Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
-
-
ज्ञयाः ॥११॥
एभ्यः तः प्रत्ययो भवति । दमूच उपशमे, दन्त:-दशन:, पषो णित् ॥१२॥
हस्तिदंष्ट्रा च । अम गतो, अन्त:-अवसानम्, धर्म:, समीपं च। 40 पषी बाधनस्पर्शनयोः इत्यस्माद् आणक प्रत्ययो भवति, | | तमूच काङ्क्षायाम्, तन्त:-खिन्नः। मांक माने, मातम्स च णिद् भवति । पाषाण:-प्रस्तर: ॥१६॥
अन्त:प्रविष्टम् । वांक गतिगन्धनयोः, वात:-वायु: । पूगश् 5 कल्याण-पर्याणादयः ॥१३॥
पवने, पोत:-नौः, अग्निः, बालश्च । धूग्श् कम्पने, धोतः___कल्याणादयः शब्दा आणक्प्रत्ययान्ता निपात्यन्ते । धूमः, शठः, वातश्च । गत् निगरणे, गर्तः-श्वभ्रम् । जष्च कलेोऽन्तश्च, कल्याणं-श्वोवसीयसम् । परिपूर्वात् इणो जरसि, जतः-प्रजननं, राजा च । हसे हसने, हस्तः-करः, 45 लुक् च । पर्याणम्-अश्वादीनां पृष्टच्छद: । आदिशब्दाद् नक्षत्रं च । वसूच् स्तम्भे, वस्तः-छागः । असूच क्षेपणे, द्रेक्काण-बोक्काण-केक्काणादयो भवन्ति ॥१६॥
अस्त:-गिरिः । तसूच उपक्षये, वितस्ता-नदी । मसंच परि10 द्रु-ह-वृहि-दक्षिभ्य इणः ॥१९४॥
| णामे, मस्त:- मूर्धा । इणक् गतौ, एतः-हरिणः, वर्णः, वायुः, एभ्य: इण: प्रत्ययो भवति । दूं गतौ, द्रविणं-द्रव्यम् । | पथिकश्च ॥२०॥ हग् हरणे, हरिणः-मृगः। वृह वृद्धौ, बहिण:-मयूरः। शो-री-भू-दू-मू-घृ-पा-धाग-चित्यर्त्यञ्जि-पुसि- 50 दक्षि शंध्य च, दक्षिण:-कुशल:, अनुकूलश्च । दक्षिणा, मुसि-सि-विसि-रमि-वि-विभ्यः कित् ॥२०१॥ दिग्, ब्रह्मदेयं च ॥१६४॥
. एभ्यः कित् तः प्रत्ययो भवति । शीङ् स्वप्ने, शीतं15 ऋ-द्रुहेः कित् ॥१६॥
स्पर्शविशेषः । रीश् गतिरेषणयोः, रीतं-सुवर्णम् । भू सत्ताआभ्यां किद् इण: प्रत्ययो भवति । ऋश् गती, इरिणम्- याम्, भूतः-ग्रहः, भूतं-पृथिव्यादि। दूच् परितापे, दूतःऊषरम्, कुञ्ज:, वनदुर्ग च । द्रुहौच जिघांसायाम्, द्रुहिण:- वचोहरः । मूङ बन्धने, मूत:-दध्यर्थं क्षीरे तक्रसेकः, वस्त्रा-55 ब्रह्मा, क्षुद्रजन्तुश्च ।।१६५॥
वेष्टनबन्धनम्, आचमनी,आलान,पाश:, बन्धनमात्र,धान्या-क-व-ध-दारिभ्य उणः ॥१६६॥
दिपुटश्च । चूंसेचने, घृतं-सर्पिः। पां पाने, पीतं-वर्णवि20 एभ्य उण: प्रत्ययो भवति । ऋक गती, अरुण:-सूर्य- शेषः । डुधांग्क्धारण च, 'धागः' [४-४-१५] इति हिः, सारथि:, उषा, वर्णश्च । कृत् विक्षेपे, करुणा-दया, करुण:- हितम्- उपन
" हितम्- उपकारि।चित संज्ञाने, चित्तं-मनः। ऋक गती, ऋतंकरुणाविषयः, करुणं-दैन्यम् । वश भरणे, वरुण:-प्रचेताः। सत्यम्। अीप् व्यक्तिम्रक्षणादिषु अक्त:-म्रक्षितः, व्यक्ती- 60 धूंग धारणे, धरुण:-धर्ता, आयुक्तो, लोकश्च । दश् वि. कृतः, पारामतः, प्रतश्च । पुसच् विभाग,
कृतः, परिमितः, प्रेतश्च । पुसच विभागे, पुस्तः-लेख्यपत्रदारणे, णौ, दारुण-उग्रः ॥१६६।।
संचयः, लेप्यादिकर्म च । मुसच् खण्डने, मुस्ता-गन्धद्रव्यम् । 25 क्षः कित् ॥१९७॥
वुसच उत्सर्गे, वुस्त:-प्रहसनम् । विसच् प्रेरणे, विस्तं
सुवर्णमानम् । रमि क्रीडायाम्, सुरतं-मैथुनम् । धुर्वे हिंसाक्ष क्षये, इत्यस्मात् किद् उण: प्रत्ययो भवति । क्षुण:
याम्, धूर्तः-शठः । पूर्व पूरणे, पूर्तः-पुण्यम् ॥२०१॥ 65 व्याधिः, क्षाम:, क्रोध, उन्मत्तश्च ॥१७॥
लु-म्रो वा ॥२०२॥ भिक्षुणी ॥१६॥
आभ्यां तः प्रत्ययो भवति, स च किद्वा भवति । लूगश् भिक्षेरुण: प्रत्ययो भवति, डीश्च निपात्यते । भिक्षुणी- छेदने, लूता-क्षद्रजन्तुः । लोत:-बाप्पं, लवनं, वस्तः, कीट30 तिनी ॥१६॥
जातिश्च । मूत् प्राणत्यागे मतः-गतप्राणः, मर्त:-ऋषिः, गा-दाभ्यामेष्णक् ॥१६॥ | प्राणी, पुरुषश्च ॥२०२॥
70 आभ्यां एष्णक् प्रत्ययो भवति । गै शब्दे, गेष्ण:-मेष:, सु-सि-तनि-तुसेदीर्घश्च वा ॥२०३॥ उद्गाता, रङ्गोपजीवी च । गेष्णं-साम, मुखं च, रात्रिगेष्ण:- एभ्यः कित तः प्रत्ययो भवति, दीर्घश्न वा भवति ।
रनोपजीवी, सुगेष्णा-किन्नरी। डुदांग दाने देष्ण:-बाहुः, | पंगट अभिषवे, सूत:-सारथिः, सुतः-पुत्रः । पिंग्ट् बन्धने, 35 दानशीलश्च । चारुदेष्ण:-सात्यभामेय: । सुदेष्णा-विराट- सीता-जनकात्मजा, सस्यं, हलमार्गश्च । सितः-वर्णः, बन्धश्च । पत्नी ।।१६।।
तनूयी विस्तारे, तात:-पिता, पुत्रेष्टनाम च, ततं-विस्तीर्ण, 75 दम्यमि-तमि-मा-वा-पू-धू-ग-ज-हसि-वस्यसि
वाद्य विशेषश्च । तुस शब्दे, तूस्तानि-वस्त्रदशाः, तुस्ता:-जटाः, वितसि-मसीण-भ्यस्तः ॥२००॥
प्रदीपनं च ।।२०३॥ उणादि.३
Aho! Shrutgyanam

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132