________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ प्रेरणे, सुवनः- अङ्कुरः, आदित्यः, प्रादुर्भावश्च, सुवनं- | सूर्यः, जीवः, स्वप्नः, अग्निश्च । षहि मर्षणे, सहमान:- 40 चन्द्रप्रभा, सवनं- यज्ञः, पूर्वालापराह्नमध्याह्नकालश्च. त्रि- दृढ़ः, मयूरः, यजमानः, क्षमावांश्च । अर्ह पूजायाम, षवणम् । धूत् विधूनने, धुवन:- धूमः, वायुः, अग्निश्च, । अर्हसान:- चन्द्रः, तुरङ्गमश्च ॥२७॥
धुवनम्- एधः, धवनम् । भू सत्तायाम्, भुवनं- जगत्, भवनं- रुहि-यजेः कित ॥२०॥ 5 गृहम्, भ्रस्जीत् पाके, भृजनम्- अन्तरीक्षम, अम्बरीषः,
आभ्यां किद् असानः प्रत्ययो भवति । रुहं जन्मनि, पाकश्च । भ्रजन:- पावकः ।।२७४।।
रुहसान:-विटपः । यजी देवपूजासंगतिकरणदानेषु इज-45 विदन-गगन-गहनादयः ॥२७॥
सान:- धर्मः ॥२८॥ एते किदनप्रत्ययान्ता निपात्यन्ते । विदु अवयवे नलो
- वृधेर्वा ॥२८॥ पश्च, विदन:- गोत्रकृत् । गमेर्ग च, गगनम्- आकाशम् ।।
वृधेः असान: प्रत्ययो भवति, सच किद्वा भवति । गाहाङ् विलाडन, ह्रस्वश्व, गहन- दुगमम् । आदिग्रहणाद वृधूङ् वृद्धौ, वृधसान:- गर्भः । वर्धसान:- गिरिः, मृत्युः, । काञ्चनकाननादयो भवन्ति ॥२७॥ गर्भः, पुरुषश्च ।।२८१।।
50 संस्तु-स्पृशि-मन्थेरानः ॥२७६॥
श्या-कठि-खलि-नत्यवि-कुण्डिभ्य इनः ॥२८२॥ संपूर्वात् स्तोः स्पृशेश्च सम्पूर्वाभ्यां वा स्तु- स्पृशिभ्यां |
एभ्य इनः प्रत्ययो भवति । श्यङ्गती, श्येन:- पक्षी, मन्थेश्च आनः प्रत्ययो भवति । ष्टंगक स्तुती, संस्तवान:
| अभिचारयज्ञश्च । कठ कृच्छ्रजीवने, कठिनम् अमृदु । खल15 सोमः, होता, महर्षिः, बाग्मी च । स्पृशंत् स्पर्श, स्पर्शान:- संचये च, खलिनम- अश्वमखसंयमनम । णल गन्धे,नलिनं, मनः, अग्निश्च । मन्थश विलोडने, मन्थान:- खजक:
पद्मम् । अव रक्षणादौ, अविनं- जलं, मृगः, नाशः, अग्नि:, 55 ॥२७६॥
राजा, अध्वर्युः, विधानं, गुप्तिश्च । कुडुङ् दाहे, कुण्डिनःयु-युजि-युधि-बुधि-मृशि-दृशीशिभ्यः कित्॥२७७॥ ऋषिः, कुण्डिनं- नगरम् ॥२८२।।
एभ्यः किद्, आनः प्रत्ययो भवति । युक् मिश्रणे, वृजि-तुहि-पुलि-पुटिभ्यः कित् ॥२८३॥ 20 यूवान:- तरुणः । युजपी योगे, युजान:- सारथिः । युधिव् एम्यः किद इनः प्रत्ययो भवति । वृजकि वर्जने, वृजिनं
संप्रहारे, युधानः- रिपुः । बुधिच् ज्ञाने बुधान:- आचार्यः, पापं, कुटिलं च । तुह, अर्दने, तुहिनम्- हिममन्धकारश्च । 60 पण्डितो वा । मृशंत् आमर्शने, मृशानः- विमर्शक: । दृश | पूल महत्त्वे, पूटत् संश्लेषणे पुलिनं पुटिनं च- नदीतीरं प्रेक्षणे, दृशानः- लोकपाल: । युजादिप्रसिद्धका एते ईशिक्
| वालुकासंघातश्च ॥२८३॥ . ऐश्वर्य, ईशान:- ईश्वरः ।।२७७।।
विपिनाजिनादयः॥२८४॥ 25 मुमुचान- युयुधान- शिश्विदान- जुहुराण- जिह्नि
विपिनादयः शब्दा: किद् इनप्रत्ययान्ता निपात्यन्ते। याणाः ॥२७८॥
डुवपी बीजसंताने, टुवेपृङ् चलने इत्यस्य वा, इच्चोपान्त्यस्य। 65 एते किद् आनप्रत्ययान्ता निपात्यन्ते । मुचेद्वित्वं च,
विपिन- गहनम्, अब्जं, जलदुर्ग च । अज क्षेपणे च, अस्य मचान:- मेघः । एवं युधिच् संप्रहारे, युयुधान:- साह- वीभावाभावश्च । अजिनं- चर्म । आदिग्रहणादन्येऽपि सिकः, राजा च कश्चित् । श्विताइवणे, अस्य दश्च,
॥२८४|| 30 शिश्विदान:- दुराचारो द्विजः । हुर्छा कौटिल्ये, अस्यान्त
महेणिद्वा ॥२८॥ लुक च, जुहुराण:- कठिनहृदयः, कुटिल:, अग्नि:, अध्वर्यः,
मह पूजाथाम्, इत्यस्माद् इनः प्रत्ययो भवति । स च 70 अनड़वांश्च । ह्रींक लजायाम्, जिह्रियाणः, नीतिमान् । किद्वा भवति । माहिनं- राज्यं, बलं च। महिनं- राज्यं, सर्वे एवैते मुच्यादिप्रसिद्धक्रियाकर्तवचना इत्येके । अन्ये
शयनं च । माहिन:- माहात्म्यवान् ।।२८५।। तु मुमुक्षादिसन्नन्तप्रकृतीनामेतन्निपातनं, तेन सन्नन्तक्रिया- - खलि-हिंसिभ्यामीनः ॥२८६॥ 35 कर्तृवचना इत्याहुः ।।२७८।।
आभ्याम् ईनः प्रत्ययो भवति । खल-संचये च, खलीनं. ऋजि-रञ्जि-मन्दि-सह्यहिभ्योऽसानः ॥२७६॥ कवियम् । हिसुप् हिंसायाम्, हिंसीन:- श्वापदः ॥२८६॥ 75 - एभ्य: असानः प्रत्ययो भवति । ऋजूङ भजने, ऋञ्ज- पोणत् ॥२८७॥ सान:- महेन्द्रः, मेघः, श्मशानं च । रजी रागे, रञ्जसान:- पठ व्यक्तायां वाचि, इत्यस्मात् णिद् ईनः प्रत्ययो मेघः, धर्मश्च । मदुङ् स्तुत्यादिषु, मन्दसान:- हंसः, चन्द्रः, भवति । पाठीन:- मत्स्यः ॥२८७॥ .
Aho! Shrutgyanam