SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ 5 आभ्यामन्दः प्रत्ययो भवति । ककि लौल्ये । मकिः सौत्रः । ककन्दः मकन्दश्च राजानौ यकाभ्यां निर्वृत्ता काकन्दी, माकन्दी च नगरी || २४५ || 20 कैरवम् | बुन्दे कि वोऽन्तव, बुबुदः - जलस्फोट:, बुबुदंनेत्रजो व्याधिः । आदिग्रहणात् दुहींक् क्षरणे, प्रत्ययादेरत्वे, दोहद :- अभिलाषविशेषः । एवमन्येऽपि ॥ २४४ ॥ ककि मकिभ्यामन्दः ॥ २४५॥ कल्यलि - पुलि-कुरिकुणि मणिभ्य इन्दक् ॥ २४६॥ एभ्य इन्दक् प्रत्ययो भवति । कलि शब्दसंख्यानयोः, 10 कलिन्द:- पर्वतः, यतो यमुना प्रभवति । अली भूषणादी, अलिन्द:- प्रघाण:, भाजनस्थानं च । पुल महत्त्वे, पुलिन्द:- शबरः । कुरत् शब्दे, कुरिन्दः- धान्यमलहरणोपकरणम्, तेजनोपकरणं च । कुणत् शब्दोपकरणयोः, कुणिन्द:- म्लेच्छः, शब्द उपकरणं च । मण शब्दे, मणिन्द:15 अश्वबल्लवः ॥ २४६ ॥ 25 कुपेर्व च वा ॥२४७॥ कुपच् क्रोधे, इत्यस्माद् इन्दक् प्रत्ययो भवति । ववान्तादेशो वा भवति । कुपिन्दः, कुविन्द:- तन्तुवायः ।। २४७।। मुचेर्ड कुन्द कुकुन्दौ ॥ २५० ॥ मुलृती मोक्षणे, इत्यस्मात् डित् उकुन्दः किदुकुन्दश्च 30 प्रत्ययौ भवतः । मुकुन्द:- विष्णुः, मुचुकुन्द:- राजा, वृक्षविशेषश्च ।। २५० ।। स्कन्द्यमिभ्यां धः ॥ २५१॥ आभ्यां घः प्रत्ययो भवति । स्कन्दु गतिशोषणयो:, स्कन्धः - बाहुमूर्धा ककुन्दविभागश्च । बाहुलकाद् दस्य 35 लुक् । अम गती, अन्धः- चक्षुविकलः ।। २५१ ॥ नैः स्यतेरधक् ॥२५२॥ २१ निपूर्वात् षच् अन्तकर्मणि, इत्यस्माद् अधक् प्रत्ययो भवति । निषधः पर्वतः, निषधाः जनपदः ।। २५२ ।। -मङ्गेर्नलुक् च ॥ २५३॥ म गती, इत्याद् अधक् प्रत्ययो भवति नकारस्य 40 च लुग् भवति । मगधाः जनपदः ।। २५३॥ आरगेर्वधः ॥२५४॥ आङ् पूर्वात् रगे शङ्कायाम् इत्यस्मादु वधः प्रत्ययो भवति । आरग्वधः- वृक्षजातिः ॥ २५४॥ परात् श्रो डित् ।। २५५॥ परपूर्वात् शृश् हिंसायाम्, इत्यस्मात् डित् वधः प्रत्ययो भवति । परश्वध:- आयुधजातिः ।। २५५ ।। इषेरुधक् ॥२५६॥ प्या धापयति- स्वदि- स्वपि - वस्यज्य -ति-सिक्-ि भ्यो नः ।। २५६ ।। पुलिभ्यां णित् ॥ २४८ ॥ आभ्यां गिद् इन्दक् प्रत्ययो भवति । पृश् पालनपूरणयो:, पल गतो, पारिन्दः, पालिन्दः, द्वावपि वृक्षगाथकौ, पारिन्द:- मुख्यः पूज्यश्च । पालिन्दो- नृपतिः, रक्षकचेत्येके || २४८ ॥ एभ्यो नः प्रत्ययो भवति । प्येङ् वृद्धी, प्यानः समुद्रः चन्द्रश्च । डुधांग्क् धारणे च, धाना- भृष्टो यवः, अङ्कुरश्च। पनि स्तुतौ पन्नं नीचैःकरणम्, सन्नं जिह्वा च । अनक् प्राणने, अन्नं- भक्तम्, आचारश्च । ष्वदि आस्वादने, स्वन्नंरुचितम् । ञिष्वक्शये, स्वप्नः- मनोविकार: निद्रा च । 60 वसं निवासे, वस्नं- वासः मूल्यम्, मेढम् आगमन | अ क्षेपणे च, वेन:- प्रजापतिः, ध्यानी, राजा, वायुः, यज्ञः, प्राज्ञः, मूर्खश्च । अत सातत्यगमने, अत्न:- आत्मा, वायुः, यमेरुन्दः ||२४|| मूं उपरमे, इत्यस्माद् उन्दः प्रत्ययो भवति । यमुन्द:- मेघः, प्रजापतिश्च । षिवृच् उतो, स्योनं- सुखम्, तन्तुवायक्षत्रियविशेषः || २४६ ॥ सूत्रसंतान, समुद्र:, सूर्य:, रश्मिः, आस्तरणं च ।। २५८ ।। 65 षसेणित् ॥ २५६ ॥ षसक् स्वप्ने, इत्यस्मात् णिदु नः प्रत्ययो भवति । सास्ना- गोकण्ठावलम्बि चर्म, निद्रा च ॥ २५६ ॥ 45 इषत् इच्छायाम्, इत्यस्माद् उधक् प्रत्ययो भवति । इषुधः- याञ्चा ।। २५६॥ 50 कोरन्धः ॥ २५७॥ कुङ् शब्दे, इत्यस्माद् अन्धः प्रत्ययो भवति । कवन्धःछिन्नमूर्धा देहः || २५७।। 55 रसेर्वा ॥ २६०॥ रसशब्दे, इत्यस्माद् न प्रत्ययो भवति, णिद् वा भवति । 70 रास्ना- धेनुः, औषधिजातिश्च । रस्नं द्रव्यजातिः, रस्नाजिह्वा, रस्न:- तुरङ्गः, दण्डश्च ॥ २६०॥ जीण-शी-दी- बुध्यवि-मीभ्यः कित् ॥२६१॥ एभ्यः किदु नः प्रत्ययो भवति । जि अभिभवे, जिन:अर्हन्, बुद्धश्च । इंण्क गतौ, इन:- स्वामी, संनिपात:, 75 ईश्वर:, राजा, सूर्यश्व । शी स्वप्ने, शीन:- पीलुः । Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy