Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 35
________________ स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ 5 आभ्यामन्दः प्रत्ययो भवति । ककि लौल्ये । मकिः सौत्रः । ककन्दः मकन्दश्च राजानौ यकाभ्यां निर्वृत्ता काकन्दी, माकन्दी च नगरी || २४५ || 20 कैरवम् | बुन्दे कि वोऽन्तव, बुबुदः - जलस्फोट:, बुबुदंनेत्रजो व्याधिः । आदिग्रहणात् दुहींक् क्षरणे, प्रत्ययादेरत्वे, दोहद :- अभिलाषविशेषः । एवमन्येऽपि ॥ २४४ ॥ ककि मकिभ्यामन्दः ॥ २४५॥ कल्यलि - पुलि-कुरिकुणि मणिभ्य इन्दक् ॥ २४६॥ एभ्य इन्दक् प्रत्ययो भवति । कलि शब्दसंख्यानयोः, 10 कलिन्द:- पर्वतः, यतो यमुना प्रभवति । अली भूषणादी, अलिन्द:- प्रघाण:, भाजनस्थानं च । पुल महत्त्वे, पुलिन्द:- शबरः । कुरत् शब्दे, कुरिन्दः- धान्यमलहरणोपकरणम्, तेजनोपकरणं च । कुणत् शब्दोपकरणयोः, कुणिन्द:- म्लेच्छः, शब्द उपकरणं च । मण शब्दे, मणिन्द:15 अश्वबल्लवः ॥ २४६ ॥ 25 कुपेर्व च वा ॥२४७॥ कुपच् क्रोधे, इत्यस्माद् इन्दक् प्रत्ययो भवति । ववान्तादेशो वा भवति । कुपिन्दः, कुविन्द:- तन्तुवायः ।। २४७।। मुचेर्ड कुन्द कुकुन्दौ ॥ २५० ॥ मुलृती मोक्षणे, इत्यस्मात् डित् उकुन्दः किदुकुन्दश्च 30 प्रत्ययौ भवतः । मुकुन्द:- विष्णुः, मुचुकुन्द:- राजा, वृक्षविशेषश्च ।। २५० ।। स्कन्द्यमिभ्यां धः ॥ २५१॥ आभ्यां घः प्रत्ययो भवति । स्कन्दु गतिशोषणयो:, स्कन्धः - बाहुमूर्धा ककुन्दविभागश्च । बाहुलकाद् दस्य 35 लुक् । अम गती, अन्धः- चक्षुविकलः ।। २५१ ॥ नैः स्यतेरधक् ॥२५२॥ २१ निपूर्वात् षच् अन्तकर्मणि, इत्यस्माद् अधक् प्रत्ययो भवति । निषधः पर्वतः, निषधाः जनपदः ।। २५२ ।। -मङ्गेर्नलुक् च ॥ २५३॥ म गती, इत्याद् अधक् प्रत्ययो भवति नकारस्य 40 च लुग् भवति । मगधाः जनपदः ।। २५३॥ आरगेर्वधः ॥२५४॥ आङ् पूर्वात् रगे शङ्कायाम् इत्यस्मादु वधः प्रत्ययो भवति । आरग्वधः- वृक्षजातिः ॥ २५४॥ परात् श्रो डित् ।। २५५॥ परपूर्वात् शृश् हिंसायाम्, इत्यस्मात् डित् वधः प्रत्ययो भवति । परश्वध:- आयुधजातिः ।। २५५ ।। इषेरुधक् ॥२५६॥ प्या धापयति- स्वदि- स्वपि - वस्यज्य -ति-सिक्-ि भ्यो नः ।। २५६ ।। पुलिभ्यां णित् ॥ २४८ ॥ आभ्यां गिद् इन्दक् प्रत्ययो भवति । पृश् पालनपूरणयो:, पल गतो, पारिन्दः, पालिन्दः, द्वावपि वृक्षगाथकौ, पारिन्द:- मुख्यः पूज्यश्च । पालिन्दो- नृपतिः, रक्षकचेत्येके || २४८ ॥ एभ्यो नः प्रत्ययो भवति । प्येङ् वृद्धी, प्यानः समुद्रः चन्द्रश्च । डुधांग्क् धारणे च, धाना- भृष्टो यवः, अङ्कुरश्च। पनि स्तुतौ पन्नं नीचैःकरणम्, सन्नं जिह्वा च । अनक् प्राणने, अन्नं- भक्तम्, आचारश्च । ष्वदि आस्वादने, स्वन्नंरुचितम् । ञिष्वक्शये, स्वप्नः- मनोविकार: निद्रा च । 60 वसं निवासे, वस्नं- वासः मूल्यम्, मेढम् आगमन | अ क्षेपणे च, वेन:- प्रजापतिः, ध्यानी, राजा, वायुः, यज्ञः, प्राज्ञः, मूर्खश्च । अत सातत्यगमने, अत्न:- आत्मा, वायुः, यमेरुन्दः ||२४|| मूं उपरमे, इत्यस्माद् उन्दः प्रत्ययो भवति । यमुन्द:- मेघः, प्रजापतिश्च । षिवृच् उतो, स्योनं- सुखम्, तन्तुवायक्षत्रियविशेषः || २४६ ॥ सूत्रसंतान, समुद्र:, सूर्य:, रश्मिः, आस्तरणं च ।। २५८ ।। 65 षसेणित् ॥ २५६ ॥ षसक् स्वप्ने, इत्यस्मात् णिदु नः प्रत्ययो भवति । सास्ना- गोकण्ठावलम्बि चर्म, निद्रा च ॥ २५६ ॥ 45 इषत् इच्छायाम्, इत्यस्माद् उधक् प्रत्ययो भवति । इषुधः- याञ्चा ।। २५६॥ 50 कोरन्धः ॥ २५७॥ कुङ् शब्दे, इत्यस्माद् अन्धः प्रत्ययो भवति । कवन्धःछिन्नमूर्धा देहः || २५७।। 55 रसेर्वा ॥ २६०॥ रसशब्दे, इत्यस्माद् न प्रत्ययो भवति, णिद् वा भवति । 70 रास्ना- धेनुः, औषधिजातिश्च । रस्नं द्रव्यजातिः, रस्नाजिह्वा, रस्न:- तुरङ्गः, दण्डश्च ॥ २६०॥ जीण-शी-दी- बुध्यवि-मीभ्यः कित् ॥२६१॥ एभ्यः किदु नः प्रत्ययो भवति । जि अभिभवे, जिन:अर्हन्, बुद्धश्च । इंण्क गतौ, इन:- स्वामी, संनिपात:, 75 ईश्वर:, राजा, सूर्यश्व । शी स्वप्ने, शीन:- पीलुः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132