Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 32
________________ १६ स्वोपज्ञोणादिगणसूत्रविवरणम् । 65 पुत-पित्त-निमित्तोत-शुक्त-तिक्त-लिप्त-सूरत-मुहूर्ता- क-वृ-कल्यलि-चिलि-विलोलि-ला-नाथिभ्य आत 40 दयः ॥२०४॥ ॥२०६।। - एते कित तप्रत्ययान्ता निपात्यन्ते । पूडो ह्रस्वश्च, एभ्य आतक प्रत्ययो भवति । कत् विक्षेपे, किरात: पुतः-स्फिक् । पीस्तोऽन्तश्च, पित्तं-आयुः । निपूर्वात् शबरः । वृगट् वरणे, व्रात:- समूहः, उत्सेधजीविसंघश्च । 5 मिनोतेर्मित् च, निमित्तं-हेतुः, दिव्यज्ञानं च । उभेलुक कलि शब्दसंख्यानयोः, कलातः-ब्रह्मा। अली भूषणादौ, च, उत-आशङ्काद्यर्थमव्ययम् । शकेः शुचेर्वा शुकभावश्च । अलातम्-उल्मुकम्। चिलत् वसने, चिलाताः-म्लेच्छा: 1 45 शुक्तं-कल्कजातिः । ताडयतेस्तकतेस्तिजेर्वा तिक् च, विलत् वरणे, विलातः-शवाच्छादनवस्त्रम् । इलत् गत्यादी, तिक्त:-रसविशेषः । लीयते: पोऽन्तो ह्रस्वश्च, लिप्तं- इलातः-नगः । लांक आदाने, लात:-मत्तिकादानभाजनम् । श्लेषः, अंसदेशश्च । सुपूर्वात् रमेः सोर्दीर्घश्च, सूरत:-दमितो नाथङ् उपतापैश्वर्याशी:षु च । नाथात:-आहारः, प्रजा10 हस्ती, अन्यो वा दान्तः । हुर्छः मुश्च धात्वादिः मुहूर्त:- | पतिश्च ।।२०६॥ कालविशेषः । आदिग्रहणाद् अयुतनियुतादयो भवन्ति ह-श्या-रुहि-शोणि-पलिभ्य इतः॥२१०॥ 50 ॥२०४॥ एभ्य इतः प्रत्ययो भवति। हग हरणे, हरित:-वर्णः । कृगो यङः ॥२०॥ श्यङ् गतौ, श्येतः-वर्णः, मृगः, मत्स्य:, श्येनश्च । रुहं जन्मनि, - करोतेर्यङन्तात् कित् तः प्रत्ययो भवति। चेक्रीयित: रोहितः, वर्णः, मत्स्यः, मृगजातिश्च । लत्वे, लोहित:-वर्णः, 15 पूर्वाचार्याणां यत्प्रत्ययसंज्ञा ॥२०॥ लोहितम्-असृक् । शोण वर्णगत्योः, शोणितं-रुधिरम् । इवर्णादि पि ॥२०६॥ पल गतौ, पलित-श्वेतकेशः ॥२१०॥ करोतेर्यो लुपि, इवर्णादिस्तः प्रत्ययो भवति । नत्र आपेः ॥२११॥ चर्करितं, चर्करीतं-यङलुबन्तस्याख्ये॥२०६॥ नपूर्वाद् आप्लूट् व्याप्ती, इत्यस्माद् इत: प्रत्ययो ह-पृ-भ-म-शी- यजि-खलि-वलि-पवि-पच्यमि- भवति । नापितः-कारविशेषः ॥२१॥ 20 नमि-तमि-दृशि-हयि-कङ्कि-भ्योऽतः ॥२०७॥ शि-पिशि-पृषि-कुषि-कुस्युचिभ्यः कित्॥२१२॥ एभ्योऽतः प्रत्ययो भवति । दृङ्त् आदरे, दरतः-आदरः। एभ्यः किद् इतः प्रत्ययो भवति । क्रुशं आह्वानरोदनयोः, 60 पृक् पालनपूरणयोः, परत:-कालः । टुडु,गक् पोषणे कुशितं-पापम् । पिशत् अवयवे, पिशितं-मांसम् । पृषू च, भरत:- आदिचक्रवर्ती, हिमवत्समुद्रमध्यक्षेत्र च ।। सेचने, पृषितं-वारिबिन्दुः। कृष्श् निष्कर्षे, कुषितं-पापम् । मत प्राणत्यागे, मरतः-मृत्युः, अग्निः, प्राणी च । शी कुशच् श्लेषे, कुशित-ऋषिः, कुशितम्-ऋणं, श्लिष्टं च। . 25 स्वप्ने, शयतः-निद्रालुः, चन्द्रः, स्वप्नः, अजगरश्च । यजी उचच समवाये, उचितं-स्वभावः, योग्य, चिरानुयातं, श्रेष्ठ देवपूजासंगतिकरणदानेषु, यजतः-यज्वा, अग्निश्च । च ।।२१२।। खल संचये च, खलतः शीर्णकेशशिराः। वलि संवरणे, हग ईतण् ॥२१३॥ वलत:-कुशूल: । पर्व पूरणे, पर्वतः-गिरिः । डुपचीष् पाके, हंग हरणे, इत्यस्माद् ईतण् प्रत्ययो भवति । हारीत:पचत:-अग्नि:, आदित्यः,पालकः, इन्द्रश्च । अम गतौ, अमत: पक्षी, ऋषिश्च ॥२१३॥ 30 मत्युः, जीवः, आतङ्कश्च । णमं प्रह्वत्वे, नमत:-नटः, देवः, अदो भुवो डुतः ॥२१४॥ ऊर्णास्तरणं, ह्रस्वश्च । तमूच् काङ्क्षायाम्, तमत:-निर्वेदी, आकाङ्क्षी, धूमश्च । दृशप्रेक्षणे, दर्शतः-द्रष्टा, अग्निश्च ।। अपूर्वात् भुवो डुतः प्रत्ययो भवति । अद् विस्मितं 70 भवति तेन तस्मिन् वा मनः अदभूतम्-आश्चर्यम् ॥२१४।। हर्य क्लान्तौ, हर्यतः-वायु:, अश्वः, कान्तः, रश्मिः, यज्ञश्च । ककुङ्गतो, कङ्कतः-केशमार्जनम् ।।२०७॥ कुलि-मयिभ्यामूतक् ॥२१॥ 35 पृषि-रञ्जि-सिकि-का-ला-वृभ्यः कित् ॥२०॥ आभ्यां ऊतक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, एभ्यः किद् अतः प्रत्ययो भवति । पप सेचने, पषतः- कुलूता:-जनपदः । मयि गती, मयूता-वसतिः ।।२१।। हरिणः । रजी रागे, रजतं-रूप्यम् । सिकिः सौत्रः । जीवेर्म च ॥२१६॥ 75 सिकता-वालुका । के शब्दे, कतः-गोत्रकृत् । लाक् आदाने, जीव प्राणधारणे, इत्यस्माद् ऊतक् प्रत्ययो भवति, लता-वल्ली। वगट वरणे, व्रतं-शास्त्रविहितो नियमः ।।२०८॥ | मन्तादेशो भवति । जीमूतः-मेघ:, गिरिश्च ॥२१६॥ Aho! Shrutgyanam 65

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132