SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २४ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ यम्यजि-शक्य-जि-शी-यजि-तभ्य उनः ॥२८८॥ - एभ्य: पः प्रत्ययो भवति । भांक दीप्तो, भापः एभ्य उन: प्रत्ययो भवति । यम उपरमे, यमुना- नदी। आदित्य:, 'ज्येष्ठश्च भ्राता। पांक रक्षणे, पापं- कल्मषम्, 40 अज क्षेपणे च, वयुनं-विज्ञानम्, अङ्गं च, वयून:- विद्वान्, पाप:- घोरः । चण हिंसादानयोश्च, चण्पा- नगरी, चण्प: चन्द्रः, यज्ञश्च । शक्लृट् शक्ती, शकुन:- पक्षी । अर्ज अर्जने, वृक्षः । चमू- अदने, चम्पा- नगरी। विषलंकी व्याप्ती, 5 अर्जुन:- ककुभ: वृक्षविशेषः, पार्थः, श्वेतवर्णः, श्वेताश्वः, वेष्पः- परमात्मा, स्वर्गः, आकाशश्च । निपूर्वात्, निवेष्प: कार्तवीर्यश्च । अर्जुनी- गौः। अर्जन तणं, श्वेतसूवर्ण च।। अपां गर्भः, कूपः, वृक्षजातिः, अन्तरीक्षं च । संगतो, शोक् स्वप्ने, शयुन:- अजगरः । यजी देवपूजादौ, यजुना- सर्पः- अहिः । पृश् पालनपूरणयोः, पर्प:- प्लवः, शङ्खः, 45 क्रतुद्रव्यम् । तृप्लवनतरणयोः, तरुणः-समर्थः, युवा, वायुश्च । समुद्रः, शस्त्रं च । त प्लवनतरणयोः, तर्पः- उडुपः, नोश्च । ऋफिडादित्वाल्लत्वे, तलुनः ।।२८८।। शीक स्वप्ने, शेप:- पुच्छम् । तलण प्रतिष्ठायाम्, तल्प10 लषेः श् च ॥२८॥ शयनीयम्, अङ्गं, दाराः, युद्धं च । अली भूषणादो. अल्पलषी कान्तौ इत्यस्माद् उनः प्रत्ययो भवति, तालव्यः स्तोकम् । शमूच् उपशमे, शम्पा- विद्युत्, काञ्ची च । शकारश्चान्तादेशो भवति । लशुनं-कन्दजातिः ॥२८६।। विपूर्वात्, विशम्पः- दानवः । रमि क्रीडायाम्, रम्पा- 50 चर्मकारोपकरणम् । ट्रवपी बीजसंताने, वप्पः- पिता पिशि-मिथि-क्षुधिभ्यः कित् ॥२६०॥ ॥२६६॥ एभ्यः किद् उनः प्रत्ययो भवति । पिशत् अवयवे, 15 पिशुनः- खलः, पिशुनं- मैत्रीभेदकं वचनम् । मिश्रृङ् मेधा यु-सु-कु-रु-तु-च्यु-स्त्वादेरुच्च ॥२६७॥ एभ्यः प: प्रत्ययो भवति, ऊकारश्चान्तादेशो भवति । हिंसयोः, मिथुनं- स्त्रीपुंसद्वन्द्वम्, राशिश्च । क्षुधंच बुभु युक् मिश्रणे, यूप:- यज्ञपशुबन्धनकाष्ठम् । षंगट अभिषवे, 55 क्षायाम्, क्षुधनः- कीटकः ॥२६॥ सूप:- मुद्रादिभिन्न कृतः । कुक शब्दे, कूपः- प्रहिः । रुक फलेगाऽन्तश्च ॥२६॥ शब्दे, रूप- श्वेतादि लावण्यं, स्वभावश्च । तक वृत्त्यादी, फल निष्पत्ती, इत्यस्माद् उनः प्रत्ययो भवति, गश्चान्तो तपः- आयतनविशेषः । च्यंङ गतौ, च्यूपः- आदित्यः, वायुः, 20 भवति । फल्गुन:- अर्जुनः । फल्गुनी- नक्षत्रम् ॥२६१।। संग्रामश्च । ष्टुंगक स्तुती, स्तूप:- बोधिसत्त्वभवनम्, उपायवी-पति-पटिभ्यस्तनः ॥२६२॥ तनं च । आदिशब्दादन्येऽपि ॥२६॥ 60 एभ्यस्तन: प्रत्ययो भवति । वींक प्रजननादी, वेतनं- क-श-सृभ्य ऊर् चान्तस्य ।।२९८॥ भृतिः। पत्लु गतौ, पत्तनम् । पट गतो, पट्टनम् । द्वावपि एभ्यः पः प्रत्ययो भवति, अन्तस्य च ऊरभवति । कत् नगरविशेषौ। विक्षेपे, कूर्पम्- भ्रूमध्यम् । शश् हिंसायाम्, शूर्पः- धान्यादि25 पटनं शकटैगम्यं घोटकैनौंभिरेव च । निष्पवनभाण्डं संख्या च । सं गतो, सूर्पः- भुजङ्गमः, मत्स्यनौभिरेव तु यद् गम्यं पत्तनं तत् प्रचक्षते ॥२२॥ जातिश्च ॥२६८॥ 65 पृ-पूभ्यां कित् ॥२६॥ शदि-बाधि-खनि-हनेः ष् च ॥२६॥ आभ्यां कित् तनः प्रत्ययो भवति । पत् व्यायामे, एभ्यः पः प्रत्ययो भवति, षश्चान्तादेशो भवति । शलूं पृतना- सेना । पूग्श् पवने, पूतना- राक्षसी ॥२६३॥ शातने, शष्पं-बालतृणम् । शष हिंसायाम् इत्यस्य वा रूपम् । 30 कृत्यशौभ्यां स्नक ॥२६४॥ बाधृङ्- रोटने, बाष्प:- अश्रु. धूमाभासं च मुखपानीयादौ । आभ्यां स्नक्प्रत्ययो भवति । कृतै त् छेदने, कृत्स्नं- खनूग् अवदारणे, खष्प:- बलात्कारः, दुर्मेघाः, कूपश्च । 70 सर्वम् । अशौटि व्याप्तौ। अक्षणं- नयनं, व्याधिः, रज्जः, खष्प- खलीनं, जनपदविशेषः, अङ्गारश्च । हनंक हिंसातेजनम्, अखण्डं च ॥२६४।। गत्योः , हष्प:- प्रावरणजातिः ॥२६६।। अतः शसानः ॥२६॥ पम्पा-शिल्पादयः ॥३०॥ 35 ऋक गतौ, इत्यस्मात्तालव्यादिः शसान: प्रत्ययो पम्पादयः शब्दाः पप्रत्ययान्ता निपात्यन्ते । पांक रक्षणे, भवति । अर्शसान:- पन्थाः , इषुः, अग्निश्च ॥२६५।। मोऽन्तो ह्रस्वश्च । पम्पा- पुष्करिणी। शीलयते: शलते: 75 भा-पा-चणि-चमि-विषि-स-प-त-शी-तल्यलि- शेतेर्वा शिलादेश्च । शिल्पं- विज्ञानम् । आदिशब्दादशामि-रमि-वपिभ्यः पः ॥२६६॥ न्येऽपि ॥३०॥ Ahol Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy