________________
२०
स्वप्नः, टिट्टिभश्च ॥ २२८ ॥ अवभृ-नि-समिभ्यः ॥ २२६ ॥
अपूर्वाद् बिभर्ते, निस्पूर्वादत्र्त्तेः, सम्पूर्वात् एतेश्च कित् थः प्रत्ययो भवति । अवभृथ: - यज्ञावसानं, यज्ञस्नानं च । 5 निर्ऋथ:-निकायः, निर्ऋथं स्नानम् । समिथ:-संगमः,
गोधूमपिष्टं च, समिथं समूहः ॥ २२६ ॥
स्वोपज्ञोणादिगण सूत्रविवरणम् ॥
10
पथ-यूथ- गूथ-कुथ-तिथ- निथ- सूरथादयः ॥२३१॥ एते प्रत्ययान्ता निपात्यन्ते । पलतेर्लो लुक् च, पथः पन्थाः 1 गुंतेच दीर्घव, यूथ:-समूहः, गूथम्-अमेध्यं, विष्ठा च । किरतेः करोतेर्वा कुश्र्च, कुथःकुथा वा-आस्तरणम् । तनोतेस्तिष्ठतेर्वा तिच तिथ:15 काल: । तिम्यते, तिथः प्रावृट्कालः । नयते ह्रस्वश्व, निथ:पूर्वक्षत्रियः, कालश्च । सुपूर्वात् रमेः सोर्दीर्घश्व कित् च । सूरथः - दान्तः । आदिग्रहणाद् निपूर्वाद् रौतेर्दीर्घत्वं च । निरुथ:- दिक्, निरुथं पुण्यक्रमनियतम् । एवं संगीथ प्रगाथावयोपि ॥२३१॥
20
सर्वे णित् ॥ २३० ॥
ज- वृभ्यामूथः ॥ २३६ ॥
सूं गतौ, इत्यस्माद् णित् थः प्रत्ययो भवति । सार्थ:- शरीरम् अग्रमांसम्, अग्निः, संवत्सरः, मार्गः, कल्मषं च । आभ्यासूयः प्रत्ययो भवति । जुष्च् जरसि, जरुथ:
समूहः ।। २३० ।।
वृग्श् वरणे, वरूथ:- वर्म, सेनाङ्गे बलसंघातच ॥ २३६ ॥ शा- शपि-मनि-कनिभ्यो दः ॥ २३७ ॥
एम्यो दः प्रत्ययो भवति । शोंच् तक्षणे, शादः कर्दमः, 50 तरुणतॄणं, मृदुः बन्धः, सुवर्णं च । शपीं आक्रोशे, शब्द:श्रोत्रग्राह्योऽर्थः । मनिच् ज्ञाने, मन्द:- अलसः, बुद्धिहीनश्च । कनै दीप्त्यादिषु, कन्द:- मूलम् ।।२३७।। आपोऽप् च ।। २३८ ||
भू-शी-शपि शमि-गमि रमि वन्दि वञ्चि जीविप्राणिभ्योऽयः ॥ २३२॥
एम्योsथः प्रत्ययो भवति । दुडुभ्रंग्क् पोषणे च, भरथ:- कैकेयीसुतः अग्निः, लोकपालच । शी स्वप्ने, शयथ:-अजगर:, प्रदोष:, मत्स्यः, वराहश्च । शपीं आक्रोशे 25 शपथ: - प्रत्ययकरणम् आक्रोशश्च । शमूच् उपशमे, शमथ:
समाधिः, आश्रमपदं च । गम्लृ गतौ गमथः पन्थाः, पथिकश्च । रमि क्रीडायाम्, रमथ: - प्रहर्षः । वदुङ् स्तुत्य - भिवादनयोः, वन्दथः - स्तोता, स्तुत्यश्च । वञ्च गतो, वंचथ: - अध्वा, कोकिलः, काकः, दम्भश्च । जीव प्राणधारणे, 30 जीवथ: - अर्थवान्, जलम्, अन्नं, वायुः, मयूरः, कुर्मः, धार्मिकश्च । अनक् प्राणने, प्राणथः - बलवान्, ईश्वरः, प्रजापतिश्च ॥ २३२ ॥
उपसर्गाद्वसः ॥ २३३॥
उपसर्गात् परस्मात् वसं निवासे, इत्यस्मादथः प्रत्ययो भवति । आवसथ: - गृहम्, उपवसथः- उपवास, संवसथ:35 संवासः, सुवसथ:-सुवासः, निवसथ: - निवासः ॥ २३३ ॥
शरः । रुदृक् अश्रुविमोचने, रुदथः बालः, असत्त्वः, श्वा च । दुहीच् जिघांसायाम्, द्रुहथः शत्रुः ।।२३४ | रोर्वा ॥ २३५॥
40
विदि- भिदि - रुदि- दुहिन्यः कित् ॥ २३४ ॥
एम्य: किदथः प्रत्ययो भवति । विदंक् ज्ञाने विदथ:ज्ञानी, यज्ञः, अध्वर्युः, संग्रामश्च । भिदुपी विदारणे, भिदथ:
रुक् शब्दे, इत्यस्मादयः प्रत्ययो भवति, सच किद्वा भवति । रुवथ: - शकुनिः, शिशुश्च । रवथः - आक्रन्दः, शब्दकारश्च ।। २३५ ।।
आप्लूं व्याप्तौ इत्यस्मात् दः प्रत्ययो भवति । अस्य 55 चाप इत्ययमादेशो भवति । अब्दं वर्षम् ॥ २३८॥ गोः कित् ॥ २३६ ॥
गुंतू पुरीषोत्सर्गे इत्यस्मात् कितुदः प्रत्ययो भवति । गुदम्-अपानम् ।।२३६ ॥
वृ-तु-कु-सुभ्यो नोऽन्तश्च ॥ २४० ॥
एम्य: कित् दः प्रत्ययो भवति नकारश्चान्तादेशो भवति । वृग्ट् वरणे, वृन्दं समूहः । तुंक वृत्त्यादिषु, तुन्दंजठरम् । कुंङ् शब्दे, कुन्दः - पुष्पजातिः । बुंग्ट् अभिषवे, सुन्द:- दानवः ।। २४० ॥
कुसेरिदो ॥२४१॥
कुस्च् श्लेषे, इत्यस्मात् इद ईद इत्येतौ कितौ प्रत्ययौ भवतः । कुसिदम्-ऋणम्; कुसीदं वृद्धिजीविका ॥२४१॥ इङ्ग्यिबभ्यामुदः ॥ २४२॥
45
Aho! Shrutgyanam
60
65
आभ्यामुदः प्रत्ययो भवति । इगु गतो, इगुदः - वृक्ष - जातिः । अर्ब गती, अर्बुदः पर्वतः, अक्षिव्याधिः, संख्यावि- 70 शेषश्च निपूर्वात् न्यर्बुदम् - संख्याविशेषः ॥ २४२॥
कणद्वा ॥२४३॥
afe लौल्ये, इत्यस्मादुदः प्रत्ययो भवति, स च णिद्वा भवति । काकुदं तालु, ककुदं स्कन्धः ॥२४३॥
कुमुद - बुदबुदादयः ॥ २४४ ॥
एते उदप्रत्ययान्ता निपात्यन्ते । कमे: कुम् च, कुमुदं
75