Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
क्षु-चुप-पूभ्यः कित् ॥ ३०१ ॥
एम्य: कित्पः प्रत्ययो भवति । टुक्षुक् शब्दे, क्षुपः
मन्दगमनम् । पूग्श्
गुच्छः । चुप मन्दायां गतौ, चुप्पं पवने, पूपः- पिष्टमयः ।। ३०१ ।।
5
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
नियो वा ॥ ३०२ ॥
णीं प्रापणे, इत्यस्मात् पः प्रत्ययो भवति । स च किद्वा भवति । नीप:- वृक्षविशेषः, नेप:- नयः, पुरोहितः, वृक्षः, भृतकरच; नेपम् उदकं यानं च ॥ ३०२ ॥
उभ्यवेर्लुक् च ॥३०३॥
10
आभ्यां कितु पः प्रत्ययो भवति, लुक् चान्तस्य भवति । उभत् पूरणे । अव रक्षणादौ । उप, अप च- अव्यये
॥३०३॥
दलि- वलि - तलि - खजि - ध्वजि - कचिभ्योऽपः ॥३०४ ॥
15 एम्य: अपः प्रत्ययो भवति । दल विशरणे, दलप:प्रहरणम् रणमुखम् विदलं, दलविशेषश्च, दलपं व्रणमुखत्राणम् । वलि संवरणे, वलप:- कणिका । तलण्प्रतिष्ठायाम्, तलप:- हस्तप्रहारः । खज मन्थे, खजप:- मन्थः, खजपं- दधि, घृतम्, उदकं च । ध्वज गतौ ध्वजपः20 ध्वजः । कचि बन्धने, कचपः- शाकपणः, बन्धश्च ॥ ३०४ ।।
35
-
एम्य: किप: प्रत्ययो भवति । भुजंप् पालनाम्यवहारयोः । भुजप:- राजा, यजमानपालनादग्निश्च । कुतिः सौत्रः 25 कुतप:- छागलोम्नां कम्बलः, आस्तरणं, श्राद्धकालश्च । कुटत् कौटिल्ये, कुटप:- प्रस्थचतुर्भागः, नीडं च शकुनीनाम् । विट् शब्दे, विटप:- शाखा । कृणत् शब्दोपकरणयोः । कुणप :- मृतकं, कुषितं शब्दार्थसारूप्यं च । कुषश् निष्कर्षे, कुषपः- विन्ध्य, संदंशश्च । उषू दाहे, 30 उषपः- दाहः, सूर्य, वह्निव ।। ३०५||
शसेः श इञ्चातः ॥ ३०६ ॥
शंसू स्तुतौ च इत्यस्मादपः प्रत्ययो भवति तालव्य : शकारोऽन्तादेशोऽकारस्य च इकारो भवति । शिशपा:वृक्षविशेषः || ३०६ ॥
विष्टपोलप - वातपादयः ॥ ३०७॥
वातेस्तोऽन्तश्च । वातपः ऋषिः । आदिग्रहणात् खरपादयोऽपि भवन्ति ॥३०७॥ कलेरापः ॥ ३०८ ॥
40
कलि शब्दसंख्यानयोः, इत्यस्मादापः प्रत्ययो भवति । कलाप:- काशीसमूहः, शिखण्ड ||३०८ ||
विष्टपादयः शब्दा किदु अपप्रत्ययान्ता निपात्यन्ते । विषेस्तोन्तश्च । विष्टपं जगत्, सुकृतिनां स्थानं च । वलेरुल् च । उलपं- पर्वततृणम्, पङ्कजं, जलं च । उलपः- ऋषिः ।
२५
विशेरिपक् ॥ ३०६ ॥
विशंतु प्रवेशने इत्यस्मादिपकप्रत्ययो भवति । 45 विशिषः- राशि: । विशिपं तृणं, वेश्म, आसनं, पद्मं च
1130811
भुजि - कुति कुटि विटि कुणि कुष्युषिभ्यः रक्षोघ्नं द्रव्यम्, शाकं च ॥ ३१३॥ कित् ॥ ३०५ ॥
दलेरीपो दिल् च ॥३१०॥
दल विशरणे, इत्यस्मादीपः प्रत्ययो भवति । दिल् चास्यादेशो भवति । दिलीप:- राजा ||३१०॥
50
उडेरुषक् ॥३११॥
उड् संघाते, इति सौत्रात् उपक्प्रत्ययो भवति । उडुप :प्लवः । जपादित्वाद् वत्वे, उडुवः ॥ ३११॥
अश ऊपः पश्च ॥३१२॥
अशीट व्याप्ती, इत्यस्मादूपः प्रत्ययः भवति, पश्चा- 55 न्तादेशो भवति । अपूपः- पक्वान्न विशेष: ।। ३१२।
सर्तेः षपः ॥३१३॥
सूं गतौ इत्यस्मात् षपः प्रत्ययो भवति । सर्षपः
री- शीभ्यां फः ।। ३१४ ॥
आभ्यां फः प्रत्ययो भवति । रीडच् श्रवणे, रेफःकुत्सितः । शी स्वप्ने । शेफः- मेढ़ः ।। ३१४॥
60
कलि- गलेरस्योच्च ॥३१५॥
आभ्यां फः प्रत्ययो भवत्यस्य चोकारो भवति । कलि शब्दसंख्यानयोः, गल अदने कुल्फ, गुल्फ:- जङ्घाङ्घ्रि- 65 सन्धिः । गुल्फ :- पादोपरिग्रन्थिः ।। ३१५।।
शफ-कफ- शिफा - शोफादयः ॥ ३१६ ॥
शफादयः शब्दाः फप्रत्ययान्ता निपात्यन्ते । श्यतेः कायतेश्च ह्रस्वश्च । शफ:- खुरः, प्रियंवदश्च । कफः- श्लेष्मा । श्यतेरित्वमोत्वं च । शिफा वृक्षजटा । शोफ:- श्वयथुः, 70 खुरश्च । आदिशब्दाद् रिफान फासुनफादयो भवन्ति ॥ ३९६ ॥ वलि-नितनिभ्यां बः ॥३१७॥
वलि संवरणे, निपूर्वाच्च, तनूयी विस्तारे, इत्याभ्यां बः प्रत्ययो भवति । वल्बः वृक्षः । नितम्बः श्रोणिः, पर्वतैकदेशः, नटश्च ॥३१७॥
Aho! Shrutgyanam
75

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132