Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
२४
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
यम्यजि-शक्य-जि-शी-यजि-तभ्य उनः ॥२८८॥ - एभ्य: पः प्रत्ययो भवति । भांक दीप्तो, भापः
एभ्य उन: प्रत्ययो भवति । यम उपरमे, यमुना- नदी। आदित्य:, 'ज्येष्ठश्च भ्राता। पांक रक्षणे, पापं- कल्मषम्, 40 अज क्षेपणे च, वयुनं-विज्ञानम्, अङ्गं च, वयून:- विद्वान्, पाप:- घोरः । चण हिंसादानयोश्च, चण्पा- नगरी, चण्प:
चन्द्रः, यज्ञश्च । शक्लृट् शक्ती, शकुन:- पक्षी । अर्ज अर्जने, वृक्षः । चमू- अदने, चम्पा- नगरी। विषलंकी व्याप्ती, 5 अर्जुन:- ककुभ: वृक्षविशेषः, पार्थः, श्वेतवर्णः, श्वेताश्वः, वेष्पः- परमात्मा, स्वर्गः, आकाशश्च । निपूर्वात्, निवेष्प:
कार्तवीर्यश्च । अर्जुनी- गौः। अर्जन तणं, श्वेतसूवर्ण च।। अपां गर्भः, कूपः, वृक्षजातिः, अन्तरीक्षं च । संगतो, शोक् स्वप्ने, शयुन:- अजगरः । यजी देवपूजादौ, यजुना- सर्पः- अहिः । पृश् पालनपूरणयोः, पर्प:- प्लवः, शङ्खः, 45 क्रतुद्रव्यम् । तृप्लवनतरणयोः, तरुणः-समर्थः, युवा, वायुश्च । समुद्रः, शस्त्रं च । त प्लवनतरणयोः, तर्पः- उडुपः, नोश्च । ऋफिडादित्वाल्लत्वे, तलुनः ।।२८८।।
शीक स्वप्ने, शेप:- पुच्छम् । तलण प्रतिष्ठायाम्, तल्प10 लषेः श् च ॥२८॥
शयनीयम्, अङ्गं, दाराः, युद्धं च । अली भूषणादो. अल्पलषी कान्तौ इत्यस्माद् उनः प्रत्ययो भवति, तालव्यः
स्तोकम् । शमूच् उपशमे, शम्पा- विद्युत्, काञ्ची च । शकारश्चान्तादेशो भवति । लशुनं-कन्दजातिः ॥२८६।।
विपूर्वात्, विशम्पः- दानवः । रमि क्रीडायाम्, रम्पा- 50
चर्मकारोपकरणम् । ट्रवपी बीजसंताने, वप्पः- पिता पिशि-मिथि-क्षुधिभ्यः कित् ॥२६०॥
॥२६६॥ एभ्यः किद् उनः प्रत्ययो भवति । पिशत् अवयवे, 15 पिशुनः- खलः, पिशुनं- मैत्रीभेदकं वचनम् । मिश्रृङ् मेधा
यु-सु-कु-रु-तु-च्यु-स्त्वादेरुच्च ॥२६७॥
एभ्यः प: प्रत्ययो भवति, ऊकारश्चान्तादेशो भवति । हिंसयोः, मिथुनं- स्त्रीपुंसद्वन्द्वम्, राशिश्च । क्षुधंच बुभु
युक् मिश्रणे, यूप:- यज्ञपशुबन्धनकाष्ठम् । षंगट अभिषवे, 55 क्षायाम्, क्षुधनः- कीटकः ॥२६॥
सूप:- मुद्रादिभिन्न कृतः । कुक शब्दे, कूपः- प्रहिः । रुक फलेगाऽन्तश्च ॥२६॥
शब्दे, रूप- श्वेतादि लावण्यं, स्वभावश्च । तक वृत्त्यादी, फल निष्पत्ती, इत्यस्माद् उनः प्रत्ययो भवति, गश्चान्तो तपः- आयतनविशेषः । च्यंङ गतौ, च्यूपः- आदित्यः, वायुः, 20 भवति । फल्गुन:- अर्जुनः । फल्गुनी- नक्षत्रम् ॥२६१।।
संग्रामश्च । ष्टुंगक स्तुती, स्तूप:- बोधिसत्त्वभवनम्, उपायवी-पति-पटिभ्यस्तनः ॥२६२॥ तनं च । आदिशब्दादन्येऽपि ॥२६॥
60 एभ्यस्तन: प्रत्ययो भवति । वींक प्रजननादी, वेतनं- क-श-सृभ्य ऊर् चान्तस्य ।।२९८॥ भृतिः। पत्लु गतौ, पत्तनम् । पट गतो, पट्टनम् । द्वावपि
एभ्यः पः प्रत्ययो भवति, अन्तस्य च ऊरभवति । कत् नगरविशेषौ।
विक्षेपे, कूर्पम्- भ्रूमध्यम् । शश् हिंसायाम्, शूर्पः- धान्यादि25 पटनं शकटैगम्यं घोटकैनौंभिरेव च ।
निष्पवनभाण्डं संख्या च । सं गतो, सूर्पः- भुजङ्गमः, मत्स्यनौभिरेव तु यद् गम्यं पत्तनं तत् प्रचक्षते ॥२२॥ जातिश्च ॥२६८॥
65 पृ-पूभ्यां कित् ॥२६॥
शदि-बाधि-खनि-हनेः ष् च ॥२६॥ आभ्यां कित् तनः प्रत्ययो भवति । पत् व्यायामे,
एभ्यः पः प्रत्ययो भवति, षश्चान्तादेशो भवति । शलूं पृतना- सेना । पूग्श् पवने, पूतना- राक्षसी ॥२६३॥
शातने, शष्पं-बालतृणम् । शष हिंसायाम् इत्यस्य वा रूपम् । 30 कृत्यशौभ्यां स्नक ॥२६४॥
बाधृङ्- रोटने, बाष्प:- अश्रु. धूमाभासं च मुखपानीयादौ । आभ्यां स्नक्प्रत्ययो भवति । कृतै त् छेदने, कृत्स्नं- खनूग् अवदारणे, खष्प:- बलात्कारः, दुर्मेघाः, कूपश्च । 70 सर्वम् । अशौटि व्याप्तौ। अक्षणं- नयनं, व्याधिः, रज्जः, खष्प- खलीनं, जनपदविशेषः, अङ्गारश्च । हनंक हिंसातेजनम्, अखण्डं च ॥२६४।।
गत्योः , हष्प:- प्रावरणजातिः ॥२६६।। अतः शसानः ॥२६॥
पम्पा-शिल्पादयः ॥३०॥ 35 ऋक गतौ, इत्यस्मात्तालव्यादिः शसान: प्रत्ययो पम्पादयः शब्दाः पप्रत्ययान्ता निपात्यन्ते । पांक रक्षणे, भवति । अर्शसान:- पन्थाः , इषुः, अग्निश्च ॥२६५।। मोऽन्तो ह्रस्वश्च । पम्पा- पुष्करिणी। शीलयते: शलते: 75
भा-पा-चणि-चमि-विषि-स-प-त-शी-तल्यलि- शेतेर्वा शिलादेश्च । शिल्पं- विज्ञानम् । आदिशब्दादशामि-रमि-वपिभ्यः पः ॥२६६॥
न्येऽपि ॥३०॥
Ahol Shrutgyanam

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132