Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 48
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् । - भवति । तारः-वृक्षः ॥४०६॥ प्लुतिगतो, शिशिरं-शीतलम्, ऋतुश्च ॥४१३॥ कृगो मादिश्च ॥४०७॥ श्रन्थेः शिथ् च ॥४१४॥ 40 करोतेर्मकारादि: ककारादिश्च आरः प्रत्ययो भवति । - श्रथुङ् शैथिल्ये, इत्यस्माद् इरः प्रत्ययो भवत्यस्य च कर्मार:-लोहकारः। कर्कार:-वृक्षः ॥४०७।। शिथ् इत्यादेशो भवति । शिथिर-श्लथम् । लत्वे-शिथिलम् 5 तुषि-कुठिभ्यां कित् ॥४०॥ ।।४१४।। आभ्यां किद् आर: प्रत्ययो भवति । तुषंच तुष्टी, अणित् ।।४१५॥ । तुषार:-हिमम् । कुठिः सौत्रः, कुठार:-परशुः ॥४०॥ . अश्नातेरश्नोतेर्वा णिद् इरः प्रत्ययो भवति । आशिर:- 45 कमेरत उच्च ॥४०॥ | विष्णुः, आदित्यश्च । प्राशिर:-बह्वाशी ।।४१५।। कमूङ् कान्तौ इत्यस्माद् आर: प्रत्ययो भवत्यकारस्य शुषीषि-बन्धि-रुधि-रुचि-मुचि-मुहि-मिहि-तिमि10 चोकारो भवति । कुमार:-महासेनः, अभ्रष्टः, बालश्च मुदि-खिदि-च्छिदि-भिदि-स्थाभ्यः कित् ॥४१६॥ ॥४०६।। एभ्यः किदिरः प्रत्ययो भवति । शुषंच शोपणे, शुषिरकनेः कोविद-कर्बुद-काश्चनाश्च ॥४१०॥ छिद्रम् । इषत् इच्छायाम्, इषरं-तृणम्, इषिरः-अग्निः , 50 कनै दीप्ती इत्यस्माद् आरः प्रत्ययो भवति, अस्य च | आहारः-क्षिप्रः, सेव्यश्च । बन्धंश बन्धने, बधिरः-श्रुतिकोविद कर्बद काञ्चन इत्यादेशा भवन्ति । कोविदार:, विकल: । रुपी-आवरणे रुधिरं-द्वितीयो धातुः । रुचि 15 कर्बुदारः, काञ्चनारश्च वृक्षविशेषाः ।।४१०।। अभिप्रीत्यां च, रुचिरं-दयितं, दीप्तिमञ्च । मुलुंती मोक्षणे, मुचिर:-धर्मः, सूर्यः, मेघश्च । मुहौच वैचित्ये, द्वार-शङ्गार-भङ्गार- कलार-कान्तार- केदार- महिर:-कन्दर्पः, सर्यश्च, महिरं-तमः । मिहं सेचने, 55 खारडादयः ॥४१॥ मिहिर:-मेघः, सूर्यश्च, मिहिरं-तोयम् । तिमच आर्द्रभावे, ___एते आरप्रत्ययान्ता निपात्यन्ते । उभत् पूरणे द्वादेशश्च, तिमिरं-तमः, तोयं, रोगश्च कश्चित् । मुदि हर्ष, मुदिरः द्वार-द्वाः। श्रयतेस्तालव्यादिः शृङ्गश्च, शृङ्गार:-रसविशेषः, मेघः, सूर्यश्च । खिदंत् परिघाते, खिदिर:-त्रासः, तस्करश्च। 20 विदग्धता च । भृगो भृङग् च, भृङ्गार:-हस्तिमुखाकार गा भृङग् च, भृङ्गारः-हास्तमुखाकार- छिपी द्वैधीकरणे, छिदिर:-उन्दुरः, अग्निश्च, छिदिरंगलन्तिका। कलेहश्च स्वरात्परः, कहार:-उत्पलविशेषः । । शस्त्रम् । भिदपी विदारणे, भिदिर:-अशनि:, भेदश्च । 60 कमेस्तोऽन्तो दीर्घश्च, कान्तारं-अरण्यम् । कदेः सौत्र- ष्टां गतिनिवृत्ती, स्थिर:-अचलः ।।४१६।। स्यात एच्च, केदारः-वप्रः । खदेडिच्च, खारी-चतुणिम् । स्थविर-पिठिर- स्फिराजिरादयः ॥४१७॥ खारडिति डकारो ड्यर्थः । आदिग्रहणात् शिशुमारादयो 25 भवन्ति ।।४११॥ एते कित् प्रत्ययान्ता निपात्यन्ते, तिष्ठतेर्वोऽन्तो ह्रस्वश्च । स्थविरः-वृद्धः। पचतेरत इत्वं ठश्च पिठिरंमदि-मन्दि-चन्दि-पदि-खदि-सहि-वहि-कु-सभ्य | साधनभाण्डम्, पठेर्वा रूपम् । स्फायतेडिच्च, स्फिर:-- 65 इरः ॥४१२॥ स्फारो, वृद्धिश्च । अजेर्वीभावाभावश्च, अजिरम्-अङ्गणम्, एभ्य इरः प्रत्ययो भवति । मदैच हर्षे, मदिरा-सूरा।। नगरं, देववेश्म च । आदिग्रहणादन्येऽपि ।।४१७।। मदुङ् स्तुत्यादौ, मन्दिरं-वेश्म, नगरं च । चदु दीप्त्या क-श-प-पूग-मञ्जि-कुटि-कटि-पटि-कण्डि-शौण्डि30 ह्नादनयोः, चन्दिर:-चन्द्रमाः, हस्ती च, चन्दिरं-चन्द्रि-डिसिभ्यः ईरः॥४१॥ कावत्, जलं च । पदिच गतौ, पदिर:-मार्ग: । खद एभ्य ईरः प्रत्ययो भवति। कत् विक्षेपे, करीरः- 70 हिंसायाम, खदिरः-वृक्षविशेष: । षहि मर्षणे, सहिरःपर्वतः। वहीं प्रापणे, वहिर:-बलीवर्दः। कुंक शब्दे, वनस्पतिविशेष:, वंशाधङकुरश्च । शश हिमायाम, शरीरंकविर:-अक्षिकोणः। सं. गतौ, लत्वे सलिलम् -जलम् वपुः । पृश्-पालनपूरणयोः । परीरं-बलं, लाङ्गलमुखं च । 35॥४१२॥ पूगा पवने, पवीरं-रङ्गस्थानं, फलं, पवित्र-बीजावपनं च । मञ्जिः सौत्रः, मञ्जीरं-नुपूरः । कुटत् कौटिल्ये, कुटीशव-शरिचातः ॥४१३॥ रम्-आलयः, कर्कटक:, चन्द्राश्रयराशिश्च, कोटीरं-मुकुटः। 75 आभ्याम् इरः प्रत्ययो भवत्यकारस्य चेकारो भवति । बाहुलकाद् गुणः । कटे वर्षावरणयोः, कटीरं-जनपदः, शव गतौ तालव्यादिः, शिविरम्-सैन्यसंनिवेशः। शश जघन, जलं च । पट गतो, पटीरः-कन्दपः, पटीरं-कार्मकम् । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132