Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 50
________________ 50 55 स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ महि-कणि-चण्यणि-पल्यलि-तलि-मलि-शलिभ्यो ॥४३३।। णित् ॥४२८॥ । कोर- चोर- मोर-किशोर-घोर-होरा-दोरादयः एभ्यो णिद् ऊरः प्रत्ययो भवति । मह पूजायाम, ॥४३४॥ माहूरः-शैलः। कण गती काणर:-नाग: । चण हिंसा- कोर इत्यादयः शब्दा ओरप्रत्ययान्ता निपात्यन्ते । 5 दानयोश्च, चाणर:-मल्लो विष्णहतः । अण शब्दे, आणूर:- कायतेश्चरतेम्रियतेश्च डिच्च, कोर:-बालपुष्पम् । चोरः- 45 ग्राम: । पल गतौ, पालूरं नाम नगरमान्ध्रराज्ये । अली तस्करः। मोर:-मयूरः । कृशेरिच्चोपान्त्यस्य, किशोर:भूषणादी, आलूर:-विट: । तलण् प्रतिष्ठायाम्, तालूर:- तरुणः, बालाश्वश्च । हन्तेडित् घश्च घोरं-कष्टम् । हंग जलावर्तः । मलि धारणे, मालूरः-दानवः, बिल्वश्च । हरणे, होरा-निमित्तवादिनां चक्ररेखा । हुदांग दाने, शल गतो, शालूरः-दुर्दुरः ।।४२८।। दोच् छेदने वा, दोरः-कटिसूत्र-तन्तुगुणश्च । आदिग्रहणा10 स्था-विडेः कित॥४२६॥ दन्येऽपि ।।४३४॥ आभ्यां किद् ऊरः प्रत्ययो भवति । ष्ठां गतिनिवृत्ती।। कि-श-वृभ्यः करः ॥४३५॥ स्थूर:-बठरः, उच्चश्व, स्थूरा-जयाप्रदेशः । विड आक्रोशे, एभ्यः करः प्रत्ययो भवति । कि: सौत्र:, केकर:-बक्रविडूर-बालवाये ग्रामः ॥४२६।। दृष्टि: । शश हिंसायाम्, शर्करा-मत्स्यण्डिकादि:, कर्कश:, सिन्दूर-कच्चूर-पत्तूर-धुत्तूरादयः ।।४३०॥ क्षुद्रपाषाणावयवश्च । वगट वरणे, वर्कर.-छागशिशुः 15 एते ऊरप्रत्ययान्ता निपात्यन्ते । स्यन्दे: सिन्दू च, ।।४३५॥ सिन्दरं-चीनपिप्रम । करोतेश्चोऽन्तश्च, । कर्चर:- औषध- स-पषिभ्यां कित॥४३॥ विशेषः । पतेस्तोऽन्तश्च, पत्तरं-गन्धदव्यम् । धुवो द्विरुक्त- आभ्यां कित् कर: प्रत्ययो भवति । षूत् प्रेरणे, सूकरःस्तोऽन्तो ह्रस्वश्च, धुत्तर:-उन्मत्तकः, दधाते,त्तूर इत्यन्ये । वराहः । पुष पुष्टौ, पुष्कर, पद्म, तूर्यमुखं, हस्तिहस्ताग्रम्, आदिग्रहणात् कस्तूरहरादयो भवन्ति ।।४३०॥ आकाशं, मुरजः-तीर्थनाम च ॥४३६॥ 20 कु-गु-पति- कथि-कुथि-कठि-कुठि-कुटि-गडि-गुडि- __अनि-काभ्यां तरः ॥४३७॥ मुदि-मूलि-दंशिभ्यः केरः ॥४३१॥ आभ्यां कित् तरः प्रत्ययो भवति । अनक प्राणने, एभ्यः किद् एरः प्रत्ययो भवति । कुंङ् शब्दे, कुबेर:-- अन्तरं-बहिर्योगोपसंव्यानयोः,छिद्रमध्यविरहविशेषेषु च । के धनदः । गुंत् पुरीषोत्सर्गे, गुबेरं-युद्धम् । पतलू गतौ, शब्दे, कातरः-भीरुः ।।४२७॥ पतेर:- पक्षी, पवनश्च । कथण वाक्यप्रबन्धे, कथेर:- इण-पूभ्यां कित् ॥४३८॥ 25 कथकः, कुहकः, शकुन्तश्च । कुथच् पूतिभावे, कुथर:- आभ्यां कित् तर: प्रत्ययो भवति । इण्क् गतो, इतर:- 65 शिडाकीसंभारः । कठ कृच्छजीवने, कठेर:- दरिद्रः । कुठिः निर्दिष्टप्रतियोगी । पूग्श् पवने, पूतर:-जलतन्तुः सौत्रः, कुठेर:-निःमतसारः, अर्जकश्च । कुटत् कौटिल्ये, ॥४३८।। कुटेर:-शठः । गड सेचने, गडेर:-मेघः प्रस्रवणशीलश्च । मो-ज्यजि-मा-मद्य-शौ-वसि-किभ्यः सरः ॥४३६॥ गुडत् रक्षायाम्, गुडेर:-राजा, पण्यं च बालभक्ष्यम् । मुदि एभ्यः सरः प्रत्ययो भवति । मीङच् हिंसायाम्, मेसर:30 हर्षे, मुदेर:-मूर्खः । मूल प्रतिष्ठायाम्, मूलेरः-वनस्पतिः । वर्णविशेषः । जि अभिभवे, जेसर:-शूरः । अज क्षेपणे च, 70 मूलेरं-पण्यम् । दशं दशने, दशेर:-सपः, सारमेय:, वेसर:-अश्वतरः । वेस गतो, इत्यस्य वा जठरेत्यादिजनपदश्च ॥४३१॥ निपातनादरे रूपम् । मांक माने, मासरः-आयामः । मदेच शतेरादयः ॥४३२॥ हर्षे, मत्सर.-क्रोधविशेषः । अशौटि व्याप्ती, अक्षरं-वर्णः, शतेर इत्यादयः शब्दा: केरप्रत्ययान्ता निपात्यन्ते । मोक्षपदम्, आकाशं च । अक्षेर्वा अरे रूपम् । वसं निवासे, 35 शद्लू शातने तश्च, शतेर:-वायुः, तुषारश्च । आदिग्रहणाद् वत्सरः, संवत्सरः, परिवत्सरः, अनुवत्सरः, विवत्सरः, 75 गुधेर-शङ्गबेर-नालिकेरादयो भवन्ति ।।४३२।। उद्वत्सर:-वर्षाभिधानानि । इडामानेन वसन्त्यत्र कालाकठ-चकि-सहिभ्य ओरः ॥४३३॥ वयवा इति इडमंवत्सरः, इडया मानेन वसन्त्यत्रेति इडाएभ्य ओरः प्रत्ययो भवति । कठ-कृच्छ्रजीवने, कठोर:- वत्सर:-वर्ष विशेषाभिधाने परिवत्सरादीन्यपि वर्षविशेषाअमृदुः, चिरंतनश्च । चकि तृप्तौ च, चकोर:- पक्षिविशेषः भिधानानीत्येके । कि इत्यदादी स्मरन्ति, केसर:-सिंहसटः, 40 पर्वतविशेषश्च । षहि मर्षणे, सहोर:-विष्णः, पर्वतश्च | पुष्पावयवः, बकुलश्च । बाहुलकान्न षत्वम् ।।४३६॥ Aho ! Shrutgyanam 60 NO

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132