Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
१६
कबेरोतः प् च ॥ २१७॥
सीमन्तः केशमार्गः, ग्रामक्षेत्रान्तश्च । हन्तेहिनोतेर्वा हेम् च, 40
कबृङ् वर्णे, इत्यस्माद् ओतः प्रत्ययो भवति, पश्चान्ता हेमन्तः ऋतुः । भदन्तेनंलुक् च भदन्त: - निर्ग्रन्थेषु देशो भवति । कपोतः - पक्षी, वर्णश्च ।। २१७॥ शाक्येषु च पूज्यः । दुषेर्वोऽन्तश्च । दुष्वन्तः - राजा । आदिग्रहणादन्येऽपि ॥ २२२॥ शकेरुन्तः ॥२२३॥
आस्फार्येत् ॥२१८॥
5
आङ्पूर्वात् स्फाय वृद्धी, इत्यस्मात् डि ओतः प्रत्ययो भवति । आस्फोता नाम औषधिः ॥२१८॥
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
ज़ - विशिभ्यामन्तः ॥२१॥
आभ्यां अन्तः प्रत्ययो भवति । जृष्च् जरसि, जरन्तःभूतग्रामः, वृद्धः, महिषश्च । विंशत् प्रवेशने, वेशन्तः- पत्व10 लम् । वल्लभः - अप्राप्तापवर्गः, आकाशं च ।। २१६ ।।
रुहि नन्दि- जीवि प्राणिभ्यष्टिदाशिषि ॥ २२० ॥
एभ्य आशिषि विदन्तः प्रत्ययो भवति । रुहं जन्मनि, रोहतात्, रोहन्तः-वृक्षः, रोहन्ती - औषधिः । टुनदु समृद्धौ, नन्दतात्, नन्दन्तः सखा, आनन्द, नन्दन्ती-सखी । जीव 15 प्राणधारणे, जीवतात्, जीवन्तः- आयुष्मान् जीवन्तीशाकः । अनक् प्राणने, प्राण्यात्, प्राणन्तः- वायुः, रसायनं च प्राणन्ती स्त्री ॥ २२० ॥
W/
तृ-जि-भू- वदि-वहि-वसि भास्यदि-साधि-मदिगडि गण्डि मण्डि नन्दि-रेविभ्यः ॥२२१॥ 20 एम्यष्टिदन्तः प्रत्ययो भवति । आशिषीत्येके । तु प्लवनतरणयो:, तरन्तः- आदित्यः, भेकच, तरन्ती स्त्री । जि अभिभवे । जयन्तः-रथरेणुः, ध्वजः, इन्द्रपुत्रः, जम्बू:पश्चिमद्वारम् पश्चिमानुत्तरविमानं च जयन्ती उदयनपितृष्वसा । भू सत्तायाम् भवन्तः कालः भवन्ती । वद 25 व्यक्तायां वाचि वदन्तः, वदन्ती । वहीं प्रापणे, वहन्तः
रथः, अनड्वान्, रथरेणुः, वायुश्च वहन्ती । वसं निवासे, ; वसन्तः ऋतुः । भासि दीप्तौ भासन्तः सूर्यः, भासन्ती, ण्यन्तोऽपि, भासयन्तः - सूर्यः । अर्दक् भक्षणे, अदन्तः, अदन्ती | साट् संसिद्धी, साधन्तः - भिक्षुः ण्यन्तोऽपि, 30 साधयन्तः - भिक्षुः साधयन्ती । मर्दच् हर्षे, णौ, मदयन्तः, मदयन्ती- पुष्पगुल्मजातिः । गड सेचने, गडन्त:जलद:, ण्यन्तोऽपि, गडयन्तः, गडयन्ती, गड्डु वदनैकदेशे, ण्यन्तः, गण्डयन्तः- मेषः । मड्डु भूषायाम्, ण्यन्तः, मण्डयन्तः-प्रसाधकः, अलंकार:, आदर्शश्च । टुनदु समृद्धौ, ण्य35 न्तः, नन्दयन्तः-सुखकृत्, राजा, हिरण्यं, सुखं च नन्दयन्ती । रेवृङ् पथि गती, रेवन्तः- सूर्यपुत्रः । अनुक्तार्था धात्वर्थकर्त्रर्थाः ।।२२१॥
