Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ प्रेरणे, सुवनः- अङ्कुरः, आदित्यः, प्रादुर्भावश्च, सुवनं- | सूर्यः, जीवः, स्वप्नः, अग्निश्च । षहि मर्षणे, सहमान:- 40 चन्द्रप्रभा, सवनं- यज्ञः, पूर्वालापराह्नमध्याह्नकालश्च. त्रि- दृढ़ः, मयूरः, यजमानः, क्षमावांश्च । अर्ह पूजायाम, षवणम् । धूत् विधूनने, धुवन:- धूमः, वायुः, अग्निश्च, । अर्हसान:- चन्द्रः, तुरङ्गमश्च ॥२७॥
धुवनम्- एधः, धवनम् । भू सत्तायाम्, भुवनं- जगत्, भवनं- रुहि-यजेः कित ॥२०॥ 5 गृहम्, भ्रस्जीत् पाके, भृजनम्- अन्तरीक्षम, अम्बरीषः,
आभ्यां किद् असानः प्रत्ययो भवति । रुहं जन्मनि, पाकश्च । भ्रजन:- पावकः ।।२७४।।
रुहसान:-विटपः । यजी देवपूजासंगतिकरणदानेषु इज-45 विदन-गगन-गहनादयः ॥२७॥
सान:- धर्मः ॥२८॥ एते किदनप्रत्ययान्ता निपात्यन्ते । विदु अवयवे नलो
- वृधेर्वा ॥२८॥ पश्च, विदन:- गोत्रकृत् । गमेर्ग च, गगनम्- आकाशम् ।।
वृधेः असान: प्रत्ययो भवति, सच किद्वा भवति । गाहाङ् विलाडन, ह्रस्वश्व, गहन- दुगमम् । आदिग्रहणाद वृधूङ् वृद्धौ, वृधसान:- गर्भः । वर्धसान:- गिरिः, मृत्युः, । काञ्चनकाननादयो भवन्ति ॥२७॥ गर्भः, पुरुषश्च ।।२८१।।
50 संस्तु-स्पृशि-मन्थेरानः ॥२७६॥
श्या-कठि-खलि-नत्यवि-कुण्डिभ्य इनः ॥२८२॥ संपूर्वात् स्तोः स्पृशेश्च सम्पूर्वाभ्यां वा स्तु- स्पृशिभ्यां |
एभ्य इनः प्रत्ययो भवति । श्यङ्गती, श्येन:- पक्षी, मन्थेश्च आनः प्रत्ययो भवति । ष्टंगक स्तुती, संस्तवान:
| अभिचारयज्ञश्च । कठ कृच्छ्रजीवने, कठिनम् अमृदु । खल15 सोमः, होता, महर्षिः, बाग्मी च । स्पृशंत् स्पर्श, स्पर्शान:- संचये च, खलिनम- अश्वमखसंयमनम । णल गन्धे,नलिनं, मनः, अग्निश्च । मन्थश विलोडने, मन्थान:- खजक:
पद्मम् । अव रक्षणादौ, अविनं- जलं, मृगः, नाशः, अग्नि:, 55 ॥२७६॥
राजा, अध्वर्युः, विधानं, गुप्तिश्च । कुडुङ् दाहे, कुण्डिनःयु-युजि-युधि-बुधि-मृशि-दृशीशिभ्यः कित्॥२७७॥ ऋषिः, कुण्डिनं- नगरम् ॥२८२।।
एभ्यः किद्, आनः प्रत्ययो भवति । युक् मिश्रणे, वृजि-तुहि-पुलि-पुटिभ्यः कित् ॥२८३॥ 20 यूवान:- तरुणः । युजपी योगे, युजान:- सारथिः । युधिव् एम्यः किद इनः प्रत्ययो भवति । वृजकि वर्जने, वृजिनं
संप्रहारे, युधानः- रिपुः । बुधिच् ज्ञाने बुधान:- आचार्यः, पापं, कुटिलं च । तुह, अर्दने, तुहिनम्- हिममन्धकारश्च । 60 पण्डितो वा । मृशंत् आमर्शने, मृशानः- विमर्शक: । दृश | पूल महत्त्वे, पूटत् संश्लेषणे पुलिनं पुटिनं च- नदीतीरं प्रेक्षणे, दृशानः- लोकपाल: । युजादिप्रसिद्धका एते ईशिक्
| वालुकासंघातश्च ॥२८३॥ . ऐश्वर्य, ईशान:- ईश्वरः ।।२७७।।
विपिनाजिनादयः॥२८४॥ 25 मुमुचान- युयुधान- शिश्विदान- जुहुराण- जिह्नि
विपिनादयः शब्दा: किद् इनप्रत्ययान्ता निपात्यन्ते। याणाः ॥२७८॥
डुवपी बीजसंताने, टुवेपृङ् चलने इत्यस्य वा, इच्चोपान्त्यस्य। 65 एते किद् आनप्रत्ययान्ता निपात्यन्ते । मुचेद्वित्वं च,
विपिन- गहनम्, अब्जं, जलदुर्ग च । अज क्षेपणे च, अस्य मचान:- मेघः । एवं युधिच् संप्रहारे, युयुधान:- साह- वीभावाभावश्च । अजिनं- चर्म । आदिग्रहणादन्येऽपि सिकः, राजा च कश्चित् । श्विताइवणे, अस्य दश्च,
॥२८४|| 30 शिश्विदान:- दुराचारो द्विजः । हुर्छा कौटिल्ये, अस्यान्त
महेणिद्वा ॥२८॥ लुक च, जुहुराण:- कठिनहृदयः, कुटिल:, अग्नि:, अध्वर्यः,
मह पूजाथाम्, इत्यस्माद् इनः प्रत्ययो भवति । स च 70 अनड़वांश्च । ह्रींक लजायाम्, जिह्रियाणः, नीतिमान् । किद्वा भवति । माहिनं- राज्यं, बलं च। महिनं- राज्यं, सर्वे एवैते मुच्यादिप्रसिद्धक्रियाकर्तवचना इत्येके । अन्ये
शयनं च । माहिन:- माहात्म्यवान् ।।२८५।। तु मुमुक्षादिसन्नन्तप्रकृतीनामेतन्निपातनं, तेन सन्नन्तक्रिया- - खलि-हिंसिभ्यामीनः ॥२८६॥ 35 कर्तृवचना इत्याहुः ।।२७८।।
आभ्याम् ईनः प्रत्ययो भवति । खल-संचये च, खलीनं. ऋजि-रञ्जि-मन्दि-सह्यहिभ्योऽसानः ॥२७६॥ कवियम् । हिसुप् हिंसायाम्, हिंसीन:- श्वापदः ॥२८६॥ 75 - एभ्य: असानः प्रत्ययो भवति । ऋजूङ भजने, ऋञ्ज- पोणत् ॥२८७॥ सान:- महेन्द्रः, मेघः, श्मशानं च । रजी रागे, रञ्जसान:- पठ व्यक्तायां वाचि, इत्यस्मात् णिद् ईनः प्रत्ययो मेघः, धर्मश्च । मदुङ् स्तुत्यादिषु, मन्दसान:- हंसः, चन्द्रः, भवति । पाठीन:- मत्स्यः ॥२८७॥ .
Aho! Shrutgyanam

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132