SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ क्षु-चुप-पूभ्यः कित् ॥ ३०१ ॥ एम्य: कित्पः प्रत्ययो भवति । टुक्षुक् शब्दे, क्षुपः मन्दगमनम् । पूग्श् गुच्छः । चुप मन्दायां गतौ, चुप्पं पवने, पूपः- पिष्टमयः ।। ३०१ ।। 5 स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ नियो वा ॥ ३०२ ॥ णीं प्रापणे, इत्यस्मात् पः प्रत्ययो भवति । स च किद्वा भवति । नीप:- वृक्षविशेषः, नेप:- नयः, पुरोहितः, वृक्षः, भृतकरच; नेपम् उदकं यानं च ॥ ३०२ ॥ उभ्यवेर्लुक् च ॥३०३॥ 10 आभ्यां कितु पः प्रत्ययो भवति, लुक् चान्तस्य भवति । उभत् पूरणे । अव रक्षणादौ । उप, अप च- अव्यये ॥३०३॥ दलि- वलि - तलि - खजि - ध्वजि - कचिभ्योऽपः ॥३०४ ॥ 15 एम्य: अपः प्रत्ययो भवति । दल विशरणे, दलप:प्रहरणम् रणमुखम् विदलं, दलविशेषश्च, दलपं व्रणमुखत्राणम् । वलि संवरणे, वलप:- कणिका । तलण्प्रतिष्ठायाम्, तलप:- हस्तप्रहारः । खज मन्थे, खजप:- मन्थः, खजपं- दधि, घृतम्, उदकं च । ध्वज गतौ ध्वजपः20 ध्वजः । कचि बन्धने, कचपः- शाकपणः, बन्धश्च ॥ ३०४ ।। 35 - एम्य: किप: प्रत्ययो भवति । भुजंप् पालनाम्यवहारयोः । भुजप:- राजा, यजमानपालनादग्निश्च । कुतिः सौत्रः 25 कुतप:- छागलोम्नां कम्बलः, आस्तरणं, श्राद्धकालश्च । कुटत् कौटिल्ये, कुटप:- प्रस्थचतुर्भागः, नीडं च शकुनीनाम् । विट् शब्दे, विटप:- शाखा । कृणत् शब्दोपकरणयोः । कुणप :- मृतकं, कुषितं शब्दार्थसारूप्यं च । कुषश् निष्कर्षे, कुषपः- विन्ध्य, संदंशश्च । उषू दाहे, 30 उषपः- दाहः, सूर्य, वह्निव ।। ३०५|| शसेः श इञ्चातः ॥ ३०६ ॥ शंसू स्तुतौ च इत्यस्मादपः प्रत्ययो भवति तालव्य : शकारोऽन्तादेशोऽकारस्य च इकारो भवति । शिशपा:वृक्षविशेषः || ३०६ ॥ विष्टपोलप - वातपादयः ॥ ३०७॥ वातेस्तोऽन्तश्च । वातपः ऋषिः । आदिग्रहणात् खरपादयोऽपि भवन्ति ॥३०७॥ कलेरापः ॥ ३०८ ॥ 40 कलि शब्दसंख्यानयोः, इत्यस्मादापः प्रत्ययो भवति । कलाप:- काशीसमूहः, शिखण्ड ||३०८ || विष्टपादयः शब्दा किदु अपप्रत्ययान्ता निपात्यन्ते । विषेस्तोन्तश्च । विष्टपं जगत्, सुकृतिनां स्थानं च । वलेरुल् च । उलपं- पर्वततृणम्, पङ्कजं, जलं च । उलपः- ऋषिः । २५ विशेरिपक् ॥ ३०६ ॥ विशंतु प्रवेशने इत्यस्मादिपकप्रत्ययो भवति । 45 विशिषः- राशि: । विशिपं तृणं, वेश्म, आसनं, पद्मं च 1130811 भुजि - कुति कुटि विटि कुणि कुष्युषिभ्यः रक्षोघ्नं द्रव्यम्, शाकं च ॥ ३१३॥ कित् ॥ ३०५ ॥ दलेरीपो दिल् च ॥३१०॥ दल विशरणे, इत्यस्मादीपः प्रत्ययो भवति । दिल् चास्यादेशो भवति । दिलीप:- राजा ||३१०॥ 50 उडेरुषक् ॥३११॥ उड् संघाते, इति सौत्रात् उपक्प्रत्ययो भवति । उडुप :प्लवः । जपादित्वाद् वत्वे, उडुवः ॥ ३११॥ अश ऊपः पश्च ॥३१२॥ अशीट व्याप्ती, इत्यस्मादूपः प्रत्ययः भवति, पश्चा- 55 न्तादेशो भवति । अपूपः- पक्वान्न विशेष: ।। ३१२। सर्तेः षपः ॥३१३॥ सूं गतौ इत्यस्मात् षपः प्रत्ययो भवति । सर्षपः री- शीभ्यां फः ।। ३१४ ॥ आभ्यां फः प्रत्ययो भवति । रीडच् श्रवणे, रेफःकुत्सितः । शी स्वप्ने । शेफः- मेढ़ः ।। ३१४॥ 60 कलि- गलेरस्योच्च ॥३१५॥ आभ्यां फः प्रत्ययो भवत्यस्य चोकारो भवति । कलि शब्दसंख्यानयोः, गल अदने कुल्फ, गुल्फ:- जङ्घाङ्घ्रि- 65 सन्धिः । गुल्फ :- पादोपरिग्रन्थिः ।। ३१५।। शफ-कफ- शिफा - शोफादयः ॥ ३१६ ॥ शफादयः शब्दाः फप्रत्ययान्ता निपात्यन्ते । श्यतेः कायतेश्च ह्रस्वश्च । शफ:- खुरः, प्रियंवदश्च । कफः- श्लेष्मा । श्यतेरित्वमोत्वं च । शिफा वृक्षजटा । शोफ:- श्वयथुः, 70 खुरश्च । आदिशब्दाद् रिफान फासुनफादयो भवन्ति ॥ ३९६ ॥ वलि-नितनिभ्यां बः ॥३१७॥ वलि संवरणे, निपूर्वाच्च, तनूयी विस्तारे, इत्याभ्यां बः प्रत्ययो भवति । वल्बः वृक्षः । नितम्बः श्रोणिः, पर्वतैकदेशः, नटश्च ॥३१७॥ Aho! Shrutgyanam 75
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy