Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 44
________________ ३० स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ आसनं-च । वृषयः-आशयः ॥३६६॥ वींक प्रजननादौ इत्यस्मात्तकारादिणिद् आलीयः प्रत्ययो गय-हृदयादयः ॥३७०॥ भवति । वैतालीयं-छन्दोजातिः ॥३७८।। 40 गय-हृदयादयः शब्दा: किदयप्रत्ययान्ता निपात्यन्ते। गमे- धाग-राजि-श-रमि-याज्यर्तेरन्यः ॥३७॥ डिच्च, गयः-प्राणः, गया-तीर्थम् । हरतेर्दोऽन्तश्च, हृदयं- एभ्यः अन्यः प्रत्ययो भवति । डुधांगक धारणे च, 5 मनः, स्तनमध्यम् च । आदिशब्दात् गणेरेयः, गणेयं गण- धान्यं सस्यजातिः । राजग दीप्तौ, राजन्यः-ज्योतिः, नीयमित्यादि ।।३७०॥ अग्निः, क्षत्रियश्च । शश हिंसायाम, शरण्यः-बाता। रमि मुचे ध्य-घुयौ ॥३७१॥ क्रीडायाम्, रमण्यं-शोभनम् । यजी देवपूजादौ, याजन्य:- 45 मुचलंती मोक्षणे, इत्यस्माद् धितौ अय उय इति प्रत्ययौ क्षत्रियः, यज्ञश्च । ऋक् गतौ अरण्यं-वनम् ॥ ३७६।। किती भवतः। मुकय: मुकुयश्च-अश्वतरादश्वायां जातः । हिरण्य-पर्जन्यादयः ॥३०॥ 10 घित्करणं कत्वार्थम् ॥३७१।। हिरण्यादयः शब्दा अन्यप्रत्ययान्ता निपात्यन्ते। हरतेकुलि-लुलि-कलि-कषिभ्यः कायः ॥३७२॥ रिचातः । हिरण्यं-सुवर्णादि द्रव्यम् । परिपूर्वस्य पृषू एभ्य: किद् आयः प्रत्ययो भवति । कुल बन्धुसंस्त्या सेचने इत्यस्योपसर्गान्तलोपो धातोश्च जः समस्तादेशः, 50 नयोः, कुलायः-नीडम् । लुलि: सौत्रः, लुलाय:-महिषः । | गर्जतेर्वा गकारस्य पकारः। पर्जन्यः-इन्द्रः, मेघः, शकुः, कलि शब्दसंख्यानयोः, कलाय:-त्रिपुटः । कष हिसायाम्, पुण्यं, कुशलं च कर्म । आदि ग्रहणादन्येऽपि ।।३८०॥ 15 कषाय:-कल्कादिः ॥३७२।। वदि-सहिम्यामान्यः ॥३८१॥ श्रु-दक्षि-गृहि-स्पृहि-महेराय्यः ॥३७३ । आभ्याम् आन्यः प्रत्ययो भवति । वद व्यक्तायां वाचि, एभ्यः आय्यः प्रत्ययो भवति । श्रंट श्रवणे, श्रवाय्यः वदान्य:-दाता, गुणवान्, चारुभाषी वा। षहि मर्षणे, 55 यज्ञपशुः, ग्रहणसमर्थश्च श्रोता । दक्षि हिंसागत्योः दक्षाय्य:- सहान्यः-शैलः ॥३८१॥ अग्निः , गृध्रः, वैनतेयः, दक्षतमश्च । गृहणि ग्रहणे, वृङ एण्यः ॥३८२॥ 20 गृहयाय्यः- वैनतेयः, गृहकर्मकुशलश्च । स्पृहण ईप्सायाम्, | वृश् संभक्तो, इत्यस्माद् एण्यः प्रत्ययो भवति । स्पृहयाय्य:-स्पृहयालु घृतं च, स्पृहयाय्यानि-तृणानि च, वरेण्यः-परंब्रह्म, धाम, श्रेष्ठः, प्रजापतिः, अन्नं च अहानि च । महण पूजायाम् । महयाय्य:-अश्वमेधः ।।३८२॥ ॥३७३॥ मदेः स्यः ॥३८३॥ दधिषाय्य-दोधीषाय्यौ ॥३७४॥ मदैच् हर्षे, इत्यस्मात् त्स्यः प्रत्ययो भवति । मत्स्य:25 एतो आय्यप्रत्ययान्तौ निपात्येते । दधिपूर्वात् स्यते: । मीनः, धूर्तश्च ।।३८३।। षत्वं च । दधिषाय्यं-पृषदाज्यम्, मृषावादी च । दीव्यते- रुचि-भूजिभ्यां फिष्यः ॥३८४॥ र्दीधीष च, दीधीषाय्यं तदेव ॥३७४।। रुचि-भुजिभ्यां किद् इष्य: प्रत्ययो भवति । रुचि 65 कौतेरियः ॥३७॥ अभिप्रीत्यां च, रुचिष्यः-वल्लभः, सुवर्णं च । भुजंप पालनाकुंक शब्दे इत्यस्माद् इयः प्रत्ययो भवति । कवियं- भ्यवहारयोः, भुजिष्यः-आचार्यः, भोक्ता, अन्नं, मृदु, 30 खलीनम् ॥३७॥ ओदन:- दासश्च, भुजिष्यं-धनम् ॥३८४।। । कृगः कित् ॥३७६॥ वार्थभ्यामुष्यः ॥३८॥ डुकंग करणे इत्यस्मात् किद् इयः प्रत्ययो भवति ।। आभ्याम् उष्यः प्रत्ययो भवति । वचंक भाषणे, वचुष्य:- 70 क्रिय:-मेषः ॥३७६।। . वक्ता । अर्थणि उपयाचने, अर्थष्यः-अर्थी ॥३८॥ मृजेर्णालीयः ॥३७७॥ वचोऽथ्य उत् च ॥३८६॥ 35 मृजौक शुद्धौ, इत्यस्माद् णदालीयः प्रत्ययो भवति। वचंक भाषणे, इत्यस्मादथ्यः प्रत्ययो भवत्यस्य च उद मार्जालीयम्-पापशोधनम्, मार्जालीय:-अग्निः, मृजोऽस्य इत्यादेशो भवति । उतथ्यः-ऋषिः ॥३८६।। वृद्धिरिति वृद्धिः । णकार उत्तरार्थः ।।३७७।। भी-वृधि-रुधि- वज्य- गि- रमि- वमि-वपि-75 वेतेस्तादिः ॥३७८॥ | जपि- शकि- स्फायि- वन्दीन्दि- पदि-मदि- मन्दिAho! Shrutgyanam 60

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132