|
सीमन्त- हेमन्त भदन्त दुष्वन्तादयः ॥२२२॥ एतेऽन्तप्रत्ययान्ता निपात्यन्ते । सिनोतेः सीम् च,
शक्लृट् शक्तो, इत्यस्माद् उन्तः प्रत्ययो भवति । शकुन्त:- 45 पक्षी ||२२३ ॥
• कर्षोडत् ॥ २२४॥
हिंसायाम् इत्येतस्माद् डिदुन्तः प्रत्ययो भवति ।
कुन्तः - आयुधम् ।।२२४॥
-- गातिभ्यः ॥२२५॥
एम्स्थः प्रत्ययो भवति । कमूङ् कान्ती, कन्था प्रावरणम्, नगरं च । पुंङ् गतौ, प्रोथ:-प्रियो, युवा, सूकरमुखं, घोणा च । गे शब्दे, गाथा - श्लोकः, आर्या वा । ऋगतो, अर्थ:- जीवाजीवादिपदार्थ, प्रयोजनम्, अभिषेयं, धनं, याचा, निवृत्तिश्च ॥२२५॥
1
अवाद् गोऽञ्च वा ॥ २२६॥
अवपूर्वाद्गायतेः थः प्रत्ययो भवति, अच्चान्तादेशो वा भवति । अवगथः, अवगाथ:- अक्षसंघः, प्रातः सवनं, रथयानं, साम, पन्थाश्च ॥२२६॥
50
55
नी-तू-रमि-तृ-दि-चि-रिचि- सिचि - श्वि- हनि-पा- 60 गो-पा- वोद्गाभ्यः कित् ॥ २२७॥
एम्य: कित् थः प्रत्ययो भवति । णींग प्रापणे, नीथंजलम्, सुनीथो नाम राजा, नीतिमान्, धर्मशीलः, ब्राह्मणश्च । णूत् स्तवने, नूथं तीर्थम् । रमिं क्रीडायाम्, रथः स्यन्दनः । तू प्लवनतरणयो:, तीर्थ- जलाशयावगाहन मार्गः, पुण्यक्षेत्रम् 65 आचार्यश्च । तुदींत् व्यथने, तुत्थं चक्षुष्यः, धातुविशेषः । वचं भाषणे, उक्थं-शास्त्र, सामवेदश्च, उक्थानि सामानि । रिचंपी विरेचने, रिक्थं धनम् । षिचींतु क्षरणे, सिक्थंमदनं, पुलाकश्च । ट्वाश्वि गतिवृद्धयोः, शूथः यज्ञप्रदेशः । हन हिंसागत्योः, हथः पन्थाः, कालश्च । पां पाने, पीथं- 70 बालघृतपानम्, अम्भः, नवनीतं च, पीथ: - मकरः, रविश्च । गोपूर्वात्, गोपीथ: - तीर्थ विशेषः, गोनिपानं, जलद्रोणी, कालविशेषश्च । मैं शब्दे, अवगीयम् - यज्ञकर्मणि प्रातः-. शंसनम्, उद्गीथः शुनामूर्ध्वमुखानां विराव:, सामगानम्, प्रथमोच्चारणं च ॥ २२७॥
न्युद्भ्यां शीङ्ः ॥ २२८ ॥
नि उपूर्वात् शी स्वप्ने, इत्यस्मात् कित् थः प्रत्ययो भवति । निशीथ :- अर्धरात्रः, रात्रिः, प्रदोषश्च । उच्छीथ:
Aho! Shrutgyanam
75

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132