Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
शम्यमेणिद्वा ॥३१॥
जातिः । शृधूड् शब्दकुत्सायाम् । शिम्ब: मृगजातिः । आभ्यां बः प्रत्ययो भवति, स च णिद्वा भवति । शमूच शिम्बी-निष्पाववल्ली च । चल कम्पने, चिम्बा यवागूजाति: 40 उपशमे, शम्बः- वज्रः, कर्षणविशेषः, वेणुदण्डः, तोत्रम्, ॥३२५॥
अरित्रं च । शम्बशाम्बौ- जाम्बवतेयौ। अम् गती, अम्बा- कुटयुन्दि-चुरि-तुरि-पुरि-मुरि-कुरिभ्यः कुम्बः 6 माता। आम्बः- अपह्नवः ॥३१८॥
॥३२६॥ शल्यलेरुच्चातः ॥३१॥
'एभ्यः किद् उम्ब: प्रत्ययो भवति । कुटत् कौटिल्ये, आभ्यां बः प्रत्ययो भवत्यकारस्य चोकारो भवति । कुटुम्ब- दारादयः । उदैप् क्लेदने, उदुम्बः- समुद्रः । चुरण 45 पल-फल-शल गती, शुल्द- ताम्रम् । अली भूषणादौ, | स्तेये, तुरण त्वरण, सौत्रः, चुरुम्बः तुरुम्बश्च- गहनम् । पुरत् उल्ब- रजतम्, गर्भवेष्टनम् । शुल्- बम्भ्रुः तरक्षुश्च |
अग्रगमने, पुरुम्ब:- आहारः । मुरत् संवेष्टने, मुरुम्ब:10 ॥३१॥
म्रिद्यमाणपाषाणचूर्णम् । कुरत् शब्दे, कुरुम्बः- अङ्कुरः । तुम्ब-स्तम्बादयः ॥३२०॥
निपूर्वात् निकुरुम्बः- राशिः ॥३२६।। तुम्बादयः शब्दा बप्रत्ययान्ता निपात्यन्ते । ताम्यतेरत गृ-द-रमि-हनि-जन्यति-दलिभ्यो भः ॥३२७॥ 50 उत्वं च । तुम्बम्- अलाबु, चक्राङ्गं च । स्तम्भेर्लुक् च ।
एभ्यो भः प्रत्ययो भवति । गृत निगरणे, गर्भ:- जठस्तम्बः- तृणं, विटपः, संघातः, अङ्करसमुदायः, स्तबकः,
रस्थः प्राणी। दृश् विदारणे, दर्भ:- कुशः । रमि क्रीडा16 पुष्पापीडश्च । आदिग्रहणात् कुशाम्बादयो भवन्ति ॥३२०॥
याम्, रम्भा- अप्सराः, कदली च । हनं हिंसागत्योः,
हम्भा- गोधेनुनादः । जनैचि प्रादुर्भावे, जम्भ:- दानव:, . कृ-कडि-कटि-वटेरम्बः ॥३२१॥
दन्तश्च, जम्भा- मुखविदारणम् । ऋक् गतौ, अर्भ:- 55 । एभ्यः अम्बः प्रत्ययो भवति । डुकृग् करणे, करम्ब:
शिशुः । दलण विदारणे, दल्भ:- ऋषिः, वल्कलं, विदारणं दध्योदनः, दधिसक्तवः, पुष्पं च । कडत् मदे, कडम्बः
| च ॥३२७॥ जातिविशेषः, जनपदविशेषश्च । कटे वर्षावरणयोः, कटम्ब:
इणः कित् ॥३२८॥ 20 पक्वान्नविशेषः, वादित्रं च । कडम्बकटम्बौ वृक्षौ च । वट | वेष्टने, वटम्ब:-शैलः, तृणपुजश्च ।।३२१॥
इणक् गती, इत्यस्मात् किद् भः प्रत्ययो भवति । इभ:हस्ती ॥३२॥
60 कदेणिद्वा ॥३२२॥
__ क-शा-शलि-कलि-कडि-गदि-रासि-रमि-वडिकद वैक्लव्ये, इति सौत्राद् अम्ब: प्रत्ययो भवति, स च |
वल्लेरभः ॥३२६॥ णिद्वा भवति । कादम्ब:- हंसः । कदम्बः- वृक्षजातिः
एभ्यः अभः प्रत्ययो भवति । कत् विक्षेपे, करभ:- त्रिवर्ष 25 ॥३२२॥
उष्ट्रः । शश् हिंसायाम्, शरभः- श्वापदविशेषः । गत् शिल-विलादेः कित् ॥३२३॥
निगरणे, गरभः- उदरस्थो जन्तुः । पल- फल-शल- गतो, 65 शिलादिभ्यः किद् अम्बः प्रत्ययो भवति । शिलत् ।
शलभः- पतङ्गः । कलि शब्दसंख्यानयोः, कलभ:- हस्ती उञ्छे, शिलम्ब:- ऋषिः, तन्तुवायश्च । विलत् वरण, यौवनाभिमुखः । कडत्- मदे, कडभ:- हस्तिपोतकः । गदे विलम्ब:- वेषविशेष:- रङ्गावसरश्च । आदिग्रहणादन्येऽपि
शब्दे, गर्दभः- खरः । रासृङ् शब्दे, रासभ:- स एव । रमि 30 ।।३२३।।
क्रीडायाम्, रमभः प्रहर्षः। वडः सौत्र:, वडभी- वेश्माग्रहिण्डि-विलेः किम्बो नलुक् च ॥३२४॥ भूमिका। ऋफिडादित्वाल्लत्वे वलभी। वल्लि संवरणे, 70
आभ्यां किद् इम्बः प्रत्ययो भवति, नस्य च लुग | वल्लभ:- स्वामी, दयितश्च ।।३२६॥ भवति । हिड्रड गती, विलत् वरणे, हिडिम्बः- विलिम्बश्च- सडित् ॥३३०॥ राक्षसौ ॥३२४॥
षण भक्ती इत्यस्मात् डिद् अभ: प्रत्ययो भवति । सभा35 डी-नी-बन्धि-शधि-चलिभ्यो डिम्बः ॥३२॥ परिषत्, शाला च ॥३३०॥ एभ्यः डिद् इम्बः प्रत्ययो भवति । डीङ् विहायसा गतौ, ऋषि-वृषि-लुसिभ्यः कित् ॥३३१॥
75 डिम्ब:- राजोपद्रवः । णींग प्रापणे, निम्ब:- वृक्षविशेषः। एभ्यः किद् अभ: प्रत्ययो भवति । ऋषत् गतो, वृष बन्धंश बन्धने, बिम्ब- प्रतिच्छन्दः, देहश्च, बिम्बी- बल्लि- सेचने, ऋषभ: वषभश्च- पुङ्गवः, भगवांश्चादितीर्थकरः ।
Aho! Shrutgyanam

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132