SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ - - ज्ञयाः ॥११॥ एभ्यः तः प्रत्ययो भवति । दमूच उपशमे, दन्त:-दशन:, पषो णित् ॥१२॥ हस्तिदंष्ट्रा च । अम गतो, अन्त:-अवसानम्, धर्म:, समीपं च। 40 पषी बाधनस्पर्शनयोः इत्यस्माद् आणक प्रत्ययो भवति, | | तमूच काङ्क्षायाम्, तन्त:-खिन्नः। मांक माने, मातम्स च णिद् भवति । पाषाण:-प्रस्तर: ॥१६॥ अन्त:प्रविष्टम् । वांक गतिगन्धनयोः, वात:-वायु: । पूगश् 5 कल्याण-पर्याणादयः ॥१३॥ पवने, पोत:-नौः, अग्निः, बालश्च । धूग्श् कम्पने, धोतः___कल्याणादयः शब्दा आणक्प्रत्ययान्ता निपात्यन्ते । धूमः, शठः, वातश्च । गत् निगरणे, गर्तः-श्वभ्रम् । जष्च कलेोऽन्तश्च, कल्याणं-श्वोवसीयसम् । परिपूर्वात् इणो जरसि, जतः-प्रजननं, राजा च । हसे हसने, हस्तः-करः, 45 लुक् च । पर्याणम्-अश्वादीनां पृष्टच्छद: । आदिशब्दाद् नक्षत्रं च । वसूच् स्तम्भे, वस्तः-छागः । असूच क्षेपणे, द्रेक्काण-बोक्काण-केक्काणादयो भवन्ति ॥१६॥ अस्त:-गिरिः । तसूच उपक्षये, वितस्ता-नदी । मसंच परि10 द्रु-ह-वृहि-दक्षिभ्य इणः ॥१९४॥ | णामे, मस्त:- मूर्धा । इणक् गतौ, एतः-हरिणः, वर्णः, वायुः, एभ्य: इण: प्रत्ययो भवति । दूं गतौ, द्रविणं-द्रव्यम् । | पथिकश्च ॥२०॥ हग् हरणे, हरिणः-मृगः। वृह वृद्धौ, बहिण:-मयूरः। शो-री-भू-दू-मू-घृ-पा-धाग-चित्यर्त्यञ्जि-पुसि- 50 दक्षि शंध्य च, दक्षिण:-कुशल:, अनुकूलश्च । दक्षिणा, मुसि-सि-विसि-रमि-वि-विभ्यः कित् ॥२०१॥ दिग्, ब्रह्मदेयं च ॥१६४॥ . एभ्यः कित् तः प्रत्ययो भवति । शीङ् स्वप्ने, शीतं15 ऋ-द्रुहेः कित् ॥१६॥ स्पर्शविशेषः । रीश् गतिरेषणयोः, रीतं-सुवर्णम् । भू सत्ताआभ्यां किद् इण: प्रत्ययो भवति । ऋश् गती, इरिणम्- याम्, भूतः-ग्रहः, भूतं-पृथिव्यादि। दूच् परितापे, दूतःऊषरम्, कुञ्ज:, वनदुर्ग च । द्रुहौच जिघांसायाम्, द्रुहिण:- वचोहरः । मूङ बन्धने, मूत:-दध्यर्थं क्षीरे तक्रसेकः, वस्त्रा-55 ब्रह्मा, क्षुद्रजन्तुश्च ।।१६५॥ वेष्टनबन्धनम्, आचमनी,आलान,पाश:, बन्धनमात्र,धान्या-क-व-ध-दारिभ्य उणः ॥१६६॥ दिपुटश्च । चूंसेचने, घृतं-सर्पिः। पां पाने, पीतं-वर्णवि20 एभ्य उण: प्रत्ययो भवति । ऋक गती, अरुण:-सूर्य- शेषः । डुधांग्क्धारण च, 'धागः' [४-४-१५] इति हिः, सारथि:, उषा, वर्णश्च । कृत् विक्षेपे, करुणा-दया, करुण:- हितम्- उपन " हितम्- उपकारि।चित संज्ञाने, चित्तं-मनः। ऋक गती, ऋतंकरुणाविषयः, करुणं-दैन्यम् । वश भरणे, वरुण:-प्रचेताः। सत्यम्। अीप् व्यक्तिम्रक्षणादिषु अक्त:-म्रक्षितः, व्यक्ती- 60 धूंग धारणे, धरुण:-धर्ता, आयुक्तो, लोकश्च । दश् वि. कृतः, पारामतः, प्रतश्च । पुसच् विभाग, कृतः, परिमितः, प्रेतश्च । पुसच विभागे, पुस्तः-लेख्यपत्रदारणे, णौ, दारुण-उग्रः ॥१६६।। संचयः, लेप्यादिकर्म च । मुसच् खण्डने, मुस्ता-गन्धद्रव्यम् । 25 क्षः कित् ॥१९७॥ वुसच उत्सर्गे, वुस्त:-प्रहसनम् । विसच् प्रेरणे, विस्तं सुवर्णमानम् । रमि क्रीडायाम्, सुरतं-मैथुनम् । धुर्वे हिंसाक्ष क्षये, इत्यस्मात् किद् उण: प्रत्ययो भवति । क्षुण: याम्, धूर्तः-शठः । पूर्व पूरणे, पूर्तः-पुण्यम् ॥२०१॥ 65 व्याधिः, क्षाम:, क्रोध, उन्मत्तश्च ॥१७॥ लु-म्रो वा ॥२०२॥ भिक्षुणी ॥१६॥ आभ्यां तः प्रत्ययो भवति, स च किद्वा भवति । लूगश् भिक्षेरुण: प्रत्ययो भवति, डीश्च निपात्यते । भिक्षुणी- छेदने, लूता-क्षद्रजन्तुः । लोत:-बाप्पं, लवनं, वस्तः, कीट30 तिनी ॥१६॥ जातिश्च । मूत् प्राणत्यागे मतः-गतप्राणः, मर्त:-ऋषिः, गा-दाभ्यामेष्णक् ॥१६॥ | प्राणी, पुरुषश्च ॥२०२॥ 70 आभ्यां एष्णक् प्रत्ययो भवति । गै शब्दे, गेष्ण:-मेष:, सु-सि-तनि-तुसेदीर्घश्च वा ॥२०३॥ उद्गाता, रङ्गोपजीवी च । गेष्णं-साम, मुखं च, रात्रिगेष्ण:- एभ्यः कित तः प्रत्ययो भवति, दीर्घश्न वा भवति । रनोपजीवी, सुगेष्णा-किन्नरी। डुदांग दाने देष्ण:-बाहुः, | पंगट अभिषवे, सूत:-सारथिः, सुतः-पुत्रः । पिंग्ट् बन्धने, 35 दानशीलश्च । चारुदेष्ण:-सात्यभामेय: । सुदेष्णा-विराट- सीता-जनकात्मजा, सस्यं, हलमार्गश्च । सितः-वर्णः, बन्धश्च । पत्नी ।।१६।। तनूयी विस्तारे, तात:-पिता, पुत्रेष्टनाम च, ततं-विस्तीर्ण, 75 दम्यमि-तमि-मा-वा-पू-धू-ग-ज-हसि-वस्यसि वाद्य विशेषश्च । तुस शब्दे, तूस्तानि-वस्त्रदशाः, तुस्ता:-जटाः, वितसि-मसीण-भ्यस्तः ॥२००॥ प्रदीपनं च ।।२०३॥ उणादि.३ Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy