तादेशो वा भवति । बिभेति अस्मादिति भीष्म:धारणे च, धाम- निलयः- तेजश्च । पां पाने, पामा- भयानकः । भीमः- स एव ॥३४४॥
Aho! Shrutgyanam

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132