SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ BE 45 ऋषभः- वायुः । लुसिः सौत्रः, लुसभ:- हिंस्रः, मत्तहस्ती, कच्छूः । यांक प्रापणे, याम:-प्रहरः । वलि संवरणे, वल्म:वनं च ॥३३॥ ग्रन्थिः । पदिच् गतो, पद्म- कमलम् । णींग प्रापणे, नेमः- 40 सिटि-किभ्यामिभः सर-टिट्टौ च ॥३३२॥ अर्धः, समीपश्च ॥३३॥ आभ्याम् इभः प्रत्ययो भवति, दन्त्यादि: सैर: टिट्टश्चा- प्रसि-हागभ्यां ग्राजिहौ च ॥३३॥ 5 देशौ यथासंख्यं भवतः । पिंगट बन्धने, सरिभ:- महिषः। आभ्यां मः प्रत्ययो भवत्यनयोश्च ग्राजिहावित्यादेशो टिकि गती, टिट्टिभ:- पक्षी ॥३३२।। यथासंख्यं भवतः । ग्रामः- समूहादिः । जिह्म:- कुटिल: ककेरुभः ॥३३३॥ ॥३३६।। ककि लौल्ये, इत्यस्माद् उभः प्रत्ययो भवति । ककुभ:- | विलि-भिलि-सिधीन्धि- धू-सू-श्या-ध्या-रु- सिविअर्जुन: ।।३३३॥ शुषि-मुषोषि-सुहि-युधि-दसिभ्यः कित् ॥३४०॥ 10 कुकेः कोऽन्तश्च ॥३३४॥ एभ्यः किद् मः प्रत्ययो भवति । बिलत् बरणे, विल्म प्रकाशम् । भिलि: सौत्रः, भिल्म- भास्वरम् । षिधू- गत्याम्, कुकि आदाने, इत्यस्माद् उभः प्रत्ययो भवति, ककार सिध्म- त्वग्रोगः । बिइन्धपि दीप्तो, इध्मम्- इन्धनम् । 50 श्वान्तादेशो भवति । कुककुभ:-पक्षिविशेषः ।।३३४।। धूगश् कम्पने, धूम:- अग्निकेतुः । षूडीच् प्राणिप्रसवे, सूमःदमो दुण्ड् च ॥३३॥ कालः, श्वयथुः, रविश्व, सूमम्- अन्तरिक्षम् । श्यङ्गतो, दमूच् उपशमे, इत्यस्माद् उभः प्रत्ययो भवत्यस्य च श्यामः- वर्णः, श्याम- नमः । श्यामा- रात्रिः, औषधिश्च । 15 दन्त्यादिष्टवर्गततीयान्तो दुण्ड इत्यादेशो भवति । दण्डभ:- ध्ये चिन्तायाम्, ध्याम:- अव्यक्तवर्णः । रुक शब्दे, रुमा HTI निविषाहिः ॥३३॥ लवणभूमिः । षिवच् उतौ, स्यूमः- रश्मि:-, दीर्घसूत्र-55 कृ-कलेरम्भः ॥३३६॥ तन्तुश्च, स्यूमम्- जलम् । शुषंच् शोषणे, शुष्म- बलं, जलं, आभ्याम् अम्भः प्रत्ययो भवति । डुकंग करणे, करम्भ: संयोगश्च । मुषश स्तेये, मुष्म:- मूषिकः । ईष उञ्छे, ईष्म:दधिसक्तव: । कलि शब्दसंख्यानयोः, कलम्भ:- ऋषिः वसन्तः-, बाणः, वातश्च । षुहच् शक्तो, सुह्मा:- जनपदः, 20 ॥३३६॥ सुहा:- राजा । युधिच संप्रहारे, युध्म:- शरत्काल:- शूरः, शत्रुः, संग्रामश्च । दसूच उपक्षये, दस्मः- हीनः, वह्नि- 60 का-कुसिभ्यां कुम्भः ॥३३७॥ यज्ञश्च ॥३४०॥ आभ्यां किद् उम्भः प्रत्ययो भवति । के शब्दे, कुम्भः क्षु-हिन्यां वा ॥३४१॥ घटः, राशिश्च । कुसच् श्लेषणे, कुसुम्भ:- महारजनम् आभ्यां मः प्रत्ययो भवति, स च किद्वा भवति । टुक्षुक् ॥३३७॥ शब्दे, क्षुमा अतसी, क्षोम- वस्त्रम् । हिंट् गतिवृद्धयोः, ___ अर्तोरि-स्तु-सु-हु-स-घृ-धृ-श-क्षि-यक्षि-भा-वा हेम-सुवर्णम्, हिम- तुषारः ।।३४१।। व्याधा-पाया-वलि-पदिनीभ्यो मः॥३३॥ अवेह्रस्वश्च वा ॥३४२॥ एभ्यो मः प्रत्ययो भवति। ऋक गती, अर्थ:- अक्षि अव रक्षणादो, इत्यस्मात किद मः प्रत्ययो भवति, ऊटो रोगः, ग्रामः, स्थलं च । ईरिक् गतिकम्पनयोः, ईर्म- व्रणः । ह्रस्वश्च वा भवति । उमा- गौरी, अतसी, कीर्तिश्च । ष्टुंगक स्तुती, स्तोभ:- समूहयज्ञः, स्तोत्रं च । धुंगट ऊमम्- ऊनम्, आकाशं, नगरम् ।।३४२।। 30 अभिषवे, सोम:- चन्द्रः, वल्ली च । हुंक् दानादनयोः, सेरी च वा ॥३४३॥ 70 होम:- आहुतिः । तूं गतो, सर्म:- नदः, कालश्च; सर्मस्नानं, सुखं च । सेचने, धर्म:- ग्रीष्मः । धंत, स्थाने, पिंगट् बन्धने, इत्यस्मात् किद् मः प्रत्ययो भवति, धर्म:- उत्तमक्षमादिः, न्यायश्च । शुश हिंसायाम. शर्मः | ईकारश्चान्तादेशो वा भवति। सीमो- ग्रामगोचरभूमिः, सूखम् । क्षित् निवासगत्योः, क्षेमं- कल्याणम् । यक्षिण क्षेत्रमर्यादा, हयश्च । सिम:- स एव सर्वार्थश्च ॥३४३।। 35 पूजायाम, यक्ष्मः- व्याधिः । भांक दीप्तौ, भामः- क्रोधः, भियः षोऽन्तश्च वा ॥३४४॥ भामा- स्त्री। वाक् गतिगन्धनयोः । वाम:- प्रतिकूल:, त्रिभीक भये, इत्यस्मात् किद् मः प्रत्ययो भवति । 75 सव्यश्च । व्यग् संवरणे, व्यामः- वक्षोभुजायतिः । डुधांग्क | षकारश्चान्तादेशो वा भवति । बिभेति अस्मादिति भीष्म:धारणे च, धाम- निलयः- तेजश्च । पां पाने, पामा- भयानकः । भीमः- स एव ॥३४४॥ Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy