SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ शम्यमेणिद्वा ॥३१॥ जातिः । शृधूड् शब्दकुत्सायाम् । शिम्ब: मृगजातिः । आभ्यां बः प्रत्ययो भवति, स च णिद्वा भवति । शमूच शिम्बी-निष्पाववल्ली च । चल कम्पने, चिम्बा यवागूजाति: 40 उपशमे, शम्बः- वज्रः, कर्षणविशेषः, वेणुदण्डः, तोत्रम्, ॥३२५॥ अरित्रं च । शम्बशाम्बौ- जाम्बवतेयौ। अम् गती, अम्बा- कुटयुन्दि-चुरि-तुरि-पुरि-मुरि-कुरिभ्यः कुम्बः 6 माता। आम्बः- अपह्नवः ॥३१८॥ ॥३२६॥ शल्यलेरुच्चातः ॥३१॥ 'एभ्यः किद् उम्ब: प्रत्ययो भवति । कुटत् कौटिल्ये, आभ्यां बः प्रत्ययो भवत्यकारस्य चोकारो भवति । कुटुम्ब- दारादयः । उदैप् क्लेदने, उदुम्बः- समुद्रः । चुरण 45 पल-फल-शल गती, शुल्द- ताम्रम् । अली भूषणादौ, | स्तेये, तुरण त्वरण, सौत्रः, चुरुम्बः तुरुम्बश्च- गहनम् । पुरत् उल्ब- रजतम्, गर्भवेष्टनम् । शुल्- बम्भ्रुः तरक्षुश्च | अग्रगमने, पुरुम्ब:- आहारः । मुरत् संवेष्टने, मुरुम्ब:10 ॥३१॥ म्रिद्यमाणपाषाणचूर्णम् । कुरत् शब्दे, कुरुम्बः- अङ्कुरः । तुम्ब-स्तम्बादयः ॥३२०॥ निपूर्वात् निकुरुम्बः- राशिः ॥३२६।। तुम्बादयः शब्दा बप्रत्ययान्ता निपात्यन्ते । ताम्यतेरत गृ-द-रमि-हनि-जन्यति-दलिभ्यो भः ॥३२७॥ 50 उत्वं च । तुम्बम्- अलाबु, चक्राङ्गं च । स्तम्भेर्लुक् च । एभ्यो भः प्रत्ययो भवति । गृत निगरणे, गर्भ:- जठस्तम्बः- तृणं, विटपः, संघातः, अङ्करसमुदायः, स्तबकः, रस्थः प्राणी। दृश् विदारणे, दर्भ:- कुशः । रमि क्रीडा16 पुष्पापीडश्च । आदिग्रहणात् कुशाम्बादयो भवन्ति ॥३२०॥ याम्, रम्भा- अप्सराः, कदली च । हनं हिंसागत्योः, हम्भा- गोधेनुनादः । जनैचि प्रादुर्भावे, जम्भ:- दानव:, . कृ-कडि-कटि-वटेरम्बः ॥३२१॥ दन्तश्च, जम्भा- मुखविदारणम् । ऋक् गतौ, अर्भ:- 55 । एभ्यः अम्बः प्रत्ययो भवति । डुकृग् करणे, करम्ब: शिशुः । दलण विदारणे, दल्भ:- ऋषिः, वल्कलं, विदारणं दध्योदनः, दधिसक्तवः, पुष्पं च । कडत् मदे, कडम्बः | च ॥३२७॥ जातिविशेषः, जनपदविशेषश्च । कटे वर्षावरणयोः, कटम्ब: इणः कित् ॥३२८॥ 20 पक्वान्नविशेषः, वादित्रं च । कडम्बकटम्बौ वृक्षौ च । वट | वेष्टने, वटम्ब:-शैलः, तृणपुजश्च ।।३२१॥ इणक् गती, इत्यस्मात् किद् भः प्रत्ययो भवति । इभ:हस्ती ॥३२॥ 60 कदेणिद्वा ॥३२२॥ __ क-शा-शलि-कलि-कडि-गदि-रासि-रमि-वडिकद वैक्लव्ये, इति सौत्राद् अम्ब: प्रत्ययो भवति, स च | वल्लेरभः ॥३२६॥ णिद्वा भवति । कादम्ब:- हंसः । कदम्बः- वृक्षजातिः एभ्यः अभः प्रत्ययो भवति । कत् विक्षेपे, करभ:- त्रिवर्ष 25 ॥३२२॥ उष्ट्रः । शश् हिंसायाम्, शरभः- श्वापदविशेषः । गत् शिल-विलादेः कित् ॥३२३॥ निगरणे, गरभः- उदरस्थो जन्तुः । पल- फल-शल- गतो, 65 शिलादिभ्यः किद् अम्बः प्रत्ययो भवति । शिलत् । शलभः- पतङ्गः । कलि शब्दसंख्यानयोः, कलभ:- हस्ती उञ्छे, शिलम्ब:- ऋषिः, तन्तुवायश्च । विलत् वरण, यौवनाभिमुखः । कडत्- मदे, कडभ:- हस्तिपोतकः । गदे विलम्ब:- वेषविशेष:- रङ्गावसरश्च । आदिग्रहणादन्येऽपि शब्दे, गर्दभः- खरः । रासृङ् शब्दे, रासभ:- स एव । रमि 30 ।।३२३।। क्रीडायाम्, रमभः प्रहर्षः। वडः सौत्र:, वडभी- वेश्माग्रहिण्डि-विलेः किम्बो नलुक् च ॥३२४॥ भूमिका। ऋफिडादित्वाल्लत्वे वलभी। वल्लि संवरणे, 70 आभ्यां किद् इम्बः प्रत्ययो भवति, नस्य च लुग | वल्लभ:- स्वामी, दयितश्च ।।३२६॥ भवति । हिड्रड गती, विलत् वरणे, हिडिम्बः- विलिम्बश्च- सडित् ॥३३०॥ राक्षसौ ॥३२४॥ षण भक्ती इत्यस्मात् डिद् अभ: प्रत्ययो भवति । सभा35 डी-नी-बन्धि-शधि-चलिभ्यो डिम्बः ॥३२॥ परिषत्, शाला च ॥३३०॥ एभ्यः डिद् इम्बः प्रत्ययो भवति । डीङ् विहायसा गतौ, ऋषि-वृषि-लुसिभ्यः कित् ॥३३१॥ 75 डिम्ब:- राजोपद्रवः । णींग प्रापणे, निम्ब:- वृक्षविशेषः। एभ्यः किद् अभ: प्रत्ययो भवति । ऋषत् गतो, वृष बन्धंश बन्धने, बिम्ब- प्रतिच्छन्दः, देहश्च, बिम्बी- बल्लि- सेचने, ऋषभ: वषभश्च- पुङ्गवः, भगवांश्चादितीर्थकरः । Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy