SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २२ स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ : 5 षट् बन्धने इत्यस्माद् नः प्रत्ययो भवति, स च fear भवति । सिन:- काय, वस्त्र, बन्धश्च । सेना चमूः ॥२६२॥ 15 दीच् क्षये । दीन: कृपण:, खिन्नश्च । बुधिच् ज्ञाने, बुध्नः मूलं पृष्ठान्तः, रुद्रश्च । अव रक्षणादी, ऊनम्- अपरिपूर्णम् । मीच हिंसायाम्, मीन:- मत्स्य:, राशि ॥ २६१ ।। सेर्वा ॥२६२॥ सोरू च ॥ २६३ ॥ बुंगुट् अभिषवे, इत्यस्मान्नः प्रत्ययो भवति, ऊकारश्चा10 न्तादेशो भवति । सूना- घातस्थानम् दुहितापुत्र, प्रकृतिः, आधारस्थानं च ॥ २६३॥ रमेस्त् च ॥२६४॥ रमिं क्रीडायान् इत्यस्माद् नः प्रत्ययो भवति, तवान्तादेशो भवति । रत्नं वज्रादिः ।। २६४।। 25 क्रुशेर्वृद्धिश्च ॥२६५॥ कुशं आह्वान रोदनयो:, इत्यस्माद् नः प्रत्ययो भवत्यस्यच वृद्धिर्भवति । क्रौन :- श्वापदः ।। २६५ ।। - सुनियो माङो डित् ॥ २६६ ॥ द्युसुनिपूर्वात् मां मानशब्दयोः इत्यस्मात् डि 20 नः प्रत्ययो भवति । द्युम्नं द्रविणम्, सुम्नं सुखम्, निम्ननतम् ॥२६६ ।। शीङः सन्वत् ॥ २६७॥ शी स्वप्ने, इत्यस्मात्- डिद् नः प्रत्ययो भवति, स च सन्वद्भवति । शिश्न - शेपः ॥ २६७ ॥ दिन- नग्न-फेन - चिह्न - ब्रध्न घेन- स्तेन च्यौक्कादयः ॥२६८॥ । एते प्रत्ययान्ता निपात्यन्ते । दीव्यतेः किल्लुक् च, दिनम् अहः । नञ्पूर्वात् वसेर्गोऽन्तो धातोर्लुक्च । न वस्ते, नग्न:- अवसनः । फणे, फले:, स्फायेर्वा फेभावश्व, फेनः30 बुद्बुदसंघातः । चहेरिन्चोपान्त्यस्य चिह्नम् - अभिज्ञानम् बन्धेर्व्रध्च । ब्रघ्न:- रविः, प्रजापतिः, ब्रह्मा, स्वर्गः, पृष्ठान्तव । घयतेरेत्वं च घेना- सरस्वती, माता च; घेन:समुद्रः, ईत्वं चेत्येके, धीना । स्त्यायेस्ते च स्तेन:- चौरः च्यवतेर्वृद्धिः कोऽन्तश्च । च्यौक्नम् - अक्षस्थानम्, अनुजः, 35 क्षीणम्, अपुण्यं च । च्योक्ती - कांस्यादिपात्री । आदिशब्दादन्येऽपि ॥ २६८ ॥ वसि रसि रुचि - जि-मस्जि- देवि स्यन्दि च्यन्दिमन्दि- मण्डि मदि दहि- वह्यादेरनः ॥ २६६ ॥ एभ्यः अन: प्रत्ययो भवति । युक् मिश्रणे, यवना:जनपदः, यवनं मिश्रणम् । असूच्-क्षेपणे, असन:- बीजक: 40 रसण् आस्वादनस्नेहनयो:, रसना - जिह्वा । रुचि अभिप्रीत्यां च, रोचना-गोपित्तम्, रोचन: चन्द्र:, विपूर्वात् विरोचनःअग्नि, सूर्य, इन्दु दानवच । जि अभिभवे, जयनम्ऊर्णापट: । टुमस्जोंत् शुद्धी, मज्जनं स्नानं तोयं च । देवृङ् देवने, देवन:- अक्ष:, कितवश्च । स्यन्दोङ् स्रवणे, स्यन्दन:- 45 रथः । चदु- दीप्त्याह्लादनयो:, चन्दनं - गन्धद्रव्यम् । मदुङ् स्तुत्यादौ, मन्दनं स्तोत्रम् । मडु भूषायाम्, मण्डनमलंकारः । मदैच् हर्षे, मदन:- वृक्ष, काम, मधूच्छिष्टं च । दहं भस्मीकरणे, दहन:- अग्निः । वहीं प्रापणे, वहनं- नौः । आदिग्रहणात् पचेः पचनः अग्निः । पुनातेः पवन:- वायुः । 50 बिभर्तेः, भरणं- साधनम् । नयतेः, नयनं नेत्रम् । द्युतेः, द्योतनः सूर्यः । रचेः, रचनावैचित्र्यम् । गृञ्जः, गृञ्जनम् - अभक्ष्यद्रव्यविशेषः । प्रस्कन्दनः, प्रपतनः इत्यादयो भवन्ति ॥ २६६ ॥ अशो रश्चादौ ॥२७०॥ अशौटि व्याप्ती, इत्यस्माद् अनः प्रत्ययो भवति, रेफवादी भवति । रशना मेखला । रशिमेके प्रकृतिमुपादिशन्ति सा च राशि:, रशना, रश्मिः इत्यत्र प्रयुज्यत इत्याहुः ॥२७०॥ उन्देर्न लुक् च ॥२७१॥ 60 उन्दैर् क्लेदने, इत्यस्माद् अनः प्रत्ययो भवति, नलो- ' पश्च भवति । ओदनः- भक्तम् ॥ २७९ ॥ हर्घतजघौ च ॥ २७२॥ हक हिंसागत्योः इत्यस्माद् अनः प्रत्ययो भवति, घतजावित्यादेश चास्य भवतः । घतनः- रङ्गोपजीवी, पाप- 65 कर्मा, निर्लजच । जघनं श्रोणिः ॥ २७२ ॥ | तुदादि-वृजि- रञ्जि-निधाभ्यः कित् ॥ २७३॥ 55 एभ्यः कि अनः प्रत्ययो भवति । तुदींत् व्यथने, तुदनः । क्षिपत् प्रेरणे, क्षिपणः । सुरत् ऐश्वर्यदीप्त्योः, सुरण: । बुधिच् ज्ञाते, बुधनः । पिवृच् उतौ सिवनः । एषां यथा - 70 संभवं कारकमुच्यते । लबुङ् अवस्रंसने, लम्बनः- शकुनिः । वृजैकि वर्जने, वृजिनम् अन्तरिक्षम्, निवारणं, मुण्डनं च । रञ्जी रागे, रजनं- हरिद्रा । महारजनं कुसुम्भम्, रजन:रङ्गविशेषः । डुधांग्क् धारणे च । निधनम् - अवसानम् ।।२७३॥ सू-धू -भू-स्जिभ्यो वा ॥ २७४ ॥ एभ्यः अनः प्रत्ययो भवति, स च किद्वा भवति । षूत् Aho'! Shrutgyanam 75
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy