Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
३६
लोक आदाने, लोत्रम्-अपहतद्रव्यम् । पां पाने, पोत्र- ! बाहुलकाद् गुण: । त प्लवनतरणयोः, तरल:-अधीरः, हलसूकरयोर्मुखम् । बैङ् पालने, त्रोत्रम्-अभयक्रिया । हारमध्यमणिश्च । संगतो, सरल:-अकुटिल:, वृक्षविशेषश्च ।
: वस्त्रम-अभिप्रेतमित्यादयः ॥४६१।। पिशत अवयवे, पेशल:- मनोज्ञः । तुस शब्दे, तोसला:शा-मा-श्या-शक्यम्ब्यमिभ्यो लः ॥४६२॥ जनपद: । कुशव् श्लषे, कोशला-जनपदः । अनक् प्राणने, 5 एभ्यो ल: प्रत्ययो भवति । शोंच तक्षणे, शाला-सभा। अनल:-अग्निः । द्रम गतो, द्रमल-जलम् ।।४६५।। 45 मांक माने, माला-स्रक। श्यङ्ग गती, श्याल:-पत्नी- | नहि-लङ्गेदीर्घश्च ॥४६६॥ भ्राता। शक्लंट शक्ती, शक्ल:-मनोज्ञदर्शनः, मधुरवाक्, आभ्याम अलः प्रत्ययो भवत्यनयोश्च दीर्घो भवति । शक्तश्च । अम्बुङ शब्दे, अम गतौ अम्ब्ल:, अम्लश्च-रसः णहीच बन्धने, नाहल:-म्लेच्छः । लगु गती, लाङ्गल।।४६२।।
हलम् ।।४६६।। 10 शुक-शो-मूभ्यः कित् ॥४६३॥
ऋ-जनेर्गोऽन्तश्च ॥४६७॥
50 एभ्यः किद् ल: प्रत्ययो भवति । शुक गतो, शुक्लः- आभ्याम अल: प्रत्ययो गकारश्चान्तो भवति । ऋक् सितो वर्णः । शीक स्वप्ने, शील-स्वभावः, व्रतं,
गतौ, अर्गला-परिधः । जनैचि प्रादुर्भावे, जङ्गलं-निर्जलो धर्मः, समाधिश्च । मूङ बन्धने, मूलम्-वृक्षपादावयवः, देश: ॥४६७।। आदिः, हेतुश्च ।।४६३।।
। तृपि-वपि-कुपि-कुशि- कुटि- वृषि- मुसिभ्यः कित् 15 भिल्लाच्छभल्ल-सोविदल्लादयः ॥४६४॥ | ॥४६८॥
55 भिल्लादयः शब्दाः किन लप्रत्ययान्ता निपात्यन्ते ।।
| एभ्यः किद् अल: प्रत्ययो भवति । तृपौच प्रीती, भिदेलश्च भिल्लः-अन्त्यजातिः। अच्छपूर्वाद भले:, अ
तृपला-लता, तृपलं-शुष्कपर्णम्, शुष्कतृणं च । डुवपीं भल्लः-ऋक्षः। सुपूर्वाद्विदेरलोऽन्तः सोश्च वृद्धिः । सोवि
बीजसंताने, उपल:-पाषाण: । कुपच कोपे, कुपल:-प्रवालः । दल्लः-कञ्चुकी। आदिग्रहणादल्लपल्लीरल्लादयोऽपि भवन्ति
कुशच् श्लेषणे, कुशल:-मेधावी । कुशलम्-आरोग्यम् । 20 ॥४६४॥
| कटत कौटिल्ये, कुटल:-ऋषिः । वृष सेचने, वृषल:- 60 मृदि-कन्दि-कण्डि-मण्डि-मङ्गि-पटि-पाटि-शकि
दासजातिः । मुसच् खण्डने, मुसलम्-अवहननम् ।।४६८।। केव-देव-कमि-यमि-शलि-कलि-पलि-गु-ध्वञ्चि-चञ्चिचपि-वहि-दिहि-कुहि-त-सृ.पिशि-तुसि-कु-स्यनि
कोर्वा ॥४६६॥ द्रमेरलः ॥४६५॥
___ कंङ शब्दे इत्यस्माद् अल: स च प्रत्यय: किद्वा भवति । 25 एभ्य: अल: प्रत्ययो भवति । मृश् क्षोदे, मर्दल:- कुवलं-बदरम्, कुवली-क्षुद्र बदरी, कवल:-ग्रास: ।।४६६।। मुरज: । कदु रोदनाह्वानयोः, कन्दल:-प्ररोहः । कुडुङ् दाहे, शमेव च वा ॥४७०॥
. 65 कुण्डलं-कर्णाभरणम् । मदु भूषायाम्, मण्डलं-देशः,
शमूच् उपशमे, इत्यस्माद अल: प्रत्ययो भवति मकापरिवारश्च । मगु गतौ, मङ्गलं-शुभम् । पट गतो, पटलं
रस्य च बकारो वा भवति । शबल:-कल्माष:, शमलंछदि:. समूहः, आवपनं, नेत्ररोगश्च । ण्यन्तात् पाटल:
पुरीषम्, दुरितं च ॥४७०॥ 30 वर्णः । शक्लंट शक्ती, शकलं-भित्तम् असारं च । केवृङ्
छोर्डग्गादिर्वा ॥४७१॥ सेवने, केवलं-परिपूर्ण ज्ञानम्, असहायं च । देवृङ्
छोंच छेदने, इत्यस्मारिकद् अलःप्रत्ययो भवति । स च 70 देवने, देवल:-ऋषिः, देवत्रातः, क्रीडनश्च । कमू-कान्ती,
डगादिर्गादिर्वा भवति । छगल:-छागः, छागल:-ऋषिः। कमल-पद्मम् । णिङि, कामल:-नेत्ररोगः । यमू उपरमे,
छल-वचनविघातोऽर्थविकल्पोपपत्त्या ॥४७१॥ यमलं-युग्मम् । शल गतौ, शललं-शेधाङ्गरुहशङ्कु: । कलि 35 शब्दसंख्यानयोः, कललं-गर्भप्रथमावस्था । पल गतौ । मृजि-खन्याहनिभ्यो डित् ॥४७॥ पललम्-भृष्टतिलातसीचूर्णम् । गुंङ् शब्दे, गवल:-महिषः । एभ्यः डिद् अल: प्रत्ययो भवति । मृजौक् शुद्धौ, मलंधूगश् कम्पने, धवल:-श्वेतः । अञ्च गतौ च, अञ्चल:- बाह्यं रज:-अन्तर्दोषश्च । खनूग अवदारणे, खल:-दुर्जनः, 75 वस्त्रान्तः । चञ्चू गतौ, चञ्चल:-अस्थिरः । चप सान्त्वने, निष्पीडितरसं पिण्याकादि, खलं-सस्यफलग्रहणभूमिः ।
चपल: स एव । वहीं प्रापणे, वहलं-सान्द्रम् । दिहींक लेपे, हनंक हिंसागत्योः, आपूर्वः, आहल:-विषाणं, नखरश्च 40 देहली-द्वाराध: पट्टः, कुहणि विस्मापने, कोहल:-भरतपुत्रः ॥४७२।।
Aho! Shrutgyanam

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132