________________
TIZIE
घृ-वी
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ क्षेपे, कर्ण:-श्रवणं, कौन्तेयश्च । वृश् वरणे, वर्णः-शु- प्रतिपादनम् । श्रृंट् श्रवणे, श्रवण:-कर्ण:, भिक्षुश्च । रुक् 40 क्लादिः, ब्राह्मणादिः, अकारादिः, यश:, स्तुतिः, प्रकारश्च। शब्दे, रुड रेषणे वा, रवणः करभः, अग्नि:, द्रुमः, वायु:, त प्लवनतरणयोः, तर्णः-वत्सः। जषच जरसि, जर्णः- | भृङ्गः, शकुनि:, सूर्यः, घण्टा च। रुहं जन्मनि, रोहण:चन्द्रमाः, वृक्षः, कर्कः, क्षयधर्मा, शकुनिश्च । दृत् आदरे, | गिरिः। लक्षीण् दर्शनाङ्कनयोः, लक्षणं-व्याकरणम्, दर्ण:-पर्णम् । सृप्ल गतौ, सर्ण:-सरीसपजातिः। पणि शुभाशुभसूचकं मषीतिलकादि अनं च । चक्षिक व्यक्ताव्यवहारस्तुत्योः, पण्णम्-व्यवहारः ।।१८२।।
यां वाचि, विचक्षण:-विद्वान् । चुक्कण व्यथने, चुक्कण:- 45 व्यषि-तषि-कृतिभ्यः कित्॥१८३॥ व्यायामशील: । बुक्क भाषणे, बुक्कणः श्वा, वावदूकश्च । एभ्यः कित् णः प्रत्ययो भवति। घसेचने, घृणा-कृपा ।
तगु गतौ, तङ्गणा:-जनपद: । अगु गतौ, अङ्गणम्-अजिवींक प्रजनादिषु, वीणा-वल्लकी । हग स्पर्धाशब्दयोः, | रम्। मकुङ् मण्डने, मङ्कण:-ऋषि: । ककुङ् गतौ, कङ्कण:हुणः-म्लेच्छजाति: । शुषच् शोषणे, शुष्ण:-निदाघः। उषू
प्रतिसरः । चर भक्षणे च, चरण: पाद: । ईरिक गतिदाहे, उष्णः-स्पर्श विशेषः । जितषच पिपासायाम, तृष्णा
कम्पनयोः, सम्पूर्व:, समीरण:-बात: ॥१८७।। पिपासा । कृषीत् विलखने, कृष्णः-वर्णः, विष्णु:, मृगश्च । क-ग-प-कृपि-वृषिभ्यः कित् ॥१८॥ ऋक् गतौ, ऋणं वृद्धिधनम्, जलं, दुर्गभूमिश्च ।।१८३।। । एभ्य: किद् अण: प्रत्ययो भवति । कृत् विक्षपे, किरण:द्रोर्वा ॥१८४॥
रश्मिः । गत् निगरणे, गिरण:-मेघ:, आचार्यः, ग्रामश्च । 15 , गतो, इत्यस्मात् णः प्रत्ययो भवति, स च किता पश् पालनपूरणयो:,पुरण:-समग्रयिता, समूद्र : पर्वतविशेष
भवति । द्रुणा- ज्या, द्रोणः-चतुराढकं, पाण्डवाचार्यश्च । श्च । कृपौङ् सामर्थ्य, कृपण:-कीनाश: । वृषू सेचने, वृषण:- 55 द्रोणी-नौः, गौरादित्वात् डीः ॥१८४॥
मुष्कः ।।१८८॥ स्था-क्षु-तोरुच ॥१८॥
धृषि-वहेरिचोपान्त्यस्य ॥१८॥ एभ्यो ण: प्रत्ययो भवति, ऊकारश्चान्तादेशो भवति ।
