SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १६ स्वोपज्ञोणादिगणसूत्रविवरणम् । 65 पुत-पित्त-निमित्तोत-शुक्त-तिक्त-लिप्त-सूरत-मुहूर्ता- क-वृ-कल्यलि-चिलि-विलोलि-ला-नाथिभ्य आत 40 दयः ॥२०४॥ ॥२०६।। - एते कित तप्रत्ययान्ता निपात्यन्ते । पूडो ह्रस्वश्च, एभ्य आतक प्रत्ययो भवति । कत् विक्षेपे, किरात: पुतः-स्फिक् । पीस्तोऽन्तश्च, पित्तं-आयुः । निपूर्वात् शबरः । वृगट् वरणे, व्रात:- समूहः, उत्सेधजीविसंघश्च । 5 मिनोतेर्मित् च, निमित्तं-हेतुः, दिव्यज्ञानं च । उभेलुक कलि शब्दसंख्यानयोः, कलातः-ब्रह्मा। अली भूषणादौ, च, उत-आशङ्काद्यर्थमव्ययम् । शकेः शुचेर्वा शुकभावश्च । अलातम्-उल्मुकम्। चिलत् वसने, चिलाताः-म्लेच्छा: 1 45 शुक्तं-कल्कजातिः । ताडयतेस्तकतेस्तिजेर्वा तिक् च, विलत् वरणे, विलातः-शवाच्छादनवस्त्रम् । इलत् गत्यादी, तिक्त:-रसविशेषः । लीयते: पोऽन्तो ह्रस्वश्च, लिप्तं- इलातः-नगः । लांक आदाने, लात:-मत्तिकादानभाजनम् । श्लेषः, अंसदेशश्च । सुपूर्वात् रमेः सोर्दीर्घश्च, सूरत:-दमितो नाथङ् उपतापैश्वर्याशी:षु च । नाथात:-आहारः, प्रजा10 हस्ती, अन्यो वा दान्तः । हुर्छः मुश्च धात्वादिः मुहूर्त:- | पतिश्च ।।२०६॥ कालविशेषः । आदिग्रहणाद् अयुतनियुतादयो भवन्ति ह-श्या-रुहि-शोणि-पलिभ्य इतः॥२१०॥ 50 ॥२०४॥ एभ्य इतः प्रत्ययो भवति। हग हरणे, हरित:-वर्णः । कृगो यङः ॥२०॥ श्यङ् गतौ, श्येतः-वर्णः, मृगः, मत्स्य:, श्येनश्च । रुहं जन्मनि, - करोतेर्यङन्तात् कित् तः प्रत्ययो भवति। चेक्रीयित: रोहितः, वर्णः, मत्स्यः, मृगजातिश्च । लत्वे, लोहित:-वर्णः, 15 पूर्वाचार्याणां यत्प्रत्ययसंज्ञा ॥२०॥ लोहितम्-असृक् । शोण वर्णगत्योः, शोणितं-रुधिरम् । इवर्णादि पि ॥२०६॥ पल गतौ, पलित-श्वेतकेशः ॥२१०॥ करोतेर्यो लुपि, इवर्णादिस्तः प्रत्ययो भवति । नत्र आपेः ॥२११॥ चर्करितं, चर्करीतं-यङलुबन्तस्याख्ये॥२०६॥ नपूर्वाद् आप्लूट् व्याप्ती, इत्यस्माद् इत: प्रत्ययो ह-पृ-भ-म-शी- यजि-खलि-वलि-पवि-पच्यमि- भवति । नापितः-कारविशेषः ॥२१॥ 20 नमि-तमि-दृशि-हयि-कङ्कि-भ्योऽतः ॥२०७॥ शि-पिशि-पृषि-कुषि-कुस्युचिभ्यः कित्॥२१२॥ एभ्योऽतः प्रत्ययो भवति । दृङ्त् आदरे, दरतः-आदरः। एभ्यः किद् इतः प्रत्ययो भवति । क्रुशं आह्वानरोदनयोः, 60 पृक् पालनपूरणयोः, परत:-कालः । टुडु,गक् पोषणे कुशितं-पापम् । पिशत् अवयवे, पिशितं-मांसम् । पृषू च, भरत:- आदिचक्रवर्ती, हिमवत्समुद्रमध्यक्षेत्र च ।। सेचने, पृषितं-वारिबिन्दुः। कृष्श् निष्कर्षे, कुषितं-पापम् । मत प्राणत्यागे, मरतः-मृत्युः, अग्निः, प्राणी च । शी कुशच् श्लेषे, कुशित-ऋषिः, कुशितम्-ऋणं, श्लिष्टं च। . 25 स्वप्ने, शयतः-निद्रालुः, चन्द्रः, स्वप्नः, अजगरश्च । यजी उचच समवाये, उचितं-स्वभावः, योग्य, चिरानुयातं, श्रेष्ठ देवपूजासंगतिकरणदानेषु, यजतः-यज्वा, अग्निश्च । च ।।२१२।। खल संचये च, खलतः शीर्णकेशशिराः। वलि संवरणे, हग ईतण् ॥२१३॥ वलत:-कुशूल: । पर्व पूरणे, पर्वतः-गिरिः । डुपचीष् पाके, हंग हरणे, इत्यस्माद् ईतण् प्रत्ययो भवति । हारीत:पचत:-अग्नि:, आदित्यः,पालकः, इन्द्रश्च । अम गतौ, अमत: पक्षी, ऋषिश्च ॥२१३॥ 30 मत्युः, जीवः, आतङ्कश्च । णमं प्रह्वत्वे, नमत:-नटः, देवः, अदो भुवो डुतः ॥२१४॥ ऊर्णास्तरणं, ह्रस्वश्च । तमूच् काङ्क्षायाम्, तमत:-निर्वेदी, आकाङ्क्षी, धूमश्च । दृशप्रेक्षणे, दर्शतः-द्रष्टा, अग्निश्च ।। अपूर्वात् भुवो डुतः प्रत्ययो भवति । अद् विस्मितं 70 भवति तेन तस्मिन् वा मनः अदभूतम्-आश्चर्यम् ॥२१४।। हर्य क्लान्तौ, हर्यतः-वायु:, अश्वः, कान्तः, रश्मिः, यज्ञश्च । ककुङ्गतो, कङ्कतः-केशमार्जनम् ।।२०७॥ कुलि-मयिभ्यामूतक् ॥२१॥ 35 पृषि-रञ्जि-सिकि-का-ला-वृभ्यः कित् ॥२०॥ आभ्यां ऊतक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, एभ्यः किद् अतः प्रत्ययो भवति । पप सेचने, पषतः- कुलूता:-जनपदः । मयि गती, मयूता-वसतिः ।।२१।। हरिणः । रजी रागे, रजतं-रूप्यम् । सिकिः सौत्रः । जीवेर्म च ॥२१६॥ 75 सिकता-वालुका । के शब्दे, कतः-गोत्रकृत् । लाक् आदाने, जीव प्राणधारणे, इत्यस्माद् ऊतक् प्रत्ययो भवति, लता-वल्ली। वगट वरणे, व्रतं-शास्त्रविहितो नियमः ।।२०८॥ | मन्तादेशो भवति । जीमूतः-मेघ:, गिरिश्च ॥२१६॥ Aho! Shrutgyanam 65
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy