Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
२०
स्वप्नः, टिट्टिभश्च ॥ २२८ ॥ अवभृ-नि-समिभ्यः ॥ २२६ ॥
अपूर्वाद् बिभर्ते, निस्पूर्वादत्र्त्तेः, सम्पूर्वात् एतेश्च कित् थः प्रत्ययो भवति । अवभृथ: - यज्ञावसानं, यज्ञस्नानं च । 5 निर्ऋथ:-निकायः, निर्ऋथं स्नानम् । समिथ:-संगमः,
गोधूमपिष्टं च, समिथं समूहः ॥ २२६ ॥
स्वोपज्ञोणादिगण सूत्रविवरणम् ॥
10
पथ-यूथ- गूथ-कुथ-तिथ- निथ- सूरथादयः ॥२३१॥ एते प्रत्ययान्ता निपात्यन्ते । पलतेर्लो लुक् च, पथः पन्थाः 1 गुंतेच दीर्घव, यूथ:-समूहः, गूथम्-अमेध्यं, विष्ठा च । किरतेः करोतेर्वा कुश्र्च, कुथःकुथा वा-आस्तरणम् । तनोतेस्तिष्ठतेर्वा तिच तिथ:15 काल: । तिम्यते, तिथः प्रावृट्कालः । नयते ह्रस्वश्व, निथ:पूर्वक्षत्रियः, कालश्च । सुपूर्वात् रमेः सोर्दीर्घश्व कित् च । सूरथः - दान्तः । आदिग्रहणाद् निपूर्वाद् रौतेर्दीर्घत्वं च । निरुथ:- दिक्, निरुथं पुण्यक्रमनियतम् । एवं संगीथ प्रगाथावयोपि ॥२३१॥
20
सर्वे णित् ॥ २३० ॥
ज- वृभ्यामूथः ॥ २३६ ॥
सूं गतौ, इत्यस्माद् णित् थः प्रत्ययो भवति । सार्थ:- शरीरम् अग्रमांसम्, अग्निः, संवत्सरः, मार्गः, कल्मषं च । आभ्यासूयः प्रत्ययो भवति । जुष्च् जरसि, जरुथ:
समूहः ।। २३० ।।
वृग्श् वरणे, वरूथ:- वर्म, सेनाङ्गे बलसंघातच ॥ २३६ ॥ शा- शपि-मनि-कनिभ्यो दः ॥ २३७ ॥
एम्यो दः प्रत्ययो भवति । शोंच् तक्षणे, शादः कर्दमः, 50 तरुणतॄणं, मृदुः बन्धः, सुवर्णं च । शपीं आक्रोशे, शब्द:श्रोत्रग्राह्योऽर्थः । मनिच् ज्ञाने, मन्द:- अलसः, बुद्धिहीनश्च । कनै दीप्त्यादिषु, कन्द:- मूलम् ।।२३७।। आपोऽप् च ।। २३८ ||
भू-शी-शपि शमि-गमि रमि वन्दि वञ्चि जीविप्राणिभ्योऽयः ॥ २३२॥
एम्योsथः प्रत्ययो भवति । दुडुभ्रंग्क् पोषणे च, भरथ:- कैकेयीसुतः अग्निः, लोकपालच । शी स्वप्ने, शयथ:-अजगर:, प्रदोष:, मत्स्यः, वराहश्च । शपीं आक्रोशे 25 शपथ: - प्रत्ययकरणम् आक्रोशश्च । शमूच् उपशमे, शमथ:
समाधिः, आश्रमपदं च । गम्लृ गतौ गमथः पन्थाः, पथिकश्च । रमि क्रीडायाम्, रमथ: - प्रहर्षः । वदुङ् स्तुत्य - भिवादनयोः, वन्दथः - स्तोता, स्तुत्यश्च । वञ्च गतो, वंचथ: - अध्वा, कोकिलः, काकः, दम्भश्च । जीव प्राणधारणे, 30 जीवथ: - अर्थवान्, जलम्, अन्नं, वायुः, मयूरः, कुर्मः, धार्मिकश्च । अनक् प्राणने, प्राणथः - बलवान्, ईश्वरः, प्रजापतिश्च ॥ २३२ ॥
उपसर्गाद्वसः ॥ २३३॥
उपसर्गात् परस्मात् वसं निवासे, इत्यस्मादथः प्रत्ययो भवति । आवसथ: - गृहम्, उपवसथः- उपवास, संवसथ:35 संवासः, सुवसथ:-सुवासः, निवसथ: - निवासः ॥ २३३ ॥
शरः । रुदृक् अश्रुविमोचने, रुदथः बालः, असत्त्वः, श्वा च । दुहीच् जिघांसायाम्, द्रुहथः शत्रुः ।।२३४ | रोर्वा ॥ २३५॥
40
विदि- भिदि - रुदि- दुहिन्यः कित् ॥ २३४ ॥
एम्य: किदथः प्रत्ययो भवति । विदंक् ज्ञाने विदथ:ज्ञानी, यज्ञः, अध्वर्युः, संग्रामश्च । भिदुपी विदारणे, भिदथ:
रुक् शब्दे, इत्यस्मादयः प्रत्ययो भवति, सच किद्वा भवति । रुवथ: - शकुनिः, शिशुश्च । रवथः - आक्रन्दः, शब्दकारश्च ।। २३५ ।।
आप्लूं व्याप्तौ इत्यस्मात् दः प्रत्ययो भवति । अस्य 55 चाप इत्ययमादेशो भवति । अब्दं वर्षम् ॥ २३८॥ गोः कित् ॥ २३६ ॥
गुंतू पुरीषोत्सर्गे इत्यस्मात् कितुदः प्रत्ययो भवति । गुदम्-अपानम् ।।२३६ ॥
वृ-तु-कु-सुभ्यो नोऽन्तश्च ॥ २४० ॥
एम्य: कित् दः प्रत्ययो भवति नकारश्चान्तादेशो भवति । वृग्ट् वरणे, वृन्दं समूहः । तुंक वृत्त्यादिषु, तुन्दंजठरम् । कुंङ् शब्दे, कुन्दः - पुष्पजातिः । बुंग्ट् अभिषवे, सुन्द:- दानवः ।। २४० ॥
कुसेरिदो ॥२४१॥
कुस्च् श्लेषे, इत्यस्मात् इद ईद इत्येतौ कितौ प्रत्ययौ भवतः । कुसिदम्-ऋणम्; कुसीदं वृद्धिजीविका ॥२४१॥ इङ्ग्यिबभ्यामुदः ॥ २४२॥
45
Aho! Shrutgyanam
60
65
आभ्यामुदः प्रत्ययो भवति । इगु गतो, इगुदः - वृक्ष - जातिः । अर्ब गती, अर्बुदः पर्वतः, अक्षिव्याधिः, संख्यावि- 70 शेषश्च निपूर्वात् न्यर्बुदम् - संख्याविशेषः ॥ २४२॥
कणद्वा ॥२४३॥
afe लौल्ये, इत्यस्मादुदः प्रत्ययो भवति, स च णिद्वा भवति । काकुदं तालु, ककुदं स्कन्धः ॥२४३॥
कुमुद - बुदबुदादयः ॥ २४४ ॥
एते उदप्रत्ययान्ता निपात्यन्ते । कमे: कुम् च, कुमुदं
75

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132