आभ्यां किद् अण: प्रत्ययो भवति, इच्चोपान्त्यस्य भवति । 20 प्ठां गतिनिवृत्तौ, स्थूणा-तन्तुधारिणी, गहधारिणी. शरीर- जिधृषाट् प्रागल्भ्ये, धिषण: बृहस्पति:, धिषणा-बुद्धिः ।
धारिणी, लोहप्रतिमा, व्याधिविशेषश्च । दक्षक शब्दे,क्षणम्- वहीं प्रापणे, विहण:-ऋषिः, पाठश्च ॥१८६॥ अपराधः । तुंक वृत्त्यादिषु, तूण:-इषुधिः ।।१८५।।
चिक्कण-कुक्कण-कृकण-कूण-त्रवणोल्वणोरणभ्रूण-तृण-गुण-कावर्ण-तीक्ष्ण-श्ल भीक्षणादयः लवण-वक्षणादयः ॥१०॥ ॥१८६॥
एते किद अणप्रत्ययान्ता निपात्यन्ते । चिनोते श्चिक्क च, 25 एते णप्रत्ययान्ता निपात्यन्ते । भूगो भ्र च, भ्रण:- चिक्कण:-पिच्छिल: । कुकिकृगोः कोऽन्तश्च, कुक्कण:-श
निहीनः, अर्भकः, स्त्रैणगर्भश्च । तरतेई स्वश्च, तण- कुनिः । कृकण:-ऋषि: । कुके: स्वरान्नोऽन्तश्च, कुणा:- 65 शष्पादि । गायतेर्गमेगुणातेर्वा गुभावठच, गुणः-उपकारः,
जनपद: । त्रपेर्वश्च, श्रवणः-देश: । बलेवस्य उत्, वोऽन्तश्च, आश्रित:, अप्रधानं, ज्या च । कृगो वद्धिः कोऽन्तश्च,
उल्वण:-स्फार: । अर्तेरुर च, उरण:-मेष:, लीयते:-क्लीद्यते:कार्ण:-शिल्पी। तिजेदीर्घः सश्च परादिः, तीक्ष्णं-निशि- स्वद्यते-लवादेशश्च । लवणं, गुण:-द्रव्यं च । वश्चे: स: 30 तम् । श्लिषेः सोऽन्तोश्चेत: श्लक्षणम्-अकर्कशं, सक्ष्म च । परादिर्नलोपाभावश्च, वङ्क्षण:-ऊरूमूलसंधि: । आदि
अभिपूर्वात् इषे: किन सोन्त:, अभीक्ष्णम्-अजस्रम् । आदि- शब्दात् ज्योतिरिङ्गणतुरणभुरणादयो भवन्ति ।।१६०॥ 70 ग्रहणादन्येऽपि ॥१८६।।
कृपि विषि-वृषि-वृषि-मृषि-युषि-हि-ग्रहेराणक् _त-क-श-प-भ-व-श्रु-हि-ह-लक्षि-विचक्षि-चुक्कि- ॥१६१॥
बुक्ति -तङ्गयङ्गि-मति - कङ्कि-चरि-समीरेरणः । एभ्य आणक प्रत्ययो भवति । कृपौङ सामर्थ्य, कृपाण:5॥१८७॥
खङ्गः। विषू सेचने, विषाणं-शङ्गम्, करिदन्तश्च । वृषू एभ्योऽण: प्रत्ययो भवति । त प्लवनतरणयोः तरणम । सेचने. वषाणः । जिघषाट प्रागल्भ्ये धषाण:-देवः । म कृत् विक्षेपे, करणम् । शश हिंसायाम्, शरणं-गृहम् ।। सहने च, मृषाण: । युषि सेवने सौत्र:, युषाण: । द्रुहीच पुश् पालनपूरणयो:, परणम्। ट्रद्रभ गक पोषणे च, भरणम्। जिघांसायाम्, हाण:- मुखर: । ग्रहीश उपादाने, गृहाणः । वृगट् वरण, वरण:-वक्ष:, सेतुबन्धश्च । वरण-कन्या- वषाणादयः स्वप्रकृत्यर्थवाचिन: सर्वेऽपि कर्तरि कारके
Aho! Shrutgyanam